Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
Catalog link: https://jainqq.org/explore/021012/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।। ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक:१ आराधना वीर जैन श्री महावी कोबा. अमृतं अमृत तु विद्या तु श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mahave dan Aradhana Kendra www.kobatirth.org Acharya Sri Kalashsagarsun Gyanmandir PHORE ॥ श्री प्रजव्याबहरणीय सूत्रम् ॥ For Private And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahave Jan Aradhana Kendra www.kobairthorg Acharya Sri Kalashsagarsuri Gyanmandir હ સંશોધન કરી, ક . કI કચરિ છે ૪૫ આગામો, ક એ એકલા હe) - ક એવી માગમાં, પૂ. આચાર્ય દેવ શ્રી આમં દસા રસૂરીશ્વરજી મ.સા ના રારણે શત શત વંદન., Far Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir देवसूरतपागच्छसमाचारीसंरक्षक-सुविहितसिध्धांतपालक बहुश्रुतोपासक-गीतार्थ-चारित्रचूडामणि-आगमोध्यारक पूज्यपादआचार्यदेवेश श्रीआनंदसागरसूरीश्वरजीमहाराजा संशोधित-संपादित ४५आगमेषु ॥श्री प्रश्रव्याकरणदशाङ्गम्।। • आलेखन कार्य - प्रेरक - वाहकः . प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागरसूरिजी म.सा. शिष्यरत्न पू. गणिवर्य-श्री पूर्णचन्द्रसागरजी म.सा. • आलेखन कार्य वाहक संस्था . पूज्यपाद सागरजी महाराजा संस्थापित जैनानंद पुस्तकालय - सुरत For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavidin Anna Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyaradir आलेखन कार्ये किंचित संस्मरणाणि आलेखन कार्ये आशीवृष्टिकारका : पू. गच्छा. आ. श्री सूर्योदयसागर सूरीश्वरजी म.सा. पू. आ. श्री. नरेन्द्रसागर सूरीश्वरजी म.सा. पू. आ. श्री अशोकसागर सूरिजी म.सा. पू. आ. श्री जिनचन्द्रसागर सूरिजी म.सा. पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा. * आलेखन कार्थे केचित मार्गदर्शका: पू. आ. श्री दोलतसागर सूरिजी म.सा. पू. पं. श्री हर्षसागरजी म.सा. पू. गणीश्री सागरचन्द्रसागरजी म.सा. पू. गणी श्री नयचन्द्रसागरजी म.सा. पू. गणी श्री अक्षयचन्द्रसागरजी म.सा. पू. मुनि श्री लब्धिचन्द्रसागरजी म.सा. माहिती दर्शक पत्र - आलेखन कार्थे सहयोग प्रदाता : मुनिश्री आगमचन्द्रसागरजी म.सा. श्राद्धगुणसंपन्न श्री नरेन्द्रभाई मुक्तिलाल महेता (सूईगाभवाला) - प्रथम संस्करण - सं. २०६१, का.सु.५. - कृति - २५० -कोऽधिकारी...?- श्रूत भाण्डागारं श्रमण प्रधान चतुर्विध संघाश्च - संग्राहकालय - जैनानंद पुस्तकालय, गोपीपुरा, सुरतो - व्यवस्थापका: श्री उषाकांतभाई झवेरी- श्री नरेशभाई मद्रासी-श्री श्रेयस के. मर्चन्ट - आवास : निशा-११ले माले ,गोपीपुरा, काजी- मेदान, तीनबत्ती, सुरत. दूरभाष - २५९८३२६( ०२६१) - मुद्रण कार्यवाहक श्री सुरेश डी. शाह (हेष्मा)-सुरतो संपादक श्री For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.ksatirth.org ॥ પ્રાજ-થનો ૫ વ્યસ્થ અTMારિતા પાળી સુષમા–વોષ રુષિયા, હો; ઞાદી હૈં હૂઁન્તા...! ન દૂન્તો નફ નિયમો ॥ Acharya Shri Kailashsagarsuri Gyanmandir દુષ્મકાળે જિનાગમ-જિન પ્રતિમા ભવિચણ હું આધારા..!! ભવાટવીમાં ભ્રમિત પ્રાણીને ભીમ મહાટવીમાંથી બહાર લાવનાર મિથ્યાત્ત્વરૂપ અંધકારમાંથી પ્રકાશ તરફ ગતિ કરાવનાર શ્રુતજ્ઞાનની મહત્તા અદ્વિતીય કક્ષાની છે. શ્રુતજ્ઞાનનો મહીમા પરમ મનનીય અને માનનીય હોવાના કારણે પ્રભુ શાસનમાં પરમ આધાર ભૂત કરણ તરીકે ગણના કરી છે. આગમએ વીર પ્રભુની વાણી સ્વરૂપ છે. આગમોની રચના કાળ ઃ- પ્રભુ મહાવીર સ્વામીના શાસનની અપેક્ષાએ વીર નિર્વાણ સંવત પૂર્વે ૨૯, વિક્રમ સંવત પૂર્વે ૪૯૯ વર્ષે વૈશાખ સુદ એકાદશી દિને તારક તીર્થંકર પ્રભુ મહાવીર દેવની ત્રિપદીને પામી આદ્ય ગણધર અનંતલબ્ધિ નિધાન શ્રી ઈન્દ્રભૂતિ (ગૌતમસ્વામીજી) આદિ એકાદશ ગણધરોએ આગમોની રચના કરી તેજ ક્ષણે પ્રભુએ તેની યથાર્થતા-ગણાનુજ્ઞા-શાસનાનુશા આદિના વાસક્ષેપથી જાહેર કરી. ગણધર ભગવંતના શિષ્યો-મુનિઓએ યથાયોગ્યતાનુંસાર શિષ્ય-પ્રશિષ્યાદિ પરિવારને વિનયપૂર્વક શાસ્ત્ર નિર્દિષ્ટ વિધિ-મર્યાદા પૂર્વક ગુરૂ પાસેથી મુખપાઠ રીતે દ્વાદશાંગીનો અભ્યાસ કરતા હતાં, લખીને કે લખેલ પુસ્તકો દ્વારા ભણવા અંગે તત્કાળે પરંપરા ન હતી. પ્રથમ વાચના :- વીર પ્રભુના નિર્વાણબાદ તેમની પટ્ટ પરંપરામાં પાંચમા કેવલી તરીકે પ્રસિધ્ધ શ્રી ભદ્રબાહુ સ્વામીજીના સમયમાં વિષમકાલના બલના પ્રભાવે ભયંકર બાર વર્ષીય દુકાલ પડ્યો સાધુઓ અનુકૂળતા મુજબ વેર વિખેર થયાં, સાથો સાથ વીર નિ. સં. ૧૫૫ લગભગમાં નંદવંશના સામ્રાજ્યનો પલટો થયો, દેશમાં ભયંકર આંધી વ્યાપી, જૈન શ્રમણોના વિહારના કેન્દ્રરૂપ મગધદેશની "પ્રા-ન १ संपादक श्री For Private And Personal Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.koiztirth.org Acharya Shri Kailashsagarsuri Gyanmandir રાજધાની પટણા અને પંજાબ વચ્ચેના પ્રદેશો ભીષણ પરિસ્થિતિમાં મૂકાયા, શ્રમણ સમુદાયના વિખરાઈ જવાથી આગમોનું પઠન-પાઠન ખુબ જ અવ્યવસ્થિત થયું, જ્ઞાની પુરૂષોમાંથી કેટલાયે સ્વર્ગે પધાર્યા, મુખપાઠની પધ્ધતિ પર એક જબરદસ્ત ધક્કો લાગ્યો પરિસ્થિતિને સુધારવા વીર નિ. સં.-૧૬૦ લગભગમાં પાટલીપુત્ર નગરે (પટના-બિહાર) શ્રી સ્થૂલભદ્ર સ્વામીની અધ્યક્ષતામાં શ્રમણસંઘ એકત્રિત થયો, ગીતાર્થોની સલાહ મુજબ દ્વાદશાંગીની સંકલના વ્યવસ્થિત કરવાનો પ્રયાસ કર્યો, પ્રાયઃ આ પ્રથમ આગમ વાચના થઈ તેનું નામ · શ્રી દ્વાદશાંગશ્રુતસંકલન’ નામે પંકાયાનો ઇતિહાસ મળે છે. દ્વિતીય વાચના :- તેમના પછી જિનકલ્પીના અભ્યાસક આર્ય મહાગિરીજીના ગુરૂ ભ્રાતા પૂ. આ. શ્રી આર્ય સુહસ્તિ સૂરિ પ્રતિબોધિત પ્રભુ શાસનના ચરમ ભક્ત સમ્રાટ સંપ્રતિએ ઉજ્જૈનમાં આર્ય સુહસ્તિ મ. ને વિનંતી કરી તેમના સાનિધ્યમાં વીર નિ. સં. ૨૪૫ થી ૨૮૧ના વર્ષોમાં જિનાગામની સાચવણી સુરક્ષિત રહે તેવા યથાર્થ પ્રયાસો કર્યા, પઠન-પાઠનની વ્યવસ્થામાં આવેલી ખામીને દૂર કરી જેથી આ બીજી વાચનાનું નામ ‘ આગમ સંરક્ષણ વાંચના' દૃષ્ટિ ગોચર થાય છે. તૃતીય વાચના :- મૌર્ય રાજવંશીઓનો સેનાપતિ પુષ્યમિત્રે રાજદ્રોહ કરી રાજા બન્યો ધર્માંધ બનેલા સમ્રાટ સંપ્રતિની શાસન પ્રભાવનાને નામ શેષ કરવા તેણે જૈન શ્રમણો તથા બૌધ્ધ શ્રમણોના શિરચ્છેદ કરાવી કાળો કેર વર્તાવ્યો, સાધુઓ પ્રાણ રક્ષાર્થે કલિંગ દેશ તરફ ચાલ્યા ગયા, કલિંગાધિપતિ મહામેઘવાહન ખારવેલ મહારાજા પરમ જૈન હતાં. આ પ્રમાણે પ્રાણ બચાવવાની વ્યથામાં જિનાલયો તથા, આગમ પઠન-પાઠનની વ્યવસ્થાને જબરદસ્ત હાની થવા પામી, કલિંગ દેશના રાજા ભિક્કુરાય ખારવેલે તેનો પરાજય કરી ફરી જીવંત કરવા પ્રયાસ કર્યો વીરનિ. સં. ૩૦૦ થી ૩૩૦ સુધીના મધ્યાહ્ન કાલમાં મુનિ સમ્મેલનમાં જિનકલ્પિની તુલના કરનાર પૂ.આ. મહાગિરીના શિષ્યોપ્રશિષ્યો આ. બલિસ્સહ સૂ.મ. આ. દેવાચાર્ય, આ. ધર્મસેન વિગેરે ૨૦૦ શ્રમણો, આ. સુસ્થિત સૂરિ વગેરે સ્થવિર કલ્પિ ૩૦૦ શ્રમણો, આર્યા પોઈણી વિગેરે ૩૦૦ શ્રમણીઓ, સીવંદ, ચૂર્ણક, સેલગ વગેરે ૭૦૦ શ્રાવકો અને પૂર્ણ મિત્રાહિ ૭૦૦ શ્રાવિકા દ્વારા ત્રીજી આગમ "પ્રાર્જ-થો २ संपादक श्री For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.ksatirth.org Acharya Shri Kailashsagarsuri Gyanmandir વાચનામાં અગિયાર અંગો અને દશ પૂર્વોના પાઠોને વ્યવસ્થિત કરવામાં આવ્યા. ચતુર્થ વાચના :- કાલાધિન અંતિમ દશપૂર્વધર, બાલ વૈરાગી, અનુપમ સંવેગી શ્રી વજસ્વામીએ અંતિમ સમયે સ્વ પટ્ટધર શ્રીવજસેન સૂ.મ.ને ભયંકર દુકાલના ચરમ સમયની જાણમાં ‘લાખ સોનૈયા આપીને એક હાંડી ભાતની ચડશે તેના બીજા દિવસથી સુકાલ થશે' આ વાત જણાવી આવો ભયંકર દુકાલ વીર નિ. સં. ૫૮૦ થી ઉત્તર ભારતમાં વ્યાપ્ત થયો. જેમાં ગણો-કુલો-વાચકવંશો માત્ર નામશેષ થઈ ગયા. આગમ વારસો ટકાવનાર મુનિપુંગવોની સંખ્યા જૂજ થઈ ગઈ કાળ-બળ ક્ષયે ધારણા શક્તિની અનુકૂલતા પ્રમાણે પણ જો આગમનું સંકલન કરવામાં નહીં આવે તો રહ્યા સાધુઓ પણ રહેલા આગમના વારસાને સાચવવા સમર્થ ન નિવડી શકે માટે ભવિષ્યના અલ્પશક્તિવાળા પણ મેઘાવી સાધુઓને રાખવામાં વિષયાનુસંધાન દ્વારા સુગમતા સાંપડે તેથી સમકાલીન અન્ય પ્રભાવક આચાર્યોની સંમત્તિ લઈ શ્રી આર્યરક્ષિત સૂરિ મ. ચાર અનુયોગની વ્યવસ્થા કરી. આગમોને ચિરંજીવ બનાવ્યા વીર નિ. સં.૫૯૨ લગભગમાં દશપુર (મંદસૌર) (માલવા) નગરે ચોથી વાચના થઈ. પંચમ વાચનાઃવીર સં. ૮૩૦ થી ૮૪૦ લગભગમાં પૂ. આ. સ્કંદિલ સૂરિએ ઉત્તરાપથના મુનિઓને મથુરામાં તથા નાગેન્દ્રવંશીય પરમ પ્રભાવક શ્રી હિમવંત ક્ષમા શ્રમણના શિષ્ય આ. શ્રી નાગાર્જુન સૂરિએ દક્ષિણાપથના મુનિઓને વલભીમાં આગમોની સંકલના કરવા એકઠા થયા કીંતુ તે સમયની દેશગત અંધાધુંધીના કારણે એક જ સાથે ભિન્ન-ભિન્ન સ્થળે આગમવાચનાઓ કરી ભવિષ્યમાં માથુરી અને વલભીવાચનાઓના પાઠ ભેદોનું સમન્વય સહજ થઈ જશે આ હેતુંપૂર્વક પાંચમી વાચના કરી. ષષ્ઠી વાચના :- તેજ ભાવનાઓ અનુસાર માથુરી વાચનાના વારસદાર આ. શ્રી દેવર્જિંગણી ક્ષમાશ્રમણે તથા વલભીવાચનાના વારસદાર આ. શ્રી કાલક સૂરિએ ભેગા મળી. શ્રમણ સંઘને એકત્રિત કરી, કાલક્રમે વિણસી જતા આગમના ખજાનાને સ્થાયી બનાવવાના શુભ આશયથી શ્રી શત્રુંજ્યાધિષ્ઠાયક શ્રી કપર્દીયક્ષ આદિ દૈવીક સહાયકથી ૫૦૦ આચાર્યાદિઓએ મળી વલભીપુર(વળા સૌરાષ્ટ્ર)માં સંપાજ શ્રી "પ્રા-થના ६ For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir પુસ્તકારૂઢ રૂપ આગમ વાચના કરી, આ વાચનામાં ચોરાશી આગમોનું વ્યવસ્થિત સંકલન તાડપત્રના પાના ઉપર લિપિબધ્ધ કરી આગમોને પુસ્તકારૂઢ કરવાનું કાર્ય સાધુ ભગવંતોએ કર્યું. તેમજ અન્ય મહત્ત્વના ગ્રંથોનું પુસ્તકાલેખન કાર્ય થયેલ, ત્યારબાદ સાધુ સત્યમિત્ર સ્વર્ગે ગયા અને વીર નિ. સં. ૧000માં વર્ષો પૂર્વજ્ઞાનનો વિચ્છેદ થયો તેમ મનાય છે. પ્રભુવીરના શાસનમાં ઉપરોક્ત “છ” વાંચનાઓના માધ્યમે ૧000 વર્ષના ગાળામાં થયેલ શ્રતોદ્ધારનો ઇતિહાસ મોજૂદ છે. ત્યાર પછી ૧૫00 વર્ષ સુધી આગમ વાચનાનો કે શ્રતોદ્ધારનો કોઈ ઉલ્લેખ નથી મળતો. તેમજ વિષમકાળના પ્રભાવથી ૧૦મી સદીની સમાપ્તિ કાળથી શિથિલાચારની વૃધ્ધિ થવાથી આગમિક જ્ઞાનની પરંપરા સુવિહિત| ગીતાર્થ, આચાર સંપન્ન શ્રમણોના હાથમાં રહી નહીં પરિણામે હસ્તલિખિત પ્રતોમાં રહેલ આગમાં અધિકારીને પણ મળવા દુર્લભ બન્યા. છેવટે વીસમી સદીના ઉત્તરાર્ધના પ્રારંભકાળે સુવિહિત સંવેગી સાધુઓમાં આચાર નિષ્ઠા, વિશિષ્ટ વૈરાગ્યની પ્રબલ ભૂમિકા આદિ સુદૃઢ હોવા છતાંય આ બધાને ટકાવવા માટેના જરૂરી સંજોગો ન મળતાં આગમિક જ્ઞાનની માત્રા પઠન-પાઠનની શાસ્ત્રીય પરંપરા સુરક્ષિત ન રહી શકવાના કારણે ખુબ જ અલ્પ માત્રામાં રહેવા પામી આવા અવસરે શ્રમણસંઘની ૧૮ પ્રસિધ્ધ શાખાઓમાં વધુ પ્રભાવશાળી ‘સાગરશાખા'ના અદ્વિતીય પ્રતિભા સંપન્ન પ્રૌઢધીષણશાલી અનેકવાદો કરી તપાગચ્છની વિજય પતાકા ફેલાવનાર પૂ. મુનિરાજ શ્રી ઝવેરસાગરજી મ.ના. એક માત્ર શિષ્ય નવ માસના ટૂંકા ગાળાનો જ ગુરૂ સહવાસ છતાં પૂર્વજન્મની આરાધનાના બળે એકલે હાથે ન્યાય-વ્યાકરણ, આગમટીકા આદિ અનેક સાધના ગ્રંથોનું અગાધ વિદ્વત્તા પૂર્ણ જ્ઞાન મેળવી પૂ. ગુરૂદેવ શ્રી ઝવેરસાગરજી મ.ની આગમોની પારદેશ્વતાના વારસાને તે ગુરૂદેવશ્રીના અન્તિમ સમયના “ માગો છો મળ્યાસ વરોવર હરના” શબ્દ પાછળ રહેલ ઉંડા અંતરના આશિષના બળે આગમિક તલસ્પર્શી અગાધ માર્મિક જ્ઞાન આપ મેળે મેળવી | વીર નિ. સં. ૨૪૪૦ વિ.સં. ૧૯૭૦માં કો'ક મંગલ ચોઘડીએ જિનશાસનના એક મહાન ધુરંધર સમર્થક પ્રભાવક શાસ્ત્રોના પારગામી પ્રાથનો સંપાર શ્રી For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyarmandir આચાર્યભગવંતો વર્ષો જૂની શ્રમણ સંઘની ફરજ અને જવાબદારી રૂપ આગમોના અણમોલ વારસાને સુરક્ષીત રાખવાના પ્રશ્ન ફરીથી|| ઉપસ્થિત કરી. રાજ્યકારી ઉપદ્રવો, ધમધ ઝનુન, બ્રિટીશ હકમત, જનતામાં ફેલાયેલ ક્રાન્તિકારી વિચારધારા, પશ્ચાત્ય કેળવણીના સંસ્કાર આદિ સંઘર્ષ કાળમાં પુસ્તકો પ્રતો મેળવવી અતિકઠીન હતી તે સમયે જુદા જુદા ખૂણે રહેલી હસ્તપ્રત-તાડપત્ર આદિ પરથી સંશોધન કરી જાત મહેનતે પ્રેસકોપીથી માંડીને સુધારવા સુધીની સંપૂર્ણ દેખરેખ જવાબદારીથી આગમ ગ્રંથોની મર્યાદિત પ્રતિઓ છપાવી સામુદાયિક વાચનાઓ વિ. સં. ૧૯૭૧થી ૧૯૭૭ સુધીમાં પાટણ-કપડવંજ-અમદાવાદ-સુરત આદિ ક્ષેત્રોમાં છ-છ મહીનાની વાચનાઓ ગોઠવી સેંકડો સાધુસાધ્વીઓને આગમોને વાંચવાની પરિપાટી આદિનો સંપૂર્ણ ખ્યાલ કરાવ્યો સાત સામુહીક વાચનાઓમાં ૨૬ ગ્રંથો વાંચ્યા તેમાં લગભગ ૨,૩૩,૨૦૦ શ્લોકની વાચના આપી તથા આગમ દિવાકર પૂ. મુનિશ્રીપુણ્યવિજયજી મ. આદિને પણ આ ક્ષેત્રે આગળ વધવા અંગૂલ નિર્દેશ કરી આ મહાપુરુષે શ્રુત સરિતાને ધોધમાર વહેતી કરી છે. આ મહાપુરુષ તે પ્રાતઃ સ્મરણીય ગુજરાત-માલવા-રાજસ્થાન-બંગાલ- બિહાર આદિ અનેક ક્ષેત્ર સંઘો તથા સુરત સંઘના આમૂલચૂલ ઉપકારી, આગમોધ્ધારક ધ્યાનસ્થ સ્વર્ગસ્થ પ.પૂ. આયાર્યશ્રી આનંદસાગર સૂરીશ્વરજી મહારાજ જેઓ “પૂ. સાગરજી મ.’ ના લાડીલા, હુલામણા નામથી પણ પ્રસિદ્ધ હતાં તેમના જ સંશોધિત આગમો અમને પ્રતાકારે પુર્ન મુદ્રિત કરાવવાનો લાભ પ્રાપ્ત થયો છે. તા.ક. વર્તમાન કાળે ગ્રન્થો, શાસ્ત્રો, સુવિદિત ગીતાર્થ આચાર્ય ભગવંતો, ઈતિહાસકારો પાસેથી પ્રાપ્ત થતી માહિતી અનુસાર વીર નિર્વાણના ૧૦00 વર્ષમાં છ-છ વાચના-સંકલન બાદ ૧૫૦૦ વર્ષ સુધીમાં આવું કોઈ કાર્ય થયેલ જણાતું નથી ત્યાર બાદ એકલા હાથે આપ બળે સૌ પ્રથમ આગમ ઉધ્ધારના ભગીરથ કાર્ય કરનાર ગુરૂદેવને કોટી-કોટી વંદના... || પ્રાકૃ-ઋથતો | संपादक श्री For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ जंबू! इणमो अण्हयसंवरविणिच्छयं पक्यणस्स निस्संदीवोच्छामि णिच्छयत्थं सुहासियत्थं महेसीहिं ॥१॥ तेणं कालेणं तेणं समएणं| चंपा नाम नगरी होत्या, पुण्णभद्दे चेहए वणसंडे असोगवरपायवे पुढवीसिलापट्टए, तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्था, थारिणी देवी, तेणं कालेणं० समणस्स भगवओ महावीरस्स अंतेवासी अज्ज सुहम्मे नाम थेरे जाइ संपन्ने, कुलसंपन्ने, चल संपन्ने रुव संपन्ने, विषय संपन्ने, नाण संपन्ने, देसण संपन्ने, चरित्त संपने, लज्जा संपन्ने लाघवसंपने ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिदे जियइंदिए जियपरीसहे जीवियासमरणभयविष्पमुक्के तवष्पहाणे गुणप्पहाणे मुक्तिप्पहाणे विजापहाणे मंतष्पहाणे बंभष्पहाणे क्यप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दसणप्पहाणे चरित्तप्पहाणे चोदसपुव्वी चनाणोवगए पंचहि अणगारसएहिं सद्धि संपरिवुडे पुव्वाणुपुब्विं चरमाणे गामाणुगाम दूइज्जमाणे जेणेव चंपा नयरी तेणेव उवागच्छइ जाव अहापडिरूवं उग्गहं अग्गिण्हित्ता संजमेणं तवसा अपाण भावेमाणे विहरति तेणं कालेणं० अजसुहम्मस्स अंतेवासी अज जंबूनामं अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव संखित्तविपुलतेयलेस्से अनसुहम्मस्स पू. सागरजी म. संशोधित ॥ श्री प्रश्रव्याकरणदशाङ्गमा For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir थेरस्स अदूरसामन्ते उड्ढजाणू जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरड़, तए णं से अजजंबू जायसड्ढे जायसंसए जायको उहल्ले उप्पन्नसद्धे० संजायसद्धे० समुप्पन्नसद्धे० उट्ठाए उट्ठेइ त्ता जेणेव अज्जसुहम्मे थेरे तेणेव उवागच्छइ ता अज्जसुहम्म थेरं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता वंदइ नमसइ ता नच्चासन्ने नाइटूरे विणएणं पंजलिपुडे पज्जुवासमाणे एवं व० जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं णवमस्स अंगस्स अणुत्तरोववाइयदसाणं अयमठ्ठे पं० दसमस्स णं भंते! अंगस्स पण्हावागरणाणं समणेणं जाव संपत्तेणं के अट्ठे पं०?, जंबू ! दसमस्स अंगस्स समणेणं जाव संपत्तेणं दो सुयक्खंधा पं० - आसवदारा य संवरदारा य, पढमस्स णं भंते ! सुयक्खंधस्स समणेणं जाव संपत्तेणं कइ अज्झयणा पं०?, जम्बू ! पढमस्स णं सुयक्खंधस्स समणेणं जाव संपत्तेणं पंच अज्झयणा पं०, दोच्चस्स णं भंते!० एवं चेव, एएसिं णं भंते! अण्हयसंवराणं समणणं जाव संपत्तेणं के अट्ठे पं० ?, तते णं अज्जसुहम्मे थेरे जंबूनामेणं अणगारेणं एवं वुत्ते समाणे जंबूं अणगारं एवं व० पा० ) 'पंचविहो पण्णत्तो जिणेहिँ इह अण्हओ अणादीओ। हिंसा मोसमदत्तं अब्बंभ परिग्गहं चेव ॥२॥ जारिसओ १ जनामा २ जहय कओ | ३ जारिसं फलं देति ४। जेविय करेंति पावा पाणवहं ५ तं निसामेह ॥३॥ पाणवहो नाम एस निच्चं जिणेहिं भणिओपावो चंडो रुद्दो खुद्दो साहसिओ अणारिओ णिग्घिणो णिस्संसो महब्भओ पइभओ १० अतिभओ बीहणओ तासणओ अणज्जो उव्वेयणओ य णिरवयक्खो णिद्धम्मो णिम्पिवासो णिक्कलुणो निरयवासगमणनिघणो २० मोहमहब्भयपयट्टओ मरणावेमणस्सो २२ । पढमं ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित www.kobatirth.org २ For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyarmandir अधम्मदारं ॥१॥ तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तं०-पाणवहं उम्मूलणा सरीराओ अवीसंभो हिंसविहिंसा तहा अकिच्चं च घायणा मारणा य वहणा उद्दवणा तिवायणा य १० आरंभसमारंभो आउयकम्मस्सुवद्दवो भेयणिट्ठवणगालणा य संवट्टासंखेवो मच्चू असंजमो कडगमद्दणं वोरमणं प्रभवसंकामकारओ दुग्गतिप्पवाओ पावकोवो य पावलोभो २० छविच्छेओ जीवियंतकरणो भयंकरो अणकरो य वजो परितावणअण्हओ विसाणो निजवणा लुंपणा गुणाणं विराहणत्ति ३० विय तस्स एवमादीणि णामधेजाणि होति तीसं पाणवहस्स क्लुसस्स कडुयफलदेसगाई ॥२॥ तं च पुण करेंति केई पावा अस्संजया अविरया अणिहुयपरिणामदुप्पयोगी पाणवहं भयंकर बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवेहि पडिणिविट्ठा, किं ते?, पाढीणतिमितिभिंगिलअणेगझसविविहजातिमंडुक्कदुविहकच्छ भणकमगरदुविहगाहादिलिवेढयमंदुयसीमागारपुलुयसुंसुमारबहुप्पगारजलयरविहाणाकते य एवमादी कुरंगरुरुसरभचभरसंबरउरब्भससयपसयगोणसरोहियहयगयखरकरमखग्गवानरगवयविगसियालकोलमज्जारकोल( कपा० )सुणकसिरियंदलगावत्तकोकंतियोगकण्णमियमहिसविग्घछगलदीवियासाणतरच्छ अच्छभल्लसदूलसीहचिल्ललचउम्पयविहाणाकए य एवमादी अयगरगोणसवराहिमउलिकाओदरदमपुष्पयासालियमहोरगोरगविहाणकए य एवमादी छीरलसरंबसेहसेल्लगगोधुंदरणउलसरडजाहगमुगुंसखाडहिलवाउपइयधीरोलियसिरीसिवगणे य एवमादी कादंबकबकबलाकासार सआडासेतीकुललवंजुलपारिप वकीवसउणदीविय( पीलिय) हंसधत्तरितुगभासकुलीकोसकुं|| श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित || For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चदगतुंड ढे गियालगसूयीमुह क विलपिंगलक्खगकारंड गचक्क वागड क्को सगरु लपिंगुलसुयबर हि णमयणसालनंदीमुहनंदमाणगको रंगभिंगारगकोणालगजीवजीवक तित्तिरवट्टक लावककपिंजलक कवोतक पारे वयगचिडिंग (प्र०वडग ) ढिंककुक्कुडवे सरमयूर गचउर गह यपोंडरीयसालाग (कर कपा० ) वीरल्लसेणवायस्यविहंगमि ( प्र० से ) णासिचासवग्गुलिचम्मट्ठिलविततपक्खिखह यर विहाणाकते य एवमायी जलथलखगचारिणो उ पंचिंदिए पसुगणे बियतियचउरिदिए य विविहे जीवे पियजीविए मरणदुक्खपडि कूले वराए हणंति बहु संकि लिट्ठ कम्मा, इमेहिं विविहे हिं कारणेहिं, किं ते?, चम्मवसामं समे यसोणियजगफि प्फि समत्थुलुंगहितयंतपित्तफोफसदंत] | अट्ठिमिंजनह नयणकण्णहारुणिनक्क धमणिसिंगदाढिपिच्छविसविसाणवाल हे उं, हिंसंति य भमरमधुकरिगणे रसेसु गिद्धा तहेव तेंदिए सरीरोवकरणट्टयाए किवणे बेदिए बहवे वत्थोहारपरिमंडणट्ठा, अण्णेहिं एवमाइएहिं बहूहिं कारणसतेहिं अबुहा इह हिंसंति तसे पाणे इमे य एगिंदिए बहवे वराए तसे य अण्णे तदस्सिए चेव तणुसरीरे समारंभंति अत्ताणे असरणे अणाहे अबंधवे कम्मनिगलबद्धे अकुसलपरिणाममंदबुद्धिजणदुव्विजाणए पुढवीमये पुढवीसंसिए' जलमए जलगए अणलाणिलतणवणस्सतिगणनिस्सिए य तम्मयतज्जिते (जिते पा० ) चेव तदाहारे तथ्परिणतवण्णगंधर सफास (प्र० फरिस ) बोंदिरूवे अचक्खुसे चक्खुसे य तसकाइए असंखे थावरकाए य सुहुमबायर पत्ते यसरीर नामसाधारणे अनंते हणंति अविजाणओ य परिजाणओ य जीवे इमेहिं विविहेहिं कारणेहिं, किं ते?, || श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ४ For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalashsagarsur Gyanmandir करिसणपोक्खरणीवावि वप्पिणिकूवसरतलागचितिवेतियखातियआरामविहारथूभपागारदारगोउरअट्टालगचरियासेतुसंकमपासायवि कप्पभवणध (५० पु) रसरणलेआवणचेतियदेवकुलचित्तसभापवाआयतणावसहभूमिधरमंडवाण य कए भायणभंडोवगरणस्स विविहस्स य अट्ठाए पुढवि हिंसंति मंदबुद्धिया जलंच मजणयपाणभोयणवत्थधोवणसोयमादिएहिं पयणपयावणजलावणविदंसणेहिं अगणिं सुपवियणतालयंटपेहुणमुहकरयलसागपत्तवत्थमादिएहिं अणिलं अगारपरिवा (डिया) रभक्खभोयणसयणासणफलकमुसलउखलततविततातोज्जवहणवाहणमंडवविविहभवणतोरणविडंगदेवकुलजालयद्धचंदनिजूग चंदसालियवेतियणिस्सेणि दोणिचंगेरिखीलमेढकसभापवावसहगंधमालाणुलेवणंबरजुयनंगलमइयकुलियसंदणसीयारहसगडजाणजोग्गअट्टालगचरिअदार|गोपुरफलिहाजंतसूलिय(प्र० सुलय )लउडमुसंठिसतग्धिबहुपहरणावरणुवक्खराण कते अण्णेहि य एवमादिएहिं बहहिं कारणसतेहिं हिंसन्ति ते तरुगणे, भणिता एवमादी सत्तपरिवज्जिया उवहणन्ति दढमूढा दारुणमती कोहा माणा माया लोभा हस्सरतीअरतीसोय वेदत्थीजीयकामत्थधम्महे सवसा अवसा अट्ठा अणट्ठाए य तसपाणे थावरे य हिंसंति, हिंसंति मंदबुद्धी सवसा हणंति अवसा हणंति सवसा अवसा दुहओ हणंति, अहाहणंति अणहाहणंतिअट्ठा अणहादुहओहणंति, हस्सा हणंति वेराहणंतिरतीय हणंति हस्सवेरारतीय हणंति कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा हणंति, अत्था हणंति धम्मा हणंति कामा हणंति अत्था धम्मा कामा हणंति कयरे ते?, जे ते सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा वाउरिया दीवितबंधणप्पओगतप्पगलजालवीरल्लगायसी|| श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir दब्भवगुराकूडछेलिहत्था (दीविया पा०) हरिएसा साउणिया य वीदसंगपासहत्था वणचरगा लुद्धयमघातपोतघाया एणीयारा पएणियारा सरदहदीहिअतलागपल्ललपरिगालणमलणसोत्तबंधणसलिलासपसोसगाविसगरस्सयदायगा उत्तणवलरदवग्गिणियपलीवका कूरकम्मकारी इमेयबहवेमिलक्खुजाती, केते?, सकजवणसवरबब्बरगायमुरुंडोदभडगतित्तियपणियकुलक्खगोडसीहलपारसकोंचंधदविलबिल्ललपुलिंदअरोसडोंबपोकणगंधहारगबहलीयजल्लरोममासबउसमल्या चुंचुया य चूलिया कोंकणगा मेतपण्हवमालवमहर) (प्र० मग्घर )आभासियाअणक्कचीणल्हासियखसखासिया नेहरमरहट्ठमुहिअआरबडोबिलगकुहणकेकयहूणरोमगरु(प्र० भारुमगा चिलायविसयवासी य पावभतिणो जलयरथलयरसणप्फतोरगखहचरसंडासतोंडजीवोवधायजीवी सण्णी य असण्णिणो य पजत्ता असुभलेस्सापरिणामाएते अण्णेयएवमादी करेंतिपाणातिवायकरणंपावापावाभिगमापावरुईपाणवहक्यरतीया पाणवहरूवाणुढाणा पाणवहकहासु अभिरमंता तुट्ठा पावं रेत्तुं होति य बहुप्पगारं, तस्स य पावस्स फलविवागं अयाणमाणा वड्दति महब्भयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं नश्यतिरिक्खजोणिं, इओ आउक्खए चुया असुभकामबहुला उववजति नरएसु हुलितं महालएसु वयरामयकुड्डरुद्दनिस्संधिदारविरहियनिम्भवभूमितलखरामरिसविसमणिरयधरचारएसुं महोसिणसयावतत्तदुग्गंधविस्स उव्वेयजणगेसुबीभच्छदरिसणिज्जेसुनिच्च हिमपडलसीयलेसुकालोभासेसुयभीमगंभीरलोमहरिसणेसुणिरभिरामेसुनिष्पडियारवाहिरोगजरापीलिएसु अतीव निच्चंधकारतमिस्सेसु पतिभएसु ववगयगहचंदसूरणखत्तजोइसेसु मेयवसामंसपडलपोच्चडपूयरु पू. सागरजी म. संशोधित |॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir हिरु क्विण्णविलीणचिक्कणर सियावावण्णकु हियाचिक्खल्लकद्दमेसु कुकूलानलपलित्तजालमुम्मुर असिक्खुर करवत्तधारासु निसितविच्छुयडंक निवातोवम्मफरिस अतिदुस्सहेसु य अत्ताणासरणकडुयदुक्खपरितावणेसु अणुबद्धनिरंतर वेयणेसु जमपुरिससंकुलेसु तत्थ य अन्तोमुहुत्तलद्धिभवपच्चएणं निव्वत्तेंति उ ते सरीरं हुंडं बीभच्छदरिसणिज्जं बीहणगं अडिण्हारुणहरोमवज्जियं असुभगंधदुक्खविसहं, ततो य पज्जत्तिमुवगया इंदिएहिं पंचहिं वेदेति असुभाए वेयणाए उज्जलबलविउल (प्र० तिउल) उक्कडखर फरुसपयंडघोरबीहणगदारुणाए, किं ते?, कंदुमहाकुंभियययणपउलणतवगतलणभट्ट भजणाणि य लो हकडाहुक्कड्ढणाणि य कोट्टबलिकरणकोट्टणाणि य सामलितिक्खग्गलोहकंटक अभिसरणपसारणाणि फालणविदादणाणि य अवकोडकबंधणाणि लट्ठिसयतालणाणि य गलगवलुल्लंबणाणि सूलग्गभयणाणि य आएसपवंचणाणि खिंसणविभाणणाणि विघुट्टपणिज्जणाणि वज्झसयमातिकाति य एवं ते पुव्वकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महम्भयं कक्कसं असायं सारीरं मानसं च तिव्वं दुव्विसहं वेदेंति वेयणं पावकम्मकारी बहूणि पलि ओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सदं करेंति भीया, किं तं?, अवि भायसामिमायबम्पताय जितवं मुय मे मरामि दुब्बलो वाहिपीलिओऽहं किं दाणि सि? एवं दारुणो णिद्दय! मा देहि मे पहारे उस्सासेतं मुहत्यं मे तेहि पसायं करेहि मा रुस वीसमाभि, गेविजं मुयह में मरामि, गाढं तण्हातिओ अहं देह पाणीयं हंता पिय इमं जलं विमलं सीयलंति धेत्तूण य नश्यपाला तवियं तयं से देंति कलसेण अंजलीसु दट्ठूण य तं पवेवियंगोवंगा अंसुपगलंतपप्पुयच्छा छिण्णा तण्हाइयम्ह कलुणाणि जंपमाणा ॥ श्री प्रश्नव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित www.kobatirth.org ७ For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विप्पेक्खन्ता दिसोदिसिं अत्ताणा असरणा अणाहा अबंधवा बंधुविप्पहूणा विपलायंति य मिगा इव वेगेण भयुव्विग्गा, घेत्तूण बला पलायमाणाणं निरणुकंपा मुहं विहाडेत्तुं लोहडंडेहिं कलकलंण्हं वयणंसि छुभंति केई जमकाइसा पासंता, तेण दड्ढा संतो रसंति य भीभाई विस्सराई रुवंतिय कलुणगाई पारेवतगाव, एवं पलवितविलावकलुणाकंदियबहुरुन्त्ररुदियसद्दो परिदेवितरु द्धबद्धयनार कार संकुलो णीसट्टो रसियभणियकुविउक्कइयनिरयपालतज्जिय गेण्हक्कम पहर छिंद भिंद उप्पाडेहुक्खणाहि कत्ताहि विकत्ताहि य भुज्जो हण विहण विच्छुभोच्छुभ आकड्ढ विकड्ढ, किं ण जंपसि ? सराहि पावकम्माई दुक्कयाई एवं वयणमहप्पगब्भो पडिसुयासहसंकुलो तासओ सया निरयगोयराण महाणगरडज्झमाणसरिसो निग्घोसो सुव्वए अणिट्ठो तहियं नेरइयाणं जाइजंताणं जायणाहिं, किं ते?, असिवणदब्भवणजंतपत्थर सूइतलक्खारवाविकलकलन्तवेयरणिक लंबवालुयाजलियगृहनिरुं भणउ सिणोसिणकंट इल्लदुग्गमरह जोयणतत्तलोहमग्गगमणवाहणाणि इमेहिं विविहेहिं आयुहेहिं, किं ते?, मोग्गरमुसुंढिकर कयसत्तिहलगयमुसलचक्क कोंततोमरसूललउलभिंडिमालसद्द (द्ध ) लपट्टिसचम्मेदुदुहणमुट्ठिय असिखेडगखग्गचावनारायकणककष्पणिवासिपर सुटंक तिक्खनिम्मल अण्णेहि य एवमादिएहिं असुभेहिं वेउव्विएहिं पहरणसतेहिं अणुबद्धतिव्ववेरा परोप्परवेयणं उदीरेंति अभिहणंता, तत्थ य मोग्गर पहार चुण्णियमुसुंढिसंभग्गमहितदेहा जंतोवपीलणफुरंतकप्पिया केइत्थ सचम्मका विगत्ता णिम्मूललूणकण्णोद्वणासिका छिण्णहत्थपादा असिकरकयतिक्खकोंत पर सुप्पहार फालियवासी संतच्छितंगमंगा कलकलमाणखार परिसित्तगाढडतगत्तकुंतग्गभिण्ण ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ८ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जज्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा (निग्गयंगजीवा पा० ) तत्थ य विगसुणमसियालका कमज्जारसर भदीवियवियग्घवगसद्दूलसीह पियखुहाभिभूतेहिं णिच्चकालमणसिएहिं घोरा रसमाणभीमरू वे हिं अक्कमित्ता दढदाढा गाढडक्ककड्ढियसुतिक्खनहफालियउद्धदेह। विच्छिष्पंते समंतओ विमुक्कसंधिबंधणा वियंगमंगा कंककुर र गिद्धघोर कट्ठवायसगणेहि य पुणो खरथिरदढणक्खलोहतुंडे हिं ओवतित्ता पक्खाहयतिक्खणक्खविकिन्न जिम्मंछियनयणनिद्धओलुग्गविगत्वयणा उक्कोसंता य उप्पयंता निपतता भमंता पुव्वकम्मोदयोवगता पच्छाणुसएण डज्झमाणा णिंदंता पुरेकडाई कम्माई पावगाई तहिं २ तारिसाणि ओसन्नचिक्कणाई दुक्खातिं अणुभवित्ता ततो य आउक्खएणं उव्वट्टिया समाणा बहवे गच्छंति तिरियवसहिं दुक्खुत्तरं सुदारुणं जम्मणमरणजरावाहिपरियट्टणारहट्टं जलथलखहचरपरोप्पर विहिंसणपवंचं इमं च जगपागडं वरागा दुक्खं पावेन्ति दीहकालं, किं ते?, सीउण्हतण्हाखुहवेयणअप्पईकार अडविजम्मणणिच्च भउव्विग्गवासजग्गणवह बंधणताडणंकणनिवायणअद्विभंजणनासाभेयप्पहारदूमणच्छ विच्छे यणअभिओगपावणक संकु सारनिवायदमणाणि वाहणाणि य मायापितिविष्पयोगसोयपरिपीलणाणि य सत्यग्गिविसाभिघायगलगवलआवलणमारणाणि य गलजालुच्छिष्पणाणि पउलणविकम्पणाणि य जावज्जीविगबंधणाणि पंजर निरोहणाणि य सयूहनिद्धाडणाणि य धमणाणि य दोहणाणि य डगलबंधणाणि य वाडगपरिवारणाणि य पंकजलनिमज्जणाणि य वारिष्पवेसणाणि य ओवायणिभंगविसमणिवडणदवग्गिजालदहणाई य. एवं ते दुक्खसयसंपलित्ता नरगाउ आगया इहं सावसेसकम्मा ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ९ For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyarmandir तिरिक्खपंचेंदिएसु पाविति पावकारी कम्माणि पमायरागदोसबहुसंचियाई अतीव अस्सायकक्कसाई भमरमसगमच्छिमाइएसु य|| जाइकुलकोडिसयसहस्सेहिं नवहिं चारिदियाणतहिं तहिंचेवजम्मणमरणाणिअणुभवंताकालंसंखेजकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणधाणचक्खुसहिया तहेव तेइंदिएसु कुंथुपिपीलिकाअवधिकादिकेसु य जातिकुलकोडिसयसहस्सेहिं अट्ठहिं अणूणएहिं तेइंदियाण तहिं । २१ चेव जम्मणमरणाणि अणुहवंता कालं संखेजकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणघाणसंपत्ता गंडूलजलूयकिमियचंदणगमादिएसु य जातीकुलकोडिसयसहस्सेहिं सत्तहिं अणूणएहिं बेइंदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालंसंखिजकं भमंतिनेरइयसमाणतिव्वदुक्खाफरिसरसणसंपउत्ता पत्ताएगिदियत्तणंपियपुढवीजलजलणमारुयवणप्फती सुहुमबायरां च पजत्तमपज्जतं पत्तेयसरीरणाम साहारणं च पत्तेयसरीरजीविएसु य तत्थविकालमसंखेज्जगं भमंति अणंतकालंच अणंतकाए फासिंदियभावसंपउत्ता दुक्खसमुदयं इमं अणिटुं पाविति पुणो नहिं चेव परभवतरुगणगणे (गहणे पा०) कोहालकुलियदालणसलिलमलणखंभणंरुंभणअणलाणिलविविहसत्थघट्टणपरोप्पराभिहणणमारणविराहणाणि य अकामकाई परप्पओगोदीरणाहि य कजपओयणेहि य पेस्सपसुनिमित्तओसहाहारमाइएहिं उक्खणणउक्वत्थणपयणकोट्टणपीसणपिट्टणभजणगालणआमोडणसडणफुडणमजणछेयणतच्छणविलुंचणपतझोडणअग्गिदहणाइयातिं. एवं ते भवपरंपरादुक्खसमणुबद्धा अडति संसारबीहणकरे जीवा पाणाइवायनिरया अणंतकालं, जेविय इह माणुसत्तणं आगया कहंचि नरगा उव्वट्टिया अधन्ना तेविय दीसंति | श्री प्रश्रव्याकरणदशाङ्गम् ।। पू.सागरजी म. संशोधित For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पायसो विकयविगलरूवा खुज्जा वडभा य वामणा य बहिरा काणा कुंटा पंगुला विउला य मूका य (अविय जलमूया पा० )मंमणा य अंधयगा एगचक्खू विणिहयसचे (पिसा पा० )ल्ला वाहिरोगपीलियअम्पाउससत्यवज्झवाला कु लक्खणुक्किनदेह । दुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरूवा किविणा य हीणा हीणसत्ता निच्चं सोक्खपरिवज्जिया असुहदुक्ख भागा णरगाओ उव्वट्टंति इहं सावसेसकम्मा. एवं णरगं तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पांवंति अनंताई दुक्खाइं पावकारी, एसो सो पाणवहस्स फलविवागो इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महम्भयो बहुरयम्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चति, न य अवेदयित्ता अत्थि हु मोक्खोति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसीय पाणवहस्स फलविवागं. एसो सो पाणवहो चंडो रुद्दो खुद्दो अणारिओ निग्घिणो निस्संसो महब्भओ बीहणओ तासणओ अणज्जो उव्वेयणओ य णिरवयक्खो निद्धम्मो निष्पिवासो निक्कलुणो निरयवासगमणनिधणो मोहमहब्भयपवड्ढओ मरणवेमणसो। पढमं अहम्मदारं समत्तं तिबेमि ॥४॥ द्वारं १ ॥ जंबू ! बितियं च दारं अलियवयणं लहसगलहचवल भणियं भयंकरं दुहकरं अयसकरं वेरकरगं अरतिरतिरागदोसमणसंकिलेसवियरणं अलियनियडिसातिजोयबहुलं नीयजणनिसेवियं निस्संसं अप्पच्चयकारकं परमसाहुगरहणिज्जं परपीलाकारकं परमकिण्हलेस्ससहियं दुग्गइविणिवायवड्ढणं भवपुणम्भवकरं चिरपरिचियमणुगतं दुरन्त वित्तियं बितितं अधम्मदारं । तस्स य णामाणि गोण्णाणि होति तीसं. नं० -अलियं सढं अणज्जं मायामोसा असंतकं कूडकवडमत्थुगं च निरत्ययमवत्थयं च विद्देसगरहणिज्जं अणुज्जुकं कणा ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ ११ पू. सागरजी म. संशोधित For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir य १० वंचणा य मिच्छापच्छाकडं च साती 3 उच्छन्नं उक्कूलं च अट्ट अब्भक्खाणं च किब्बिसं वलयं गहणं च २० मम्मणं च नूमं निययी अप्पच्चओ असमओ असच्चसंधत्तणं विवक्खो अवहीयं (आणाइयं पा०) उवहिअसुद्ध अवलोवोत्ति ३०. अविय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं सावजस्स अलियस्स वइजोगस्स अणेगाई ६॥ तं च पुण वंदति केई अलियं |पावा असंजया अविया कवडकुडिलकडुयचडुलभावा कुद्धा लुद्धा भया य हस्सट्ठिया य सक्खी चोरचारभडा खंडरक्खा जियजूईकरा य गहियगहणा कक्ककुरुगकारगा कुलिंगी उवहिया वाणियगा य कूडत्तुलकूडभाणी कुडकाहावणोवजीवी पडगारकलायकारुइज्जा वंचणपरा चारियचाटुयारनगरगोत्तियपरिचारगा दुट्ठवायिसूयकअणबलभणिया य पुव्वकालियवयणदच्छा साहसिका लहुस्सगा असच्चा गारविया असच्चद्वावणाहिचित्ता उच्चच्छंदा अणिग्गहा अणियता छंदेण मुक्कवाता भवंति अलियाहिं जे अविरया, अवरे नथिकवादिणो वामलोकवादी भणंति नस्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुत्रपावं नत्यि फलं सुक्यदुक्याणं पंचमहाभूतियं सरीरं भासंति हे! वातजोगजुत्तं, पंच य खंधे भणंति केई. मणं च मणजीविका वंदति. वाउजीवोत्ति एवमाहंसु. सरीरं सादियं सनिधणं इह भवे एगे भवे तस्स विपणासमि सव्वनासोति, एवं जपंति मुसावादी. तम्हा दाणवयपोसहाणं तवसंजमबंभचेरकलाणमाइयाणं नस्थि फलं नवि य पाणवहे अलियवयणं न चेव चोरिककरणपरदारसेवणं वा सपरिग्गहपावकम्मकरणंपि नस्थि किंचि न नेरइयतिरियमणुयाण जोणी न देवलोको वा अस्थि न य अस्थि सिद्धिगमणं अम्मापियरो ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ | १२ पू. सागरजी म. संशोधित For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kailashsagarsun Gyarmandir नस्थि नवि अस्थि पुरिसकारो पच्चक्खाणमवि नस्थि नवि अस्थि कालमच्चू य अरिहंता चक्वट्टी बलदेवा वासुदेवा नत्थि नेवस्थि केई रिसओ धमाधम्मफलं च नवि अस्थि किंचि बहुयं च थोवकं वा. तम्हा एवं विजाणिऊण जहा सुबह इंदियाणुकूलेस सव्वविसएसु वह पत्थि काई किरिया वा अकिरिया वा एवं भणंति नथिकवादिणो वामलोगवादी, इमंपि बितीयं कुदंसणं असब्भाववाइणो पण्णवेति मूढा-संभूतो अंडकाओ लोको सयंभूणा सयं च निम्मिओ, एवं एयं अलियं. पयावइणा इस्सरेण य कयंति केति. एवं विण्हमयं कसिणमेव यजगंति केई. एवमेके वदंति मोसं एको आया अकारको वेदको यसुक्यस्स दुक्क्यस्सय करणाणि कारणाणि सव्वहा सव्वहिं च निच्चो य निकिओ निग्गुणो य अणुव (अन्नो अपा० )लेवओत्तिविय एवमाहंसु असब्भावं, जंपि इहं किंचि जीवलोके दीसइ सुक्यं वा दुक्यं वा एयं वा जदिच्छाए वा सहावेण वावि दइवतप्पभावओ वावि भवति, नत्थेत्थ किंचि कयकतत्तं लक्खणविहाणनियतीए कारियं एवं केई जंपति इड्ढिरससातगारवपरा बहवे करणालसा परूवेति धम्मवीमंसएण भोसं, अवरे अहम्मओ रायदुटुं अब्भक्खाणं भणेतिअलियं चोरोत्ति अचोरयं करेंतंडामरिउत्तिविय एमेव उदासीणं दुस्सीलोति य पदारं गच्छतित्ति मइलिंति सीलकलियं अयंपि गुरुतप्पओ अण्णे एमेव भणंति उवाहणंता मित्तकलत्ताई सेवंति अयंपि लुत्तधम्मो इमोवि विसंधायओ पावकम्मकारी अगम्मगामी अयं दुरण्या बहुएसु य पापगेसु जुत्तोत्ति एवं जपंति मच्छरी, भद्दके वा गुणकित्तिनेहपरलोगनिप्पिवासा. एवं ते अलियवयणदच्छ। पदोसुप्पायणप्पसत्ता वेढेन्ति अक्खातियबीएण अप्पाणं कम्मबंधणेण मुहरी असमिक्खियप्पलावा ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निक्खेवे अवहरंति परस्स अत्थंमि गढियगिद्धा अभिजुंजंति य परं असंतएहिं लुद्धाय करेंति कूडसक्खित्तणं असच्चा अत्थालियं च कनालियं च भोमालियं च तह गवालियंच गरुयं भणंति अहरगतिगमणं, कारणं अनंपिय जातिरूवकुलसीलपच्च्यं मायाणिगुणं चवलपिसुणं परमट्ठभेदकमसंकं विहेसमणत्थाकरकं पावकम्ममूलं दुद्धिंदुस्सुयं अमुणियं निलज लोकगरहणिजं वहबंधपरिकिलेसबहुलं जरामरणदुक्खसोयनिम्मं असुद्धपरिणामसंकिलिटुं भणंति अलिया हिंसंति संनिविद्वा असंतगुणुदीरका य संतगुणनासका य हिंसाभूतोवधातितं अलियसंपउत्त। वयणं सावजमकुसलं साहुगरहणिजं अधम्मजणणं भांति अणभिगयपुनपावा, पुणोवि अधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमई अप्पणो परस्स य करेंति, एभेव जंपमाणा महिससूकरे य साहिति घायगाणं ससयपसयरोहिए य साहिति वागुराणं तित्तिरवकलावके य कविंजलकवायके य साहिति साउणीणं झसमगरकच्छ य साहिति मच्छियाणं संखंके खुल्लए य साहिति मगराणं (मग्गिणं पा०) अयगरगोणसमंडलिदव्वीकरे मउली य साहिति वालवीणं (वायलियाणं पा०) गोहासेहगसल्लगसरडके य साहिति लुद्धगाणं गयकुलवानर कुले साहिति पासियाणं सुकबरहिणमयणसालकोइलहंसकुले सारसे य साहिति पोसगाणं वधबंधजावणं च साहिति गोम्मियाणं धणधनगवेलए य साहिति तकराणं गामागरनगरपट्टणे य साहिति चारियाणं पारघायइयपंथघातियाओ साहति गठिभेयाणं क्यं च चोरियं नगरगोत्तियाणं लंछणनिलंछणधमणदुहणपोसणवणण- दवणवाहणादियाई साहिति बहूणि गोमियाणं धातुमणिसिलप्पवालरयणागरे य साहिति ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित || For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir आगरीणं पुष्फविहिं फलविहिं च साहिति मालियाणं अग्धमहकोसए य साहिति वणचराणं जंताई विसाई मूलकम आहेब( हिव्व पा० )आविंधणआभिओगमंतोसहिप्पओगे चोरियपरदारगमणबहुपावकम्मकाणं उक्खंधे गामघातवाओवणदहणतलागभेयणाणि बुद्धिविसविणासणाणि वसीकरणमादियाई भयमरणकिलेसदोसजणणाणि भावबहसंकिलिट्ठमलियाणि भूतधातोवधातियाई सच्चाइपि ताई हिंसकाई वयणाई उदाहरंति पुट्ठा वा अपुट्ठा वा परतत्तियवावडा य असमिक्खियभासिणो उवदिसंति सहसा उठा गोणा गवया दमंतु परिणयवया अस्सा हत्थी गवेलगकुकुडा य किजंतु किंणावेध य विक्केह पयह य सयणस्स देह पियय (खादत पिबत दत्त च पा०) दासिदासभयकभाइलका य सिस्सा य पेसकजणो कम्भकरा य किंकरा य एए सयणपरिजणो य कीस अच्छंति भारिया भेकरित्तु (करित्तु पा०) कम्मंगहणाई वणाई खेत्तखिलभूमिवल्लराई (छियन्तामखिलभूमिवाल्लराणिपा०) उत्तणघणसंकटाई डझंतु सूडिजंतु य रुक्खा भिजंतु जंतभंडाइयस्स उवहिस्स कारणाए बहुविहस्स य अट्ठाए उच्छू दुझंतु पीलिजंतु य तिला पयावेह य इट्टकाउ मम घयाए खेत्ताई कसह कसावेह य लहुं गामआगरनगरखेडकब्बडे निविसेह अडवीदेसेसु विपुलसीमे पुण्फामि य फलाणि य कंदमूलाई कालपत्ताई गेण्हेह करेह संचयं परिजणट्ठयाए साली वीही जवा य लुच्चंतु मलिजंतु उप्पणिजंतु य लहुं च पविसंतु य कोडागारं अपमहउक्कोसगा य मंतु पोयसत्था सेणा णिज्जाउ जाउ डमरं घोरा वढंतु य संगामा पवहन्तु य सगवडवाहणाई उवणयणं चोलगं विवाहो जत्रो अमुगम्मि 3 होउ दिवसेसु करणेसु मुहुत्तेसु तिहिसु य अज होउ ण्हवणं मुदितं ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ [पू. सागरजी म. संशोधित || For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बहुखजपिज्जकलियं कोतुकं विण्हावणकं संतिकम्माणि कुणह ससिरविहोवरागविसमेसु सजणपरियणस्स य नियकस्स य जीवियस्स परिरक्खणद्वयाए पडिसीसकाई च देह देह सीसोवहारे विविहोसहिमज्जमंसभक्खनपाणमल्लाणुलेवणपईवजलिउज्जलसुगंधिधूवावकरपुष्पफल(प्र० बलि)समिद्धे पायच्छित्ते रेह पाणाइवायकरणेणं बहुविहेणं विवरीउप्पायदुस्सुमिणपावसउणअसोमम्गहचरियअमंगलनिमित्तपडिघायहे वित्तिच्छेयं करेह'मा देह किंचि दाणं सुलु हओ सुटु छिन्नो भिन्नत्ति उवदिसंता एवंविहं करेंति अलियं मणेण वायाए कम्मुणा य अकुसला अणज्जा अलियप्पणो अलियधम्मणिरया अलियास कहासु अभिरमंता तुहा अलियं करेत्तु होति य बहुप्पयारं ७॥ तस्स य अलियस्स फलविवार्ग अयाणमाणा वड्डेति महब्भयं अविस्सामवेयणं दीहकालं बहुदुक्खसंकंडं नस्यतिरियजोणिं तेण य अलिएण समणुबद्धा आइधर पुणब्भवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया. ते य दीसंतिह दुग्गया दुरंता परवसा अत्थभोगपरिवज्जिया असुहिता फुडियच्छविबीभच्छविवन्ना खरफरुसविरत झामझुसिरा निच्छाया ललविफलवाया असकतमसक्कया अगंधा अचेयणा दुभगा अकंता काकस्सरा हीणभित्रघोसा विहिंसा जडबहिरन्धभूया य मम्भणा अकं( कमा० )तविक्यकरणा णीया णीयजणनिसेविणो लोगगरहणिजा भिच्चा असरिसजणस्स पेस्सा दुम्मेहा लोकवेदअझप्पसमयसुतिवज्जिया नरा धम्मबुद्धिवियला अलिएण य तेणं पडझमाणा असंतएण य अवमाणणपट्ठिभसाहिक्खेवपिसुणभेयणगुरुबंधवसयणमित्तवक्खारदियाई अब्भक्खाणाई बहुविहाई पावेति अणुपमाणि (अपणोरमाई पा०) हिययमणदूमकाई जावजीवं ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दुरुद्धराई अणिट्टसर फरु सवयणतजणनिष्भच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुई उवलभंति अच्छंतविपुलदुक्खसयसंपलि ( प्र०३ ) ता. एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो। बहुदुक्खो महम्भओ बहरयम्पगाढो दारुणो कक्सो असाओ वाससहस्सेहिं मुच्चइ, न य अवेदयित्ता अस्थि हु मोक्खोति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसीय अलियवयणस्स फलविवागं एयं ते बितीयंपि अलियवयणं लहुसगलहचवलभणियं भयंकरं दुहकरं अयसकरं वेरकरगं अरतिरतिरागदोंसमणसंकिलेसविरयणं अलियणियडिसादिजोगबहुलं नीयजणनिसेवियं निस्संसं अष्पच्चयकारकं परमसाहुगरहणिजं पर पीलाकारगं परमकण्हलेससहियं दुग्गतिविनिवायवड्ढणं पुणम्भवकरं चिरपरिचियमणुगयं दुरंतं, बितियं अधम्मदारं समत्तंत्तिबेमि ८ ॥ द्वारं २ ॥ जंबू ! तइयं च अदत्तादाणं हरदहमरणभयकलुसतासण पर संतिगऽभेज्जलोभमूलं कालविसमसंसियं अहोऽच्छिन्नतहपत्थाणपत्याइमइयं अकित्तिकरणं अणज्जं छिद्दमंतर विधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणक्खिवणघायणपराणिहयपरिणामतकर जणबहुमयं अकलुणं रायपुरिसरक्खियं सया साहुगरहणिज्जं पियजणमित्तजणभेदविष्पीतिकारकं रागदोसबहुलं पुणो य उप्पूर (प्र०थूर ) समर संगामडमर कलिकलहवे (प्र०व) हकरणं दुग्गइविणिवायवड्ढणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं, तइयं अधम्मदारं ।९। तस्स य णामाणि गोत्राणि होंति तीसं. नं० - चोरिक्कं परहडं अदत्तं कूरिकडं (कुसटुयकयं पा० ) परलाभो ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ १७ पू. सागरजी म. संशोधित For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir असंजमो पधणमि गेही लोलिक तक्त्तणति अवहारो १० हत्थलतणं (लहत्तं पा०) पावकम्भकरणं तेणिकं हरणविष्पणासो/ आदियणा लुंपणाधणाणं अप्पच्चओ अप्र० ओवीलो अक्खेवो खेवो २० विक्खेवो कूडया कुलमसी य कंखा लालप्पणपत्थणा य (आससणा य पा०) वसणं इच्छामुच्छा य तण्हागेहि नियडिकम्म अपरच्छंतिविय ३०, तस्स एयाणि एवमादीणि नामधेज्जाणि होति तीसंअदिवादाणस्सपावलिकलुसम्मबहुलस्सअणेगाई ११०तंपुण करेंतिचोरियं तकरा पदव्वहरा छेयाक्यकरणलद्धलक्खा साहसिया लहुस्सगा अतिमहिच्छलोभगत्था दद्दरओवीलका य गेहिया अहिमर। अणभंजक भागसंधिया रायट्ठकारी य विसयनिच्छूढलोलबझा उद्दोहक गामघाययपुरपायगपंथपायगआलीवगतित्थभेया लहहत्थसंपत्ता जूइकरा खंडरक्खत्थी चोरपुरिसचोरसंधिच्छेया य गंथिभेदगपधणहरणलोभावहारअक्खेवी (घ पा० )हडकारका निम्मद्दगगूढचोरकगोचोरगअस्सचोरगदासिचोराय एक(प्र० थक्क )चोरा ओकड्ढकसंपदायकच्छिपकसत्थधायकृबिलचोरी( कोली) कारका य निगाहविष्पलुंपगा बहुविहतेणिक(प्र० तहव )हरणबुद्धी. एते अन्ने य एवमादी परस्स दव्वा हि जे अविरया०. विपुलबलपरिग्गहा य बहवे रायाणो पघणमि गिद्धा सए व दव्ये असंतुहा परविसए अहिहणंति ते लुद्धा प्रधणस्स कज्जे रंगविभत्त(प्र० समंत )बलसमग्गा निच्छियवरजोहजुद्धसद्धियअहमहमितिदप्पिएहिं (सेनेहिं पा०)संपरिवुडा पउम(प्र०त्त )सगडसूइचक्कसागरगरुलवूहातिएहिं अणिएहिं उत्थरंता अभिभूय हरंति पधणाई अवरे रणसीसलद्धलक्खा संगामंमि अतिवयंति सत्रद्धबद्धपरियरउप्पीलियचिंघपट्टगहियाउहपहरणा ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org माढिवर ( गूढ पा० ) - कम्मगुंडिया आविद्धजालिका कवयकंकडइया उरसिरमुहबद्धकंठतोणमाइतवर फलहरचितपहकर सर हसखरचावकर करं छियसुनिसितसर वरिसचडकर कमुयंत ( मंतेपा पा० ) घणचंड वेगधारानिवायमग्गे अणेगधणुमंडलग्गसंधिता उच्छलियासत्तिकणगवामकरगहियखेडगनिम्मलनिक्किट्ठखग्गपहरंतकों ततोमर चक्कगया पर सुमुसललंगलसूलल उलभिंडमालासब्बलपट्टि - सचम्मेदुदुघणमोट्ठियमोग्गर वर फलिह जंतप्थर दुहणतोणकु वेणी पीढक लियई लीपहरणमिलिमिलिमिलंत खिप्पंतविज्जुज्जलविर - चितसमप्पहणभतले फुडपहरणे महारणसंखभेरि (प्र० दुन्दुभि ) वरतूरपउरपड्डु पहडाहयणिणायगंभीरणंदितपवर वुभियविपुलघोसे हयगयर ह जो हतुरितपसरित उद्धततमंधकार बहुले कातरनरणयणहिययवाउलकरे विलुलिउक्कडवरमउडतिरीडकुंडलो डुदामाडोवियम्मि पागडपडागउसियज्झयवेजयंतिचामरचलंतछत्तंधकारगम्भीरे हयहेसियहत्थिगुलुगुलाइयर हघणघणाइयपाइकह र हराइय अप्फोडियसीहनाया छेलियविघुटुक्कुट्टुलंठगयसद्दभीमगज्जिए सयराहह संतरु संत कलकलरखे आसूणियवयणरुद्दे भीमदसणाधरोट्ठगाढदट्ठे सप्पहरणुज्जयकरे अमरिसवसतिव्वर त्तनिद्दारितच्छे वेरदिट्ठिकुद्ध चिट्ठियतिवलीकुडिलभिउडिकयनिलाडे वहपरिणयनर सहस्सविक्कमवियंभियबले वग्गंततुरगर ह पहा वियसमर भडावडिय छेयलाधवपहार साघितासमूसवियबाहुजुयले मुक्कट्टहासपुकंत बोलबहुले फलफलगावरणगहियगयवर पत्थिं तदरिय भड खलपरोप्पर पलग्गजुद्धगव्वितविउ सित्वरा सिरोसतुरिय अभिमुह यह रिंत छिन्नकरिकरविभंगितकरेअवइट्ठनिसुद्धभिनफालियपगलियरु हिरकत भूमिकद्दमचिलिचिल्लपहे कुच्छिविदालियगलितरु लितनि भेल्लं तंतफुरु फुरंत विगलमम्माहय ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित १९ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विकयगाढ दिनपहार मुच्छिं तरु लंतवें भलविलावकलुणे, हयजोह भमंततुरगउद्दाममत्तकुं जर परिसंकितजणनिलुक्के छिन्नधयभग्गरह वर नद्व सिर करिकलेवराकिन्नपतित पहरणविकिन्नाभरणभूमिभागे नच्चंतक बंधपत्र र भयंकर वाय सपरिलें तगिद्धमंडलममंतच्छायंधकारगंभीरे वसुवसुहविकंपितव्व पच्चक्खपिउवणं परमरुद्दबीहणगं दुष्पवेसतरंगं अभिवयंति संगामसंकडं, परघणं महंता अवरे पाइकचोरसंघा सेणावतिचोरवंदपागढिका य अडवीदेसदुग्गवासी कालहस्तिरत्तपीतसुक्किल्ल अणेगस्यचिंधपट्टबद्धा परविसए अभिहणंति लुद्धा धणस्स कज्जे रयणागर सागरं च उम्मीसहस्समालाउलाकुलवितोयपोतकलकलेंतकलियं पायालसहस्सवायवसवेगसलिलउद्धभ्मंमाणदगर यरयंधकारं वरफेणपरधवलपुलंपुलसमुट्ठियट्टहासं मारुयविच्छुभमाणपाणियजलमालुप्पीलहुलियं अविय समंतओ खुभियलुलियखोखुम्भमामपक्खलियचलियविपुलजलचक्कवालमहानईवेगतुरीय आपूरमाणगंभीर विपुल आवत्तचवलभममाणगुप्पमाणुच्छलंतपच्चोणियत्तपाणियपधावियखर फरु सपयंडवा लियसलिलं फुट्टंतवीतिकल्लोलसंकुल्जलं महामगरमच्छकच्छभोहारगाहतिमिसुंसुमार सावयसमाहयसमुद्धायमाणकपूरघोरपरं कायरजणहियकंपणं घोरमारसंतं महम्भयं भयंकरं पतिभयं उत्तासणगं अणोरपारं आगासं चेव निरवलंब उभ्याइयपवणधणितनोल्लियउ वरु वरितरं गदरिय अतिवेगवेगचक्खु पह मुच्छरंतं कत्थई गंभीर विपुल गज्जियगुंजियनिग्धायगरुयनिवतितसुदीह नीहारि दूर सुव्वंतगंभीरधुगुधुगंतसहं पडिपहरुं भंतजक्खर क्खसकुहंड पिसाय (रुसियतज्जाय पा० ) उवसग्गसहस्ससंकुलं बहुथ्याइय (उवद्दव पा० ) भूयं विरचितबलिहोमधूवउवचारदित्ररुधिरच्चणाकरणपयत॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित २० For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir जोगपययचरियं परियन्तजुगंतकालकम्पोवमं दुरतं महानई नई वइमहा भी मदरिसणिज्जं दुरणुच्चरं विसमम्पवेसं दुक्खुत्तारं दुरासयं लवणसलिलपुण्णं असियसियसमूसियगेहिं हत्थतर के हिं वाहणेहिं अइवइत्ता समुद्दमझे हणंति गंतूण जणस्स पोते परदव्वहरण (हराण रभसनिरणुकंपा (नरा पा०) निरावकयक्खा गामागरनगरखेड कब्बड मडंबदोणमुह पट्टणासमणिगमजणवते य धणसमिद्धे हणंति थिरहिययछिनलज्जा बंदिग्गहगोग्गहे य गेण्हंति दारुणमती णिक्किवा धणियं हणंति छिंदंति गेहसंधिं निक्खित्ताणि य हरंति धणधन्नदव्वजायाणि जणवयकुलाणं णिग्विणमती परस्स दव्वाइं जे अविरया०, तहेव केई अदिन्नादाणं गवेसमाणा कालाकालेसु संचरंता चियकापज्जलिय सर सदर दड्ढड्ढयकलेवरे रुहिर लित्तवयण अखत ( अदर पा० ) खातियपीतडाइणिभमंत भयंकरे जंबुयक्खिक्खियंते धूयकयघोरसद्दे वेयालुट्टियनिसुद्ध कह क हितपहसितबीहणक निरभिरामे अतिदुब्भिगंधबीभच्छदरिसणिज्जे सुसाणवणसुत्रघरलेण अंतरावणगिरिकंदर विसमसावयसमाकुलासु वसहीसु किलिस्संता सीतातवसोसियसरीरा दड्ढच्छवी निश्यतिरियभवसंकडदुक्खसंभारवेयणिजाणि पावकम्माणि संचिणंता दुल्लहभक्खन्त्रपाणभोयणा पिवासिया झुंझिया किलंता मंसकुणिमकंदमूलजंकिंचिकयाहारा उव्विग्गा उप्पुया असरणा अडवीवास उवेंति वालसतसंकणिज्जं अयसकरा तक्रा भयंकरा कास हरामोति अज्ज दव्वं इति सामत्थं करेंति गुज्झं बहुयस्स जणस्स कज्जकरणेसु विग्धकरा मत्तपमत्तमुत्तवीसत्यछिद्दघाता वसणब्दएस हरणबुद्धी विगव्व रुहिरमहिया परेति नरवतिमज्जायमतिक्कंता सज्जणजणदुर्गुछिया सकम्मेहिं पावकम्मकारी असुभपरिणया ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित www.kobatirth.org २१ For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |य दुखभागी निच्चाइलदुहमनिव्वुइमणा इहलोके चेव किलिस्संता परदव्वहरा नरा वसणसयसमावण्णा १११ तहेव केई परस्स/ दव्वं गवेसमाणा गहिता य हया य बद्धरुद्धा य तुरियं अतिघाडिया पुरव समप्पिया चोरगहचारभडचाडुकराण तेहि य कप्पडप्पहारनियआरक्खियखरफरुसवयणतजणगलच्छल्लुच्छल्लणाहिं विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि गोमियम्पहारदूमणनिभच्छणकडुयवदणभेसणगा( गमया पा० )भिभूया अक्खित्तनियंसणा मलिणदंडिखंडनिवसणा उक्कोडालंचपासमग्गणपरायणेहिं दुक्खसमुदीरणेहिं गोभियभडेहिं विविहेहिं बंधणेहि, किं ते?, हडिनिगडवालरज्जयकुदंडगवरत्तलोहसंकलहत्थंदुयवझपट्टदामकणिछोडणेहिं अनेहि यएवमादिएहिं गोम्भिकभंडोवकरणेहिं दुक्खसमुदीरणेहिं संकोडमोडणाहिं वझंति मंदपुन्न। संपुडक्वाडलोहपंजरभूमिधरनिरोहकूवचारगकीलगजूयचक्कविततबंधणखंभालणउद्धचलण बंधणविहभ्मणाहि य विहेडयन्ता अवकोडकगाढउरसिरबद्धउद्धपूरितफुरतउरकडगमोडणामेडणाहिं बद्धा य नीससंता सीसावेढउरुयावलचण्डसंधिबंधणतत्तसलागसूइयाकोडणाणि तच्छणविमाणणाणि य खारकडुयतित्तनावणजायणाकराणसयाणि बहुयाणि पावियंता उरक्खोडदिनगाढपेल्लणअढिकसंभग्गसपंसुलीगा गलकालकलोहदंडउरउदरवत्थिपरिपीलिता मत्थंतहिययसंचुण्णियंगमंगा आणत्तीकिंकरहिं केति अविराहियवेरिएहिं जमपुरिससनिहेहिं पहया ते तत्थ मंदपुण्णाचवेडवेलावन्झपट्टपाराइंछिवकसलतवरत्तनेत्तप्पहारसयतालियंगमंगा किवणा लंबतचम्भवणवेयणविमुहियमणा घणकोटिमनियलजुयलसंकोडियमोडिया यकीरंती निरुच्चारा एया अन्ना ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org य एवमादीओ वेयणाओ पावा पावेंति अदन्तिदिया वसट्टा बहुमोहमोहिया परघणंमि लुद्धा फासिंदियविसयतिव्वगिद्धा इत्थीगयरूवसद्दसगंध इट्ठरतिमहित भोगतण्हाइया य धणतोसगा गहिया य जे नरगणा पुणरवि ते कम्मदुव्वियद्धा उवणीया रायकिंकराण तेसिं वह सत्थगपाढयाणं विलउलीकारकाणं लंचसययगेण्हगाणं कूडकवडमायानियडिआयरणपणिहिवचणविसारयाणं बहु विह अलियसतजंपकाणं परलोक परम्मुहामं निरयगतिमामियाणं तेहि य आणत्तजीयदंडा तुरियउग्घाडिया पुरवरे सिंघाडगतियचउक्कचच्चरचउम्मुह महापहपहेसु वेत्तदंडलउडकले पत्थरपणालिपणोल्लिमुट्ठिलयापादपहिजाणुकोप्परपहारसंभग्गमहियगत्ता अट्ठारसकंमकारणा जाइयंगमंगा कलुणा सुक्कोट्ठकंठगलकतालुजीहा जायंता पाणीयं विगयजीवियासा तण्हादिता वरागा तंपिय ण लभंति वज्झपुरिसेहिं धाडियंता तत्थ य खरफरुसण्डहघट्टितकूडग्गहगाढ रुट्ठनिसट्टपरामुट्ठा वज्झकर कुडिजुयनियत्था सुरतकणवीरगहियविमुकुलंकंठेगुणवज्झदूत आविद्धमल्लदामा मरणभयुप्पण्णसेदआयतणेहु त्तु पियकिलिन्नगत्ता चुण्णगुंडिय- | सरीरस्यरेणुभरियकेसा कुसुंभगोक्किन्नमुद्धया