Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सीहियदुब्भिकक्खडगुरु सीयउ सिणलुक्खेसु बहुविहेसु अन्देसु य एवमाइएस फासेसु अमणुन्नपावकेसु न तेसु समणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न गरहियव्वं न खिंसियव्वं न छिंदियव्वं न भिंदियव्वं न वहेयव्वं न दुगुंछावत्तियं च लब्मा उप्पाएउ, एवं फासिंदियभावणाभावितो भवति अंतरप्पा अमणुन्नामणुन्नसुब्भिअसुब्भिरागदोसपणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिंदिए चरिज धम्मं । एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयकायपरिरक्खिए हिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिदो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं पंचमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पत्रवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थंी पंचमं संवरदारं समत्तं तिबेमि ॥ द्वारं ५ ( १० ) ॥
एयातिं वयाई पंचवि सुव्वयमहव्वयाई हेउसयविचित्तपुक्खलाई कहियाई अरिहंतसासणे पंच समासेण संवरा वित्थरेण उ पणवीसतिसमियसहियसंवुडे सया जयणघडणसुविसुद्धदंसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति । २९ । पण्हावगारणे णं एगो सुयक्खंधो दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिसिज्जंति एगंतरेस आयंबिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंगं जहा आयारस्स ३० ॥ इति श्रीप्रश्रव्याकरणदशाङ्गम् सूत्रं संपूर्णं ॥ प्रभु महावीर स्वामीनी पट्टपरंपरानुसार कोटीगण-वैरी शाखा॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित
६५
For Private And Personal

Page Navigation
1 ... 74 75 76 77 78 79