छिन्नजीवियासा घुन्नंता वज्झपाणपीया (याण भीता पा० ) तिलंतिलं चेव छिजमाणा सरीरविक्कन्तलोहिओलित्ता कागणिमसाणि खावियंता पावा खरफरुसएहिं तालिज्जमाणदेहा वातिकनरनारीसंपरिवुडा पेच्छिजंता य नागरजणेण वज्झनेवत्थिया पणेज्जंति नयरमज्झेण किवणकलुणा अत्ताणा असरणा अणाहा अबंधवा बंधुविष्पहीणा विपेक्खिता दिसोदिसिं मरणभयुव्विग्गा आधायणपडिदुवारसंपाविया अधन्ना सूलग्गविलग्गभिन्नदेहा, ते य तत्थ कीरंति परिकम्पियंगमंगा ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित २३ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir उल्लंबिजंति रुक्खसालासु केई कलुणाई विलवमाणा अवरे चउरंगधणियबद्धा पव्वयकडगा पमुच्चंते दूरपातहु विसमपत्थर सहा अन्ने यगयचलणमलणयनिम्मद्दिया कीरंति पावकारी अट्ठारसखंडिया य कीरंति मुंडपर सूहिं केई उक्त्तकन्नोट्ठनासा उप्पाडियन्यणदसणवसणा जिब्भिंदियऽच्छिया छिन्नकन्नसिरा पणिज्जंते छिज्जन्ते य असिणा निव्विसया छिन्नहत्थपाया पमुच्चंते जावज्जीवबंधणा य कीरंति केई परदव्वहरणलुद्धा कारग्गलनियलजुयलरुद्धा चारगावहतसारा सयणविष्यमुक्का मित्तजणनिरिक्खि (रक्कि ) या निरासा बहुजणधिक्कार सद्दलज्जायिता अलजा अणुबद्धखुहा पारद्धसीउण्हतण्हवेयणदुग्धट्टिया विवन्त्रमुहविच्छविया विहलमतिलदुब्बला किलंता कासंता वाहिया य आमाभिभूयगत्ता परूढ नह के समंसुरोमा छगमुत्तंमि नियगंमि खुत्ता तत्थेव मया अकामका बंधिऊण पादेसु कड्ढिया खाइयाए छूटा तत्थ य बगसुणगसियालकोलमज्जारचंड संदंसगतुंड पक्खिगणविविह मुहसयलविलुत्तगत्ता कयविहंगा केई किमिणा य कुहियदेहा अणिट्ठवयणेहिं सम्पमाणा सुठु कयं जं मउत्ति पावो तुट्टेणं जणेण हम्ममाणा लज्जावणका य होति सयणस्सविय दीहकालं मया संता, पुणो परलोगसमावन्ना नरए गच्छेति निरभिरामे अंगारपलित्तककष्प अच्चत्थसीतवेदण अस्साउदिन्नसयतदुक्खसयसमभिदुते ततोवि उव्वट्टिया समाणा पुणोवि पवज्जंति तिरियजोणिं तहिंपि निरयोवमं अणुहवंति वेयणं, ते अनंतकालेण जति नाम कहिंचि मणुयभावं लभंति णेगेहिं णिरयगतिगमणतिरियभवसयसहस्सपरियद्वेहिं तत्थविय भवंतऽणारिया नीचकु लसमुप्पण्णा आरियजणेवि लोगबज्झा तिरिक्खभूता य अकुसला कामभोगतिसिया जहिं निबंधंति ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ २४ पू. सागरजी म. संशोधित www.kobatirth.org For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निरयवत्तणिभवष्पवंचकरणपणोल्लिं पुणोवि संसार (रा) वत्तणेममूले धम्मसुतिविवज्जिया अणज्जा कुरा मिच्छत्तसुतिपवन्ना य होंति एगंतदंडरुइणो वेढेंता कोसिकार कीडोव्व अप्पगं अट्ठकम्मतंतुघणबंधणेणं, एवं नरगतिरियनर अमरगमणपेरं तचक्कवालं जम्मजरामरणकरणगम्भीरदुक्खपखुभियपरसलिलं संजोगविओगवीची चिंतापसंगपसरियवह बंधमहल्लविपुलकल्लोलकलुणविलवितलोभकलक लिंत बोलबहुलं अवमाणणफेणं तिव्वखिंसणपुलंपुलप्पभूयरोगवे यणपराभवविणिवातफरु सधरिसणसमावडिकठिणकम्मपत्थर तरंगरंगंतनिच्चमच्चुभयतोयपठ्ठे कसायपायालसंकुलं भवस्यसहस्सजलसंचयं अनंतं उव्वेयणयं अणोरपारं महब्भयं भयंकरं पड़भयं अपरिमियमहिच्छकलुसमतिवाउवेगउद्धम्ममाणआसापिवासपायालकामरतिरागदोसबंधणबहुविहसंकम्पविपुलदगर यरयंधकारं मोहमहावत्तभोगभममाणगुप्पमाणुच्छ लंतबहु गब्भवासपच्चोणियत्तपाणियं पधावित ( वाहिय पा० ) वसणसमावन्त्ररुन्न चंडमारु यसमाहयामणुन्नवीचीवाकुलितभग्गफुट्टंतनिट्ठक्लोलसंकुलजलं पमातबहुचंड दुट्ठसावयसमाहयउद्धाय माणगपूरघोर विद्धं सणत्थबहुलं अण्णाणभमंतमच्छपरिहत्थं अनिहुनिंदियमहामगरतुरियचरियखोखुब्भमाणसंतावनिचयचलंतचवलचंचलअत्ताण्डसरणपुव्वक यकम्मसंचयोदिन्नवज्जवेइज्ज्माणदुह सयविपाक धुन्नंतजलसमूहं इडिटरससायगार वोहारगहियक म्मपडि बद्धसत्तकड्ढि जमाणनिर यतलहु तसन्नविसन्नबहुला अरइरइभयविसायसोगमिच्छत्तसेलसंकडं अणातिसंताणकम्मबंधणकिलेस चिक्खिलसुदुत्तरं अमरनर तिरियनिरयगतिगमणक डिलपरियत्तविपुलवेलं हिंसाऽलियअदत्तादाण॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित २५ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir मेहुणपरिग्गहारंभकरणकारावणाणु मोदणअट्ठविहअणिटुकम्पपिंडितगुरु भारकंतदुग्गजलोघदूरपणोलिज्माण उम्मुग्गनिमुग्गदल्ल्भतलं सारीरमणोमयाणि दुक्खाणि उम्पियंता सातस्सायपरित्तावणमयं उब्बुड्डनिबुड्डयं करेंता चउरंतमहंतमणवयग्गं रुद्द संसारसागरं अट्ठियं अणालंबणमपतिद्वाणमप्पमेयं चुलसीतिजोणिसय सह स्सगुविलं अणालोक मंधकारं अनंतकालं निच्च उत्तत्थसुण्णभयसण्णसंपत्ता वसंति उव्विगावासवसहिं जहिं २ आउयं निबंधंति पावकम्मकारी बंधवजणसयण मित्तपरिवज्जिया अणिट्ठा भवंति अणादेजदुव्विणीया कुठाणासणकुसेज्जकुभोयणा असुइणो कुसंघयणकुप्पमाणकुसंठिया कुरूवा बहुकोहमाणमायालोभा बहुमोह धम्मसन्त्रसम्मत्तपब्भट्ठा दारिद्दोवद्दवाभिभूया निच्चं परकम्पकारिणो जीवणत्थरहिया किविणा परपिंडतक्कका दुक्खलद्धाहारा अरसविरसतुच्छकयकुच्छिपूरा परस्स पेच्छंता रिद्धिसकार भोयणविसेससमुदयविहिं निंदता अप्पकं कयंतं च परिवयंता इह य पुरेकडाई कम्माई पावगाई विमणसो सोएण डच्झमाणा परिभूया होति सत्तपरिवज्जिया य सोभासिप्पकलासमयसत्यपरिवज्जिया जहाजायपसुभूया अवियत्ता णिच्चनीयकम्मोवजीविणो लोयकुच्छणिज्जा मोघमणोरहा निरासबहुला आसापास पडि बद्धपाणा अत्थोपायाणकामसोक्खे य लोयसारे होंति अफलवंतका य सुविय उज्जमंता तद्दिवसुज्जत्तक म्मक यदुक्ख संठ वियसित्यपिंड संचयपक्खीणदव्वसारा निच्चं अधुवधणघण्णको सपरि भोगविवज्जिया रहियकामभोगपरिभोगसव्वसोक्खा पर सिरिभोगोव भोगनिस्साणमग्गणपरायणा वरागा अकामिकाए विर्णेति दुक्खं णेव सुहं णेव ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित www.kobatirth.org २६ For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kubatirth.org Acharya Si Kailashsagarsun Gyarmandir | निव्वुतिं उवलभंति अच्चंतविपुलदुक्खसयसंपलित्ता परस्स दव्वेहिं जे अविश्या, एसो सो अदिण्णादाणस्स फलविवागो इहलोइओ|| पारलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो ककसो असाओ वाससहस्सेहिं मुच्चति, न य अवेयइत्ता अस्थि 3 मोक्खोत्ति एवमासु, णायकुलनंदणो महप्पा जिणो ३ वीरवरनामधेजो कहेसी अदिण्णादाणस्स फलविवागं एयं, तं ततयिंपि अदिनादाणं हरदहमरणभयकलुसतासणपसंतिभेज्जलोभमूलं एवं जाव चिरपरिगतमणुगतं दुरंतं, ततियं अहम्मदारं समत्तं तिबेमि । १२॥ द्वारं ३॥ ___ जंबू!अब चचउत्थंसदेवमणुयासुरस्सलोयस्सपत्थणिजं पंकपणयपासजालभूयंथीपुरिसनपुंसवेदचिंधंतवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवजणिज उड्ढनयतिरियतिलोकपइट्ठाणं जरामरणरोगसोगबहुलं वधबंधविधातदुविधायं दसणचरित्तमोहस्स हेउभूयं चिरपरिचितमणुगयं दुरंतं, चउत्थं अधम्मदारं ११३। तस्स यणामाणि गोन्नाणि|| इमाणि होति तीसं, तं०-अबंभं मेहुण चतं संसग्गि सेवणाधिकारी संकप्यो बाहणा पदाणं दप्यो मोहो मणसंखेवो १० अणिग्गहरे वुग्गही विधाओ विभंगो विब्भमो अधम्मो असीलया गामम्मतित्ती रति राग २० कामभोगमारो वेरं रहस्सं गुझं बहुमाणो बंभचेरविग्धो वावत्ति विराहणा पसंगो कामगुणो ३० त्तिविय, तस्स एयाणि एव्मादीणि नामधेज्जाणि होति तीसं ११४। तं च पुण निसेवंति सुरगणा सअच्छ। मोहमोहियमती अशुरभुयगगरुलविजुजलणदीवउदहिदिसिपवणथणिया अणवंनिपणवंनियइसिवादियभूयवादियकंIn श्री प्रश्रव्याकरणदशाङ्गम् ॥] । २७ पू. सागरजी म. संशोधित For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ||दियमहाकं दियकुहंडपयंगदेवा पिसायभूयजक्खरक्खसकिंनर किंपुरिसमहोरगगंधव्वा तिरियजोइसविमाणवासिमुणुयगणा|| जलयरथलयरखहयरा य मोहपडिबद्धचित्ता अवितण्हा कामभोगतिसिया तण्हाए बलवईए महईए समभिभूया गढिया य अतिमुच्छिया यअबभेउस्सण्णं तामसेण भावेणअणुमुक्कादंसणचरित्तमोहस्सपंजरंपिव करेंति अन्नोऽन्न सेवमाणा भुजो असुरसुरतिरियमणुअभोगरतिविहारसंपउत्ता य चकवट्टी सुरनरवतिसक्कया सुरवरुव्व देवलोए भहणगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंवाहपट्टणसहस्समंडियंथिमियमेयणीयं एगच्छत्तंससागरं भुंजिऊण वसुहं नरसीहा नरवई नरिंदा नरवसभामरुयवसभकप्पा अब्भहियं रायतेयलच्छीए दिप्यमाणा सोमा रायवंसतिलगा रविससिसंखवरचक्कसोस्थियण्डागजवमच्छकुम्मरहवरभगभवणविमाणतुरयतोरणगोपुरमणि रयणनंदियावत्तमुसलणंगलसुरइयवरकप्परुक्खभिगवतिभदासणसुरूविथूभवरमउडसरियकुंडलकुंजरवरवसभदीवमंदिरगलद्धयइंदकेउदप्पणअट्ठावयचावबाणनक्खत्तमेहमेहलवीणाजुगछत्तदाभदामिणिकमंडलुकभलघंटावरपोतसूइसागरकुमुदागर मगरहारगागरनेउरणगणगरवइरकिन्नरमयूरवररायहंससारसचकोरचकवागमिहुणचामरखेडगपव्वीसगविपंचिवरतालियंटसिरियाभिसेयमेइणिखगंकुसविमलकलसभिंगारवद्धमाणगपसत्थउत्तमविभत्तवरपुरिसलक्खणधा बत्तीसंवररायसहस्साणुजायमगा चउसद्विसहस्सपवरजुक्तीण णयणकंता रत्तामा एउमपम्हकोरंटगदामचंपकसुतवियवरकणकनिहसवत्रा सुजायसव्वंगसुंदरंगा महग्धवरपट्टणुग्गयविचित्तरागएणिपेणिणिम्मियदुगुल्लवरचीणपट्टकोसेजसोणीसुत्तक (जाखोमिय पा०) विभूसियंगा || श्री प्रश्रव्याकरणदशाङ्गम् ॥ २८] पू. सागरजी म. संशोधित || For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir वरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियच्छेयायरियसुक्यरइतमालकडगं(कुंडलंपा० )गयतुडियपवरभूसणपिणद्धदेहा|| एखावलिकंठसुरइयवच्छापालंबपलंबभाणसुक्यपडउत्तरिजमुहियापिंगलंगुलिया उज्जलनेवत्थरइयचेल्लगविरायमाणातेएणदिवाकरोव्व दित्ता सारयनवत्थणियमहरगंभीरनिद्धघोसा उप्पनसमत्तरयणचक्करयणप्पहाणा नवनिहिवइणो समिद्धकोसा चाउरंता चाउराहिं सेणाहिं| समणुजातिजमाणमग्गा तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा सारयससिसकलसोमवयणा सूरा तेलोकनिग्गय५भावलद्धसहा समत्तभरहाहिवा नरिंदा ससेलवणकाणणं च हिमवंतसागरंतं धीरा भुत्तूणभरहवासं जियसत्तूं पवररायसीहा पुवकडतवप्पभावा निविट्ठसचियसुहा अणेगवाससयमायुवंतो भजाहि य जणवयपहाणाहिं लालियंता अतुलसहफरिसरसरूवगंधे य अणुभवेत्ता (न्ता) तेवि उवणमंति मरणधम्म अवितत्ता कामाणी भुजो भुजो बलदेववासुदेवा य पवरपुरिसा महाबलपरकमा महाधणुवियट्टका महासत्तसागरा दुद्धरा धणुद्धरा नरवसभा रामकेसवा भायरो सुपुरिसा वसुदवसमुद्दविजयमादियदसाराणं पज्जुनपतिवसंबअनिरुद्धनिसहउम्मुयसारणगयसुमुहदुम्मुदीण जायवाणं अदधुढाणवि कुमारकोडीणं हिय्यदयिया देवीए रोहणीए देवीए देवकीए य आणंदहिययभावनंदणकरा सोलसरायवरसहस्साणुजातमगा सोलसदेवीसहस्सवरणयणहिय्यदइया णाणामणिकणगरयणमोतियपवालधणधनसंचयरिद्धिसमिद्धकोसा हयगयरहसहस्ससामी गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसहस्सथिमियणिव्वुयपमुदितजणविविहसासनिष्फजमाणमेइणिसरसरियतलागसेलकाणणआरामुजाण॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मणाभिरामपरिमंडियस्स दाहिणइढवेयइढ गिरिविभत्तस्स लवणंजलहिपरिगयस्स छव्विहकालगुणकामजुत्तस्स अद्धभरहस्स सामिका धीर कित्तिपुरिसा ओहबला अइबला अनिहया अपराजियसत्तुमद्दणरिपुसहस्समाणमहणा साणुक्कोसा अमच्छरी अचवला अचंडा मितमंजुलपलावा हसियगंभीर महरभणिया ( महर परिपुण्णसच्चवयणा पा० ) अब्भुवगयवच्छला सरण्णा लक्खणवंजणगुणोववेया ||माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंगा ससिसोमागार कं तपियदंसणा अमरिसणा पयंडडंडप्पयारगंभीर दरिसणिजा तालद्धउ व्विद्धगरुल केऊ बलवगगजंतदरितदम्पितमुट्ठियचाणूरमूरगा रिट्ठवसभघातिणो केसरिमुहविष्फाडगा दरितनागदम्पमहणा जमलज्जुणभंजगा महासउणिपूरणारिवू कंसमउडमोडगा जरासिंधमाणमहणा तेहि य (अब्भपडलपिंगलुज्जलेहिं पा० ) अविरलसमसहियचंड मंडलसमम्प भेहिं (मंगलस्यभत्तिच्छे यचित्तियखिखिणिमणिहे मजालविइय परिगयपेरंतकणयघंटि| यपयलियखिखिणितसुमहु र सुइसुह सद्दालसोहिएहिं सपयरगमुत्तदालम्बन्त भूसणेहिं नरिंदवामप्पमाणरुं दपरिमंड लेहिं सीयायववायवरि सविसदोसणासेहिं तमरयमलबहु लपडलधाडणपहारे हिं मुद्धसुह सियच्छायसमणुबद्धेहिं वयरामय वत्थिणिउणजोइयअडंसह स्सवर कं चणसलागनिम्मिएहिं सुविमलर ययसुट्टुच्छइएहिं णिउणोवियमिसिमिसितमणिरयण सूरमंडलवितिमिरकर निग्गयपडिहयपुणरविपच्चोवयंतचंचलमरीइकवयं विणिम्मुयंतेहिं पा० ) सूरमिरीयकवयं विणिभ्मुयंतेहिं सपतिदंडे हिं आयवत्तेहिं धरिज्जंतेहिं विरायंता ताहि य पवरगिरिकुहर विहरणसमुट्ठियाहिं निरुवहयचमर पच्छिमसरीरसंजाताहिं अमइलसियकमल॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ ३० पू. सागरजी म. संशोधित For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विमुकुलुज्जलितर यतगिरिसिहर विमलससिकिरणसरिसकलहोयनिम्मलाहिं पवणाहयचवलचलियसललियपणच्चियवीइपसरियखीरोदगपवर सागरुप्पूर चंचलाहिं माणससर पसर परिचियावासविसदवे साहिं कणगगिरिसिहर संसिताहिं ओवाउप्पातचवलजयिणसिग्धवेगाहिं हंसवधूयाहिं चैव कलिया नाणामणिकणगमहरिहतवणिज्जुज्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिस - मुदयम्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धरायकुलसेवियाहिं कालागुरुपवरकुंदुरुक्कतुरुक्क धूववश्वासविसदगंधुदधुयाभिरामाहिं चिल्लिकाहिं उभयोपसंपि चामराहिं उक्खिप्पमाणाहिं सुहसीतलवातवीतियंगा अजिता अजितरहा हलमुसल (कणग पा० ) पाणी संखचक्कगयसत्तिणंदगधरा पवरुज्जलसुकंतविमलकोथूभतिरीडधारी कुंडलउज्जोवियाणणा पुंडरीयणयणा एगावलीकंठरतियवच्छा सिरिवच्छसुलंछणा वरजसा सव्वोउयसुरभिकुसुमसुरइयपलंबसोहंतवियसंतचित्तवणमालरतियवच्छा (प्र० लक्खणवंजणगुणोववेया) अट्ठसयविभत्तलक्खणपसत्थसुंदर विराइयंगमंगा मत्तगयवरिंदललियविक्कमविलसियगती कडिसुत्त गनीलपीतको सिज्जवाससा पवरदित्ततेया सारयनवथणियमहुरगंभीरनिद्धघोसा नरसीहा सीहविक्कमगई अत्थमियपवस्थयसीहा सोमा बारवइपुन्नचंदा पुव्वकयतवप्पभावा निवद्विसंचियसुहा अणेगवाससयमातुवंतो भज्जाहि य जणवयप्पहाणाहिं लालियंता अतुलसद्दफरिसर सरूवगंधे अणुभवेत्ता (ना) तेवि उवणमंति मरणधम्मं अवितत्ता कामाणी भुज्जो मंडलियनरवरेंदा सबला सअंतेउरा सपरिसा सपुरोहियामच्चदंडनायक - सेणावतिमंतनीतिकुसला नाणामणिरयणविपुल धणधनसंचयनिही समिद्धकोसा रज्जसिरिं विपुलमणुभवित्ता (न्ना) विक्संता बलेण । ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. सं ३१ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Si Kailashsagarsuri Gyanmandir ||मत्ता तेवि उवणमंतिमरणधम्म अवितत्ता कामाणं, भुजो उत्तरकुरुदेवकुरुवणविवहरपादचारिणो नरगणा भोगुत्तमा भोगलक्खणधर|| भोगसस्सिरीया पसत्थसोमपडिपुण्णरूवदरसणिजासुजातसव्वंगसुंदरंगा रत्तुप्पलपत्तकंतकरचरणकोमलतला सुपइट्ठियकुम्मचारुचलणा अणुपुव्वसुसंहयं (जायपवरं पा०) गुलीया उन्यतणुतंबनिद्धनखा संठितसुसिलिट्ठगूढगोंफा एणीकुरुविंदावत्तवट्टाणुपुब्विजंघा समुग्गनिमग्गगूढजाणू वरवारणमत्ततुल्लविक्कमविलासितगती वरतुरगसुजायगुझदेसा आइनहयव्य निरुवलेवा पमुइयवरतुरगसीहअतिरे गवट्टियकडी गंगावत्तदाहिणावत्ततरंगभंगुररविकिरणबोहियविकोसायंतपम्हगंभीरविगडनाभी साहतसोणंदमुसलदप्पणनिगरियवरकणगच्छरुसरिसवरवरवलियमझा उज्जुगसमसहियजच्चतणुकसिणणिद्ध आदेजलहडहसूमालमध्यरोमराई| झसविहगसुजातपीणकुच्छी झसोदरा पम्हविगडनामा संनतपासा संगयपासा सुंदरपासा सुजातपासा मितमाइयपीणरइयपासा अकरंडुयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी कणगसिलातल्पसत्थसमतलउवइयविच्छिन्नपिहलवच्छा जुयसंनिभपीणरइयपीवरपउट्ठसंठियसुसिलिट्ठविसिट्ठलट्ठसुनिचितपणथिरसुबद्धसंधी पुरवरफलिहवट्टियभुया भुयईसरविपुलभोगआयाणफलिउच्छूढदीहबाहू रत्तलोवतियमउयमंसलसुजायलक्खणपसत्अच्छिवजालपाणी पीवरसुजायकोमलवरंगुली तंबतलिणसुइरुइलनिद्धणक्खा निद्धपाणिलेहाचंदपाणिलेहासूरपाणिलेहासंखपाणिलेहा चक्रपाणिलेहादिसासोवत्थियपाणिलेहारविससिसंखवरचक्क्षदिसासोवत्थियविभत्तसुविरइयपाणिलेही वरमहिसवराहसीहसदूलसिंहनागरवरपडिपुनविलखंधा चउरंगुलसुष्पमाणकंबुवरसरिसगीवा || श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kubatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अवडियसुविभत्तचित्तमंसूउवचियमसलपसत्थसदूलविपुलहणुया ओयवियसिलप्पवालबिंबफलसंनिभाधरोद्वा पंडुरससिसकलविभलसंखगोखीरफेणकुंददगरयमुणालियाधवलदंतसेढी अखंडदंता अप्फुडियदंता अविरलदंता सुणिद्धदंता सुजायदंता एगदंतसेढिव्व अणेगदंता हुयवहनिद्धतधोयतत्तवणिजरत्ततलतालुजीहा गरुलायतउज्जतुंगनासा अवदालियपोंडरीयनयणा कोकासियधवलपत्तलच्छ। आणामियचावरुइलकिण्हभाजिसंठियसंगयायसुजायभुमगा अल्लीणपमाणजुत्तसवणा सुसवणा पीणभंसलकवोलदेसभागा अचिरुग्गयबालचंदसंठियमहानिडाला उडुवतिरिव पडिपुत्रसोमवयणा छत्तागरुत्तमंगदेसा घणनिचियसुबद्धलक्खणुनयकूडागारनिभपिंडियग्गसिरा हुयवहनिद्धतधोयतत्ततवणिज्जरत्तकेसंतकेसभूमी सामलीपोंडघणनिचियछोडियमिउविसतपसत्थसुहमलक्षण सुगंधिसुंदर भुयभोयगभिंगनीलकज्जलपहभमरगणनिद्धनिगुरुंबनिचियकुंचियपयाहिणावत्तमुद्धया सुजातसुविभत्तसंगयंगमंगा लक्खणवंजणगुणोववेया पसत्थबत्तीसलक्खणधरा हंसस्सरा कुंचस्सरा दुंदुभिस्सरा सीहस्सरा वग्ध (ओघ) सरा मेघसरा सुस्सरा सुस्सरनिग्धोसावजरिसहनारायसंध्यणासमचउरंससंठाणसंठियाछायाउज्जोवियंगभंगा पसत्थच्छवी निरातका कंकरगहणी कवोतपरिणामा सगुणिपोसपिटुंतरोरूपरिणया पउमुष्पलसरिसगंधुस्साससुरभिवयणा अणुलोमवाउवेगा अबदायनिद्धकाला विग्गहियउन्नयकुच्छी अभयरसफलाहारा तिगाऊयसमूसिया तिपलिओवमद्वितीकातित्रि य पलिओवमाई परमाउं पालयित्ता तेवि उवणमंति मरणधम्म अवितित्ता कामाणं, पमयावि य तेसिं होति सोम्मा सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता अतिकंतविसप्पमाणमय| श्री प्रश्रव्याकरणदशाङ्गम् ॥ [पू. सागरजी म. संशोधित|| For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सुकुमालकुम्मसंठियविसिट्ठसिलिट्ट चलणा उज्जुमउयपीवर सुसाहतंगुलीओ अम्भुन्नतंर तिततणितंब सुइनिद्धनखा रोमर हियवट्टसंठियअजहन्नपसत्थलक्खणअकोप्पजंघजुयला सुणिम्मितसुनिगूढ जाणू मंसलपसत्यसुबद्धसंघी कयलीखंभातिरे कसंठियनिव्वणसुकुमालमउयकोमल अविरलसमसहितसुजायवट्टपीवर निरन्तरोरू अट्ठावयंवीइपट्टसंठियपसत्यविच्छिन्नपिहुलसोणी वयणायामप्पमाणदुगुणियविसालमंसल सुबद्धजहणवरघारिणीओ वजविराइयपसत्थलक्खणनिरोदरीओ तिवलिवलियतणुनमियमज्झियाओ उज्जुयसमसहियजच्चतणुक सिणनिद्ध आदेज्जलडहसुकुमालमउयसुविभत्तरोमरातीओ गंगावत्तगपदाहिणावत्ततरंगभंगरविकिरणतरुणबोधित आको सायं तप उमगंभीर विगडनाभा अणुब्भडपसत्थसुजातपीणकुच्छी सन्नतपासा सुजातपासा संगतपासा मियमायियपीणरतितपासा अकरंडुयकणगरु यगनिम्मलसुजाय निरु वहयगायलठ्ठी कं चणकलसपमाणसमसहियलट्ठ - चुचुयआमेलगजमलजुयलवट्टियपओहराओ भुयंगअणुपुव्वतणुयगोपुच्छवट्टसम सहियनमिय आदेज्जलडहबाहा तंबनहा मंसलग्गहत्था कोमलपीवरवरंगुलीया निद्धपाणिलेहा ससिसूर संखचक्क वर सोत्थियविभत्तसुविरइयपाणिलेहा पीणुण्णयकक्खवत्थिष्पदेसपडिपुन्नगलकवोला चउरंगुलसुप्पमाण कंबुवरसरिसगीवा मंसलसंठियपसत्यहणुया दालिमपुफ्फष्पगासपीवरपलंबकुंचितवराघरा सुंदरोत्तरोट्ठा दधिदगरयकुंदचंदवासंतिमउल अच्छिद्दविमलदसणा रत्तुप्लपउमपत्तसुकुमालतालुजीहा कणवीरमुलकुडल डब्भुन्नयउज्जुतुंगनासा सारदनवकमलकुमुत्कुवलयदलनिगर सरिसलक्खणपसत्थ अजिम्हकंतनयणा आनामियचावरुइलकिण्हब्भराइसंगय॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ३४ For Private And Personal Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir सुजायतणुकसिणनिद्धभुमगाअल्लीणपमाणजुत्तसवणासुस्सवणापीपमट्टगंडलेहा चउरंगुलविसालसमनिडाला कोमुदिरयणिकरविमलपडिपुत्रसोमवदणा छत्तुन्यउत्तभंगा अकविलसुसिणिद्धदीहसिस्या छत्तझ्यजूवथूभदाभिणिकमंडलुकलसवाविसोत्थियपडागजवमच्छ कुम्मथवरमकरज्झयअंकथालअंकुसअट्ठावयसुपइट्ठअमरसिरियाभिसेयतोरणमेइणि उदधिवरपवरभवणगिरिवरवायंससललियगयउसभसीहचामरपसत्यबत्तीसलक्खणघरीओ हंससरिच्छगतीओ कोइलमहरगिराओ कंता सव्वस्स अणुमयाओ ववगयवलिपलितवंगदुव्वन्नवाधिदोहग्गसोयमुक्काओ उच्चत्तेण य नराण थोवूणमूसियाओ सिंगारागारचारूवेसाओ सुंदरथणजहणवयणकरचरणणयणालावनरूवजोव्वणगुणोववेया नंदणवणविवरचारिणीओ व्व अच्छराओ उत्तरकुरुमाणुसच्छराओ अच्छेरगपेच्छणिजियाओ तिनि य पलिओवमाई परमाउं पालयित्ता ताओऽवि उवणमंति भरणधम्म अवितित्ता कामाणं । १५॥ मेहुणसन्नासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एकमेकं विसयविसउदीरएसु, अवरे परदारेहिं हम्मति विमुणिया धणनासं| सयणविष्यणासंच पाउणंति परस्स दाराओ जे अविरया, मेहुणसन्नसंपगिद्धा य मोहभरिया अस्सा हत्थी गवा य महिसामिगा य मारेंति एक्कमेक्वं, मणुयगणा वानरा य पक्खी य विरुझंति, मित्ताणि खिप्पंभवंति सत्तू, समये धमे गणेय भिंदंति पारदारी, धम्मगुणस्या य बंभयारी खणेण उल्लोढए चरित्ताओ जसमन्तो सुव्वया य पावेंति अ (जस पा०) कित्तिं रोगत्ता वाहिया पवड्दिति रोयवाही, दुवे य लोया दुआराहगा भवंति इहलोए चेव परलोए चेव परस्स दारओ जे अविश्या, तहेव केई परस्स दारं गवेसमाणा गहिया हया श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalashsagarsuri Gyarmandir य बद्धरुद्धा य एवं जाव गच्छंति विपुलमो हाभिभूयसना मेहुणमूलं च सुव्वए तत्थ । २१ वत्तपुव्वा संगामा जणक्खयकरा सीयाए दोवईए कए रुप्पिणीए पउभावईए ताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवनगुलियाए किनरीए सुरूबविजुमतीएरोहिणीए य अनेसु य एवमादिएसु बहवो महिलाकएसु सुव्वंति अइहंता संगामा गामधम्ममूला इहलोए ताव नट्ठा परलोएविय हा महया मोहतिमिसंघकारे घोरे तसथावरसहमबादरेस पज्जत्तमपजत्तसाहारणसरीरपत्ते यसरीरेस य अंडजपोतजजराउयरसजसंसेइमसमुच्छिमउब्भियउववादिएसु य नरगतिरियदेवमाणुसेसु जरामरणरोगसोगबहुले पलिओवमसागरोवमाइं अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियटॅति जीवा मोहवससंनिविठ्ठा, एसो सो अबंभस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महब्मओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न य अवेदइत्ता अस्थि हु मोक्खोत्ति एवमासु, नायकुलनंदणो महप्पा जिणोउ वीरवनामधेजो कहेसी यअबभस्मफलविवागं एयं, तं अबंभंपिचउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिजं एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्मदारं समत्तं तिबेमि । १६ ॥ द्वारं ४ ॥ ___ जंबू ! इत्तो परिग्गहो पंचमो 3 नियमा णाणामणिकणगरयणमहरिहपरिमलसपुत्तदारपरिजणदासीदासभयगपेसहयगयगोमहिस उट्टखरअयगवेलगसीयासगडरह जाणजुग्गसंदणसयणासणवाहणकुवियधणधनपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं चेव बहुविहीयं भरहं गणगरणियमजणवयपुरवरदोणमुहखेडकब्बडम्डंबसंबाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागर ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित || For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir भुंजिऊण वसुहं अपरिमियमणंततण्हमणुगयमहिच्छसारनियमूलो लोभकलिकसायमा पखवा चिंतासयनिचियविपुलसालो|| गारवपविरल्लियग्गविडवो नियडित्यापत्तपल्लवघरो पुफ्फफलं जस्स कामभोगा आयासविसरमा कैपियगसिहरो नरवतिसंपूजितो बहजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहमओ चरिम अहम्मदारं । १७ । तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तं०-परिग्गहरे संचयो चयो उवचओ निहाणं संभारो संको आयरो पिंडो दव्वसारो १० तहा महिच्छा पडिबंधो लोहप्पा मह (प्र० परिव्वआ) ३ (द्वी पा०) उवकरणं संरक्षणाय भारो संपाउप्यायको कलिकरंडो पवित्थरो २० अणत्यो संथवो अगुत्ती/ आयासो अवियोगो अमुत्ती तण्हा अणत्थको आसत्ती असंतोसोनिविय ३०,तस्स एयाणि एवमादीणि नामधेजाणि होति तीस ११८ तं च पुण परिग्गहं ममायंति लोभवत्या भवणवरविमाणवासिणो परिग्गहरुती परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगगलसुवण्णविज्जुजलणदीवउदहिदिसिपवणथणियअणवंनियपणवंनियइसिवातियभूतवाइयकं दियमहाकं दियकुहंडपतंगदेवापिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा य तिरियवासी पंचायत कोसिया देवा बहस्सतीचंदसर सुक्कसनिच्छराराहधूमकेउबुधा य अंगारका य तत्ततवणिजकणयवण्णा जे य ह चरति केॐ य गतिरी अट्ठावीसतिविह। य नक्खत्तदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उवरिच। उड्ढलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाणसणंकुमारमाहिंदबंभलोगल्तगमहासुक्सहरसाआणयपाणयआरणअच्चुया | ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ | ३७ [पू. सागरजी म. संशोधित For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir कप्पवर विभाणवासिणो सुरगणा गेवेज्जा अणुत्तरा दुविहा कम्पातीया विमाणवासी महिड्ढिका उत्तमा सुरवरा एवं च ते चउविहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नाणाविहवत्थभूसणा पवरपहरणाणि य नाणामणिपंचवन्नदिव्वं च भायणविहिं नाणाविह कामरूवे वेउव्वित अच्छरगणसंघाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वणसंडे पव्वते य गाभनगराणि य आरामुज्जाणकाणणाणि य कूवसरतलागवाविदीहियदेवकुलसभम्पवावसहिमाइयाई बहुकाई कित्तणाणि य परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्तिं न तुट्ठि उवलभंति अच्छंतविपुललोभाभिभूतसत्ता वासहरइक्खुगार वट्टपव्वयकुंडलरुचगवर माणुसोत्तर कालोदधिलवणसलिलदह पतिरतिकर अंजणकसेलदहिमुहऽवपातुष्पायकंचण कचित्तविचित्तकजमकवर सिहर कूडवासी वक्खार अकम्मभूमिसु सुविभत्तभागदेसासु कम्मभूमिसु, जेऽवि य नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावती इब्भा सेट्ठी रट्ठिया पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा कोडुंबिया अमच्चा एए अन्ने य एवमाती परिग्गहं संचिणंति अणंतं असरणं दुरंतं अधुवमणिच्चं असासयं पावकम्मनेभ्मं अवकिरियव्वं विणासमूलं वह बंधपरिकि लेसबहुलं अनंतसकिलेसकारणं, ते तं धुणकणगरयणनिचयं पिंडिंता चेव लोभघत्था संसारं अतिवयंति सव्वदुक्ख (प्र० भय ) संनिलयणं, परिग्गहस्सेव य अट्ठाए सिप्पसयं सिक्खए बहुजणो कॅलाओ य बावत्तरिं सुनिपुणाओ लेहाइयाओ सउणरुयावसाणाओ गणियप्पहाणाओं चउसद्धिं च महिलागुणे रतिजणणे सिप्पसेवं असिमसिकिसिवाणिज्जं ववहारं ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ ३८ पू. सागरजी म. संशोधित Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || अत्थइसत्थच्छरूप्पवायं विविहाओ य जोगजुंजणाओ अन्त्रेसु एवमादिएसु बहूसु कारणसएसु जावज्जीवं नडिज्जए संचिणंति मंदबुद्धी, परिग्गहस्सेव य अट्ठाए करंति पाणाण वहकरणं अलियनियडिसाइसंपओगे परदव्वअभिज्जा सपरदारअभिगमणासेवणाए आयासविसूरणं कलहभंडणवेराणि य अवमाणणविमाणणाओ इच्छामहिच्छप्पिवाससतततिसिया तहगेहिलो भधत्था अत्ताणा अणिग्गहिया करेंति कोहमाणमायालोभे अकित्तणिज्जे परिग्गहे चेव होंति नियमा सल्ला दंडा य गारवा य कसाया सन्ना य कामगुणअण्हवगा इंदियलेसाओ सयणसंपओगा सचित्ताचित्तमी सगाई दव्वाई अनंतकाई इच्छंति परिधेत्तुं सदेवमणुयासुरम्भि लोए लोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधो अत्थि सव्वजीवाणं सव्वलोए । १९ । पर लोगम्भि य नट्ठा तमं पविट्ठा महयामोहमोहियमती तिमिसंघकारे तस्थावरसुहुमबादरेसु पजत्नमपज्जत्तग एवं जाव परियहंति दीहभद्धं जीवा लोभवससंनिविट्ठा, एसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न अवेततित्ता अस्थि हु मोक्खेत्ति एवमाहंसु, नायक्कुलनंदणो 'महप्पा जिणो उ वीरवरनामधेज्जो कहेसी य परिग्गहस्स फलविवागं. एसो सो परिग्गहो पंचमो उ नियमा नाणामणिकणगरयणमहरिह एवं जाव इमस्समोक्खवरमोत्तिमग्गस्स फलिह भूयो । चरिमं अघम्मदारं समत्तं । २० । एएहिं पंचहिं असंवरेहिं (प्र० आसवेहिं ) रयमादिणित्तुमणुसमयं । चउविहगइपजंतं अणुपरियद्धति संसार ॥ ४ ॥ सव्वगई पक्खंदे ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ३९ Acharya Shri Kalashsagarsuri Gyanmandir For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sivi Kailashsagarsur Gyarmandir काहिंति अणंतए अकयपुण्णा । जे य न सुगंति धम्म सुणिऊण य जे पमायंति ॥५॥ अणुसिटुंपि बहुविहं मिच्छाट्ठिी य|| जे नरा अहमा (प्र० अबुद्धिया)। बद्धनिकाइयकम्मा सुणंति धम्म न य करेन्ति ॥ ६॥ किं सक्का काउं जे जं नेच्छइ ओसहं मुहा पाउं । जिणवयणं गुणमहुरं विरेयणं सव्वदुक्खाणं ॥ ७ ॥ पंचेव (प्र० ते) उज्झिऊणं पंचेव य रक्खिऊण भावेणं । कम्मरयविष्पमुक्का सिद्धिवरमणुत्तरं जंति ॥८॥ द्वारं ५ ॥ ___ जंबू!-एत्तो संवरदाराई पंच वोच्छामि आणुपुव्वीए । जह भणियाणि भगवया सव्वदुहविमोक्खणद्वाए ॥ ९ ॥ पढम होइ अहिंसा बितियं सच्चवयणंति पण्णंती दत्तमणुनाय संवरो य बंभचेरमपरिग्गहत्तं च ॥ १० ॥ तत्थ पढम् अहिंसा तसथावरसव्वभूयखेमकरी । तीसे सभावणाए किंची वोच्छं गुणुद्देसं ॥ ११ ॥ ताणि 3 इमाणि सुव्वय । महव्वयाई (लोकहियसवयाई) सुयसागरदेसियाई तवसंजममहव्वयाई सीलगुणवरव्वयाई सच्चज्जवव्वयाई नरगतिरियमणुयदेवगतिविवजकाई सव्वजिणसासणगाई कम्मरयविदारगाई भवसयविणासणकाई दुहसयविमोयणकाई सुहसयपवत्तणकाई कापुरिसदुरुत्तराई (सप्पुरिसतीरियाई पा०) सप्पुरिसनिसेवियाई निव्वाणगमणमग्गसग्गप्पणायकाई (याणगाई पा०) संवरदाराइंपंचकहियाणि ३ भगवया, तत्य पढम् अहिंसा जा सा सदेवमणुयासुरस्स लोगस्स भवतिदीवो ताणं सरणं गती पट्टा निव्वाणं निव्वुई समाही सत्ती कित्ती कंती रती य विरती य सुयंगतित्ती १० दया विमुत्ती खन्ती सम्भत्ताराहणा महंती बोही बुद्धी घिती समिती रिद्धी २० विद्धी | श्री प्रश्रव्याकरणदशाङ्गम् ॥ | ४० पू. सागरजी म. संस्खलिता For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanrandir ठिती पुट्ठी नंदा भद्दा विसुद्धी लद्धी विसिदिट्ठी कल्लाणं मंगलं ३० पमोओ विभूती रक्खा सिद्धावासो अणासवो केवलीण ठाणं || सिवं समिई सीलं संजमो ४० त्तिय सीलपरिधी संवरो य गुत्ती ववसाओ उस्सओ जनो आयतणं जतणमप्यमातो आसासो ५० वीसासो अभओ सव्वस्सवि अमाघाओ चोक्ख पवित्ती सूती पूया विमल पभासा य निम्मलतर ६० ति एवमादीणि निययगुणनिम्मियाई पज्जवनामाणि होति अहिंसाए भगवतीए १२१। एसा सा भगवती अहिंसा जा सा भीयाणविव सरणं पक्खीणंपिव गमणं तिसियाणंपिव सलिलं खुहियाणंपिव असणं समुद्दमझेव पोतवहणं चप्पयाणंव आसमपयं दुहट्ठियाणं (प्र० दुहदुहियाणं) व ओसहिबलंअडवीमन् सत्थगमणं एत्तो विसिट्टतरिका अहिंसा जा सा पुढवीजलअगणिमारुयवणस्सइबीजहरितजलचरथलचरखहचतसथावरसव्वभूयखेमकरी, एसा भगवती अहिंसा जा सा अपरिमियनाणदंसणधरेहिं सीलगुणविणयतवसंयमनायकेहिं तित्थंकरहिं सव्वजगजीववच्छलेहिं तिलोगमहिएहिं जिणचंदेहिं सुठु दिट्ठा (उवलद्धा) ओहिजिणेहिं विण्णाया उज्जुमतीहिं विदिट्ठा विपुलमतीहिं विविदिता पुव्वधरेहिं अधीता वेउव्वीहिं पतित्रा आभिणिबोहियनाणीहिं सुयनाणीहिं मणपज्जवनाणीहिं केवलनाणीहिं आमोसहिपत्तेहिं खेलोसहिपत्तेहिं जल्लोसहिपत्तेहिं वियोसहिपत्तेहिं सव्वोसहिपत्तेहिं बीजबुद्धीहिं कुतुबुद्धीहिं पदाणुसारीहिं संभिन्नसोतेहिं सुयधरेहिं मणबलिएहिं वयबलिएहिं कायबलिएहिं नाणबलिएहिं देसणबलिएहिं चरित्तबलिएहिं खीरासवेहिं मधुआसवेहिं सप्पियासवेहिं अक्खीणमहाणसिएहिं चारणेहिं विज्जाहरेहिं (प्र० जंधाचारणेहिं विजाचारणेहिं) श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू.सागरजी म. संशोधित For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kubatirth.org Acharya Shri Kalashsagarsuri Gyanmandir |चउत्थभत्तिएहिं एवं जाव छम्मासभत्तिएहि उक्खित्तचरएहिं निक्खित्तचरएहिं अंतचरएहिं पंतचरएहिं लूहचरएहिं समुदाणचरएहि || अनइलायएहिं भोणचरएहिं संसट्ठकप्पिएहिं तज्जायसंसहकप्पिएहिं उवनिहिएहिं सुद्धेसणिएहिं संखादत्तिएहिं दिठ्ठलाभिएहिं अदिट्ठलाभिएहिं पुट्ठलाभिएहिं आयंबिलिएहिं पुरिमड्ढिएहिं एक्कासणिएहिं निवितिएहिं भित्रपिंडवाइएहिं परिमियपिंडवाइएहिं अंताहारेहिं पंताहारेहिं असाहारेहिं विरसाहारेहिं लूहाहारेहिं तुच्छाहारेहिं अंतजीवीहिं पंतजीवीहिं लूहजीवीहिं तुच्छजीवीहिं उवसंतजीवीहिं पसंतजीवीहिं विवित्तजीवीहिं अखीरमहसप्पिएहिं अमज्जमंसासिएहिं ठाणाइएहिं पडिमठाईहिं ठाणुकडिएहिं वीरासणिएहिं णेसज्जिएहिं डंडाइएहिं लगंडसाईहिं एगपास (प्र० सप्पि) गेहिं आयावएहिं अव्याव (प्र० पाउ) एहिं अणिठुभएहिं अकंडूयएहिं धूतकेसमंसुलोमनखेहिं सव्वगायपडिकम्मविष्यमुक्केहि समणुचित्रा सुयधरविदितत्थकायबुद्धीहिं धीरमतिबुद्धिणो य जे ते आसीविसउग्गतेयकप्या निच्छयववसाय (विणीय पा०) पजतक्यमतीया णिच्चं सझायझाणअणुबद्धधम्मझाणापंचमहव्ययचरित्तजुत्ता समिता समितिसु समितपावा छविहजगवच्छला निच्चमप्पमत्ता एएहिं अनेहि य जा सा अणुपालिया भगवती इमं च पुढवीदगअगणिमारूयतरुगणंतसथावरसव्वभूयसंयमदयट्टयाते सुद्धं उञ्छं गवेसियव्वं अकतमकारियमणाहूयमणुद्धिं अकीयकडं नवहि य कोडीहिं सुपरिसुद्धं दसहिं य दोसेहिं विप्पमुझं उग्गमउपायणेसणासुद्धं ववगयचुयचावियचत्तदेहं च फासुयं च न निसिजकहापओयणक्खासु ओवणीयंति न तिगिच्छामंतमूलभेसज्जकजहेउ न लक्खणुप्पायसुमिणजोइसनिमित्तकहप्पउत्तं नवि || श्री प्रश्रव्याकरणदशाङ्गम् ॥ [पू. सागरजी म. संशोधित For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir ||डंभणाए नवि रक्खणाते नवि सासणाते नवि दंभणरक्खणसासणाते भिक्खं गवेसियव्वं नवि वंदणाते नवि माणणाते नवि पूयणाए नवि वंदणमाणणपूयणाते भिक्खं गवेसियव्वं नवि हीलणाते नवि निंदणाते नवि गरहणाते नवि हीलणनिंदणगरहणाते भिक्खं गवेसियव्वं नवि भेसणाते नवि तज्जणाते नवि तालणाते नवि भेसणतज्जणतालणाते भिक्खं गवेसियव्वं नवि गारवेणं नवि कुह (प्र. प्प)- णयाते नवि वणीमयाते नवि गारवकुह (प्र० प्प ) वणीमयाए भिक्खं गवेसियव्वं नवि मित्तयाए नवि पत्थणाए नवि सेवणाए नवि मित्तपत्थणसेवणाते भिक्खं गवेसियव्वं अन्नाए अगढिए अदुट्ठे अदीणे अविमणे अकलुणे अविसाती अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपत्ते भिक्खू भिक्खेसणाते निरते, इमं च णं सव्वजीवरक्खणदयद्वाते पावयणं भगवया सुकहियं अत्तहियं पेच्चाभावियं आगमेसिभदं सुद्धं नेयाज्यं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विश्वसमणं । २२ । तस्स इमा पंच भावणातो पढमस्स व्यस्स होंति पाणातिवायवेरमणपरिरक्खणट्टयाए पढमं ठाणगमणगुणजोगजुंजणजुगंतर निवातियाए दिट्ठीए ईरियव्वं कीडपयंगतस्थावरदयावरेण निच्चं पुफ्फलत्यपवालकंदमूलदगमट्टियबीजहरियपरिवज्जिएण संमं, एवं खलु सव्वपाणा न हीलियव्वा न निंदियव्वा न गरहियव्वा हिंसियव्वा न छिंदियव्वा न भिंदियव्वा न वहेयव्वा न भयं दुक्खं च किंचि लब्भा पावेउं एवं ईरियासमितिजोगेण भावितो भवति अंतरम्प्पा असबलमसंकिलिट्ठनिव्वणचरित भावणाए अहिंसए संजए सुसाहू, बितीयं च मणेण अपावएणं, पावकं अहम्मियं दारुणं निस्संस वहबंधपरिकिलेसबहुलं जरा (भय पा० ) मरणपरिकिलेससंकिलिडं न कयावि ॥ श्री प्रश्नव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित www.kobatirth.org ४३ For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir |मणेण पावतेणं पावगं किंचिवि झायव्वं एवं मणसमितिजोगेण भावितो भवति अंतरप्या असबलमसंकिलिनिव्वणचरित्नभावणाए|| अहिंसए संजए सुसाहू, ततियं च वतीते अपावियाते (३० अहम्मियं दारूणं नीसंसं वहबंधपरिकिलेससंकिलिटुं न कयाइ वईए |पावियाए) पावकं न किंचिवि भासियव्वं एवं वतिसमितिजोगेण भावितो भवति अंतरप्या असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू, चउत्थं आहारएसणाए सुद्धं उञ्छं गवेसियव्वं अनाए (अगढिते पा०) (प्र०अगिद्धे ) अदुढे अदीणे (प्र० अविमणे) अकलुणे अविसादी अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपओगजुत्ते भिक्खू भिक्खेसणाते जुत्ते समुदाणेऊण भिक्खचरियं उञ्छं घेत्तूण आगतो गुरुजणस्स पासं गमणागमणातिचारे पडिक्कमणपडिकंते आलोयणदायणं च दाऊण गुरुजणस्स गुरुसंदिगुस्स वा जहोवएसं निरइयारं च अप्पमत्तो, पुणरवि असणाते पयतो पडिक्कमित्ता पसंते आसीणसुहनिसने मुहत्तभेत्तं च झाणसुहजोगनाणसझायगोवियमणे धम्ममणेअविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिजरमणे पवतणवच्छल्लभावियमणे उठेऊण य पहतुढे जहारायणियं निमंतइत्ता य साहवे भावओ य विइण्णे य गुरुजणेणं उपविढे संपमजिऊण ससीसं कायं तहा करतलं अमुच्छिते अगिद्धे अगढिए अगरहिते अणझोववण्णे अणाइले अकुद्धे अणत्तहिते असुरसुरं अचवचवं अदुतमविलंबियं अपरिसाडिं आलोयभायणे जयं पय (प्र० जयमप्यम) तेण ववगयसंजोगमणिंगाल च विगयधूमं अक्खोवंजणाणुलेवणभूयं संजमजायामायानिमित्तं संजमभारवहणट्ठयाए भुंजेजा (प्र०भोत्तव्वं) पाणधारणट्टयाए ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ | ४४ पू. सागरजी म. संशोधित || For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir |संजएण सभियं एवं आहारसमितिजोगेणं भाविओ भवति अंतरप्या असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, पंचम आदाणनिक्खेवणासभिई पीढफलगसिज्जासंथारगवत्थपत्तकंबलदंडगरयहरणचोलपट्टगमुहपोत्तिगपायपुञ्छणादी एयंपि संजमस्स उववूहणट्टयाए वातातवदंसमसगसीयपरिरक्खणट्टयाए उवगरणं रागदोसरहितं परिहरितव्वं संजमेणं निच्चं पडिलेहणपफ्फोडणपमजणाए अहो यराओ अअप्पमत्तेणं होइ सययं निक्विवियव्वंच गिण्हियव्वं च भायणभंडोवहिउवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेण भाविओ भवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजते सुसाहू, एवमिणं संवरस्स दारं सम्म संवरियं होति सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं णिच्चं आमरणंतं च एस जोगोणेयव्यो थितिमया मतिमया। अणासवो अकलुसो अच्छिद्दो (प्र०अपरिस्सावी) असंकिलिट्टो सुद्धो सव्वजिणमणुनातो, एवं पढम् संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं आराहियं आणाते अणुपालियं भवति, एयं नायमुणिणा भगवया पत्रवियं परुवियं पसिद्धं सिद्ध सिद्धवरसासणमिणं आधवितं सुदेसितं पसत्थं पढम संवरदारं समत्तं तिबेमि । २३ ॥ संवरद्वार? १(६)॥ __ जंबू । बितियं च सच्चवयणं सुद्धं सुचियं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुदिटुं सुपतिट्ठियं सुपइट्ठियजसं |सुसंजमियवयणबुइयं सुरवर नरवसभपवरबलवगसुविहियजणबहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहदेसकं च लोगुत्तमं वयमिणं विजाहरगगणगभणविजाण साहकं सग्गभग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अस्थतो In श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Siri Kailashsagarsuri Gyanmandir विसुद्धं उज्जोयकर पभासकं भवति सव्वभावाण जीवलोगे अविसंवादि जहत्थमधुरं पच्चक्खं दयिवयंव जं तं अच्छेरकारक अवत्यंतरेसु बहुएसु माणुसाणं सच्चेण महासमुद्दमझेवि चिटुंति न निमजति मूढाणियावि पोया सच्चेण य उदगसंभमंमिवि न वुझन्ति न य मरंति थाहं ते लभंति सच्चेण य अगणिसंभमंमिवि न डझंति उज्जुगा मणूसा सच्चेण य तत्ततेल्लतउलोहसीसकाई छिवंति ति न य डझंति मणूसा पव्वयकडकाहिं मुच्चं ते न य मरंति सच्चेण य परिग्गहीया असिपंजरगया छुटूंति समराओवि णिइंति अणहा य सच्चवादी वहबंधभियोगवेधोरेहिं यमुच्चंति य अमित्तमझाहिं नियंति अणहा य सच्चवादी सादेव्वाणि (प्र०सणिज्झाणिवि) य देवयाओ करेंति सच्चवयणे रताणं, तं सच्चं भगवं तित्थकरसुभासियं दसविहं चोदसपुचीहिं पाहुडत्थविदितं महरिसीण य समयप्पदिन्नं (महरिसिसमयपइन्नचिन्तं पा०) देविंदनरिंदभासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्जासाहणत्थं चारणगमणसमणसिद्धविजं मणुयगणाणं वंदणिज्जं अमरगणाणं अच्चणिजं असुरगणाणं च पूयणिज्ज अणेगपासंडिपरिग्गहितं जं तं लोकंमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओ सोमतरगं चंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरं सरयनहयलाओ सुरभितरं गंधमादणाओ जेविय लोगम्मि अपरिसेसा मंतजोगा जवा य विजा य जंभका य अत्याणि य सत्थाणि य सिक्खाओ य आगमा य सव्वाणिवि ताई सच्चे पइट्ठियाई सच्चंपियसंजमस्स उवरोहकारकं किंचि न वत्तव्वं हिंसासावजसंपउत्तं भेयविकहकारकं अणत्यवायकलहकारकं अणत्थं वजं अव (प्र०आ) वायविवायसंपउत्तं वेलंब ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ [पू. सागरजी म. संशोधित For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir ओजधेजबहलं निल्लज्ज लोयगरहणिजं दुट्टिं दुस्सुयं अमुणियं अपणो थवणा परेसु निंदा न तंसि मेहावी ण तंसि धन्नो न तंसि पियधम्मो न त कुलीणो न तंसि दाणवती न तंसि सूरो न तंसि पडिरूवो न तंसि लट्ठो न पंडिओ न बहुस्सुओ नवि य तं तवस्सी ण यावि पलोगणिच्छियमती सि सव्वकालं जातिकुलरूववाहिरोगेण वाविजं होइ वजणिजं दुहिलं (पा०दुहओ) उव्यारमतिकंत् एवंविहं सच्चंपि न वत्तव्यं, अह केरिसकं पुणाई सच्चं तु भासियव्वं?. जंतं दव्वेहिं पनवेहि य गुणेहिं कम्मेहिं बहुविहेहिं सिप्पेहि आगमेहि य नामक्खायनिवाउवसग्गतद्धिय समाससंधिपदहेउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवनजुत्तं तिकलं दसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ दुवालसविही होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहंतमणुनायं समिक्खियं संजएण कालंमि य वत्तव्यं ।२४। इमं च अलियपिसुणफसकडुयचवलवयणपरिरक्खणट्ठयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभ सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाणं विओसमणं, तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवयणस्स वेरमणपरिरक्खणढयाए पढमं सोऊणं संवरटुं प्रमहूँ सुतु जाणिऊण न वेगियं न तुरियं न चवलं न, कडुयं न फसं न साहसं न य प्रस्स पीला सावजं सच्चं च हियं च मियं च गाहगं च सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्यं, एवं अणुवीतिसमितिजोगेण भाविओ भवति अंतरप्या संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपुत्रो, बितियं कोहो ण सेवियव्वो, कुद्धो चंडिकिओ मणूसो अलियं भणेज पिसुणं भणेज फसं भणेज अलियं पिसुणं फसं भणेज In श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsus Gyanmandir कलहं रेजा वे करेज विकह रेज्जा कलहं वे विकह करेजा सच्च्हणेज सीलं हणेज विणयं हणेज सच्चं सीलं विणयं|| हणेज वेसो हवेज वत्थु भवेज गम्भो भवेज वेसो वत्थु गम्भो भवेज एयं अन्नं च एवमादियं भणेज कोहग्गिसंपलितो तम्हा कोहो न सेवियव्यो, एवं खंतीइ भाविओ भवति अंतरप्या संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो, ततियं लोभो न सेवियव्यो, लुद्धो लोलो भणेज्ज अलियं खेत्तस्स व वत्थुस्स व कतेण, लुद्धो लोलो भणेज अलियं कित्तीए लोभस व कएण, लुतो लोलो भणेज अलियं रिद्धीय व सोक्खस्स व एण, लुद्धो लोलो भणेज अलियं भत्तस्स व पाणस्स व कएण, लुद्धो लोलो भणेज्ज अलियं पीढस्स व फलगस्स व कएण, लुद्धो लोलो भणेज्ज अलियं सेजाए व संथारकस्स व कएण, लुद्धो लोलो भणेज अलियं वत्थस्स व पत्तस्स व कए, लुद्धो लोलो भणेज अलियं कंबलस्स व पायपुंछणस्स व कएण, लुद्धो लोलो भणेज अलियं सीसस्स व सिस्सिणीए व कएण, लुद्धो लोलो भणेज अलियं अन्नेसु य एवमादिएसु बहुसु कारणसतेसु, लुद्धो लोलो भणेज अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्तीय भाविओ भवति अंतरप्या संजयकरचरणनयणक्यणो सूरो सच्चज्जवसंपत्रो, चउत्थं न भाइयव्वं, भीतं खु भया अइंति लहुयं भीतो अबितिजओ मणूसो भीतो भूतेहिं धिप्पड़ भीतो अनंपिह भेसेजा भीतो तवसंजमंपिह मुएज्जा भीतो य भरं न नित्थरेजा सम्पुरिसनिसेवियं च मागं भीतो न समत्थो अणुचरिउ तम्हा न भातियव्वं मयस्स वा वाहिस्स वा रोगस्स वा जराए वा मच्चुस्स वा अन्नस्स वा एगस्स वा (एवमादियस्स वा पा०) एवं धेज्जेण ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ | ४८ । पू. सागरजी म. संशोधित For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandin भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, पंचमकं हासं न सेवियव्वं, अलियाई असंत्काई जंपति हासइत्ता परपरिभवकारणं च हासं परपरिवायम्पियं च हासं परपीला - कारगं च हासं भेदविमुत्तिकारकं च हासं अन्नोन्नजणियं च होज्ज हासं अन्नोन्नगमणं च होज मम्मं अन्नोन्नगमणं च होज कम्मं कंदप्पाभियोगगमणं च होज हासं आसुरियं किव्विसत्तणं च जणेज्ज हासं तुम्हा हासं न सेवियव्वं, एवं मोणेण भाविओ भवइ अंतरण्या संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो णेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिदो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नाओ, एवं बितियं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धंसिद्धवरसासणमिणं आघवितं सुदेसियं पसत्थं बितियं संवरदारं समत्तं त्तिबेभि । २५ ॥ द्वारं २ ( ७ ) ॥ जंबू ! दत्तमणुण्णायसंवरो नाम होति ततियं सुव्वता ! महव्वतं गुणव्वतं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमणंततण्हाणुगयमहिच्छमणवयणकलुस आयाणसुनिग्गहियं सुसंजमियमणोहत्थपायनिभियं निग्गंथं णेट्ठिकं निरुत्तं निरासवं निष्भयं विमुत्तं उत्तमनरवस भपवरबलवगसुविहितजणसंमतं परमसाहु धम्मचरणं जत्थ य गामागर नगर निगमखेड कब्बड मडंबदोणमुहसंवाहपट्टणासमगयं च किंचि दव्वं मणिमुत्तिसिलप्पवालकंसदूसरययवर कणगरयणमादिं पडियं पम्हुट्टै विप्पणटुं न कम्पति कस्सति कहेउं वा गेण्हिउं ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ४९ For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वा अहिरन्नसुवन्निकेण समलेठुकंचणेणं अपरिग्गहसंवुडेणं लोगंभि विहरियव्वं, जंपिय होज्जाहि दव्वजातं खलगतं खेत्तगतं रन (जलथलगयं खेत्त पा० ) मंतरगतं वा किंचि पुप्फफलतयप्पवालकंदमूलतणकट्टसक्करादि अप्पं च बहुं च अणुं च थूलगं वा न कप्पति उग्गहंमि अदिण्णंभि गिण्हि जे, हणि २ उग्गहं अणुन्नविय गेण्हियव्वं वज्जेयव्वो य सव्वकालं अचियत्तघरम्पवेसो अचियत्तभत्तपाणं अचियत्तपीढ फलगसेज्जासंथार गवत्थपत्तकं बलदंड गर यह रणनिसे ज्जचोलपट्ट गमुहपोत्तियपायपुंछणाइ | भायणभंडोवहिउवकरणं परपरिवाओ परस्स दोसो परववएसेणं जं च गेण्हइ परस्त नासेइ (सो) जं च सुकथं दाणस्स य अंतरातियं दाणविष्पणासो पेसुन्नं चेव मच्छरितं च, जेविय पीढफलगसेज्जासंथारगवत्थपायकंबलमुहपोत्तियपायपुंछणादिभायणभंडोवहिउवकरणं असंविभागी असंगहरुती तवतेणे य वइतेणे य रूवतेणे य आयारे चेव भावतेणे य सद्दकरे झञ्झकरे कलहकरे वेरकरे विकहकरे असमाहिकरे सया अप्पमाणभोती सततं अणुबद्धवेरे य निच्चरोसी से तारिसए नाराहए वयमिणं, अह केरिसए पुणाई आराहए वयमिणं?, जे से उवहिभत्तपाणसंग्रहणदाणकुसले अच्चतबालदुब्बलगिलाणवुड्ढखमके पवत्तिआयरियउवज्झाए सेहे साहम्भिके तवस्सीकुलगणसंघचेड़यट्टे य निज्जरट्ठी वेयावच्चं अणिस्सियं दसविहं बहु विहं करेति, न य अचियत्तस्स गिहं पविसइ न य अचियत्तस्स गेण्हइ भक्तपाणं न य अचियत्तस्स सेवई पीढफलगसेज्जासंथारगवत्थपायकंबलडंडगर यहरणनिसेज्जचोलपट्टयमुहपोत्तियपायपुंछणाइ| भायणभंडोव हिउवगरणं न य परिवार्य परस्स जंपति ण यावि दोसे परस्स गेण्हति परववएसेणवि न किंचि गेण्हति न य विपरिणामेति || श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ५० For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Sari Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyarmandir कंचि जणं न यावि णासेति दिनसुकयं दाऊण य न होइ पच्छाताविए संभागसीले संगहोवगहकुसले से तारिसते आराहते वयमिणं,|| इमं च परदव्वहरणवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहियं अत्तहितं पेच्चाभावितं आगमेसिभ सुद्धं नेयाउयं अकुडिल अणुत्तरं सव्वदुक्खपावाण विओसमणं, तस्स इमा पंच भावणातो ततियस्स वयस्स होति परदव्वहरणवेरमणपरिरक्खणट्टयाए, पढदं देवकुलसभष्पवावसहरुक्खमूलआरामकंदरागरगिरिगुहा कम्मउजाणजाणसालाकुवितसालामंडवसुन्नधरसुसाणलेणआवणे अन्नंमि य एवमादियंमि दगमट्टियबीजहरिततसपाणअसंसत्ते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरियव्वं, आहाकम्मबहुले य जे से आसितसंमजिउस्सित्तसोहियछायण (प्र०छगण) दूमणलिंपणअणुलिंपणजलणभंडचालणे अंतो. बहि च असंजमो जत्थ वट्टती संजयाण अट्ठा वजेयव्यो हु उवस्सओ से तारिसए सुत्तपडिकुटे, एवं विवित्तवासवसहिसमितिजोगेण भावितो भवति अंतरप्या निच्चं अहिकरणकरणकारावणपावकम्मविरतो दत्तमणुनायओग्गहरु ती, बितीयं आरामुजाणकाणणवणप्पदेसभागे जं किंचि इकडं व कढिणगं च जंतुगं च परामेरकुच्चकुसडब्भपलालभूयगवक्यपुष्फफलतयप्पवालकंदमूलतणकट्ठसकरादी गेण्हइ सेजोवहिस्स अट्टे न कप्पए उग्गहे अदिमि गिण्हे जे हणि २ उग्गहं अणुनविय गेण्हिय्व्वं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्या निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुनायओग्गहरुती, ततीय पीढफ्लगसेज्जासंथारगट्टयाए रुक्खा न छिंदियव्वा नवि छेदणेण भेयणेण सेज्जा कारेयव्वा जस्सेव उवस्सने वसेन्च सेज तत्व ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संतोकिला For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir गवेसेज्जा न य विसमं समं करेजा न निवायपवायउस्सुगत्तं न डंसमसगेसु खुभियव्वं अग्गी धूमो न कायव्वो, एवं संजभबहुले । संवरबहले संवुडबहुले समाहिबहुले धीरे कारण फासयंतो सययं अझप्पज्झाणजुत्ते समिए एगेरेज धम्म, एवं सेजासमितिजोगेण भावितो भवति अंतरप्या निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती, चउत्थं साहारणपिंडपातलाभे भोत्तव्वं संजएणं समियं न सायसूयाहिकं न खद्धं, वेगितं न तुरियं न चवलं न साहसं न य पस्स पीलाकर सावज तह भोतव्य जह से ततियवयं न सीदति साहारणपिंडवायला सुहुम अदिनादाण (विरमणवयनियमणं, व्यनियमवेरमणं पा०)एवं साहारणपिंडवायलाभेसभितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती, पंचभगं साहम्भिए विणओ पजियव्वो उवकरणपारणासु विणओ पउंजियव्वो वायणपरियट्टणासु विणओ पजियव्वो दाणगहणपुच्छणासु विणओ पजियव्यो निक्खमणपवेसणासु विणओ पजियव्यो अनेसु य एवमादिसु बहुसु कारणसएसु विणओ पउंजियव्वो, विणओवि तवो तवोवि धम्मो तम्हा विणओ पजियव्यो गुरूसु साहूसु तवस्सीसु य, एवं विणतेण भाविओ भवइ अंतरप्या णिच्चं अधिकरणकरणकारावणपावकम्मविरते दत्तमणुनायउग्गहरुई, एवमिणं संवरस्स दारं सम्म संवरियं होइ सुपणिहियं एवं जाव आघवियं सुदेसितं पसत्थी ततियं संवरदारं समत्तं तिबेभिार६॥ द्वारं ३(८२॥ जंबू! एत्तो य बंभचे उत्तमतवनियमणाणदसणचरित्तसम्मत्तविणयमूलं यमनियमगुणप्पहाणजुत्तं हिमवंतमहंततेयमंत |॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ [पू. सागरजी म. संशोधित || For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyanmandir पसत्थगंभीरअतुच्छथिमितमझं अजवसाहजणाचरितं मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं सासयमव्वाबाहमपुणब्भवं पसत्थं सोमं| सुभं सिवमचलमक्खयकर जतिवसारक्खितं सुचरियं सुभासियं नवरि मुणिवरेहिं महापुरिस्थीरसूरधम्मियधितिमंताण य सया विसुद्धं| भवं भव्वजणाणुचिनं निस्संकियं निभयं नित्तुसं निरायासं निरुक्लेवं निव्वुतिघरं नियमनिष्पकंपं तवसंजममूलदलियणेम्म पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुक्यमझप्पदिन्नफलिहं सन्नद्धोच्छइयदुग्गइपहं सुगतिपहदेसगं च लोगुत्तमं| च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसंपिणद्धं जंमियभग्गमिहोइ सहसा सव्वंसंभग्गमथियचुन्नियकुसल्लियपलट्टपडियखंडियपरिसडियविणासियं विणयसीलतवनियमगुणसमहूं तं बंभं भगवंतं गहगणनक्खत्ततारगाणं व जहा उडुपती मणिमुत्तिसिलप्पवालरत्तरयणागराणं व जहा समुद्दो वेरुलिओ चेव जहा मणीणं जहा मउडो चेव भूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चेव पुष्फजेटुं गोसीसं चेव चंदणाणं हिमवंतो चेव नगाणं बम्भी ओसहीणं सीतोदा चेव निगाणं उदहीसु जहा सयंभूरमणो रुयगवरे चेव मंडलिकपव्वयाणं पवरे |एरावण इव कुंजराणं सीहोव्व जहा मिगाणं पवरे पवकाणं चेव वेणुदेवे धरणो जह पण्णगइंदराया कप्पाणं चेव बंभलोए सभासु य जहा भवे सुहम्मा ठितिसु लवसत्तभव्य पवरा दाणाणं चेव अभयदाणं किमिराओ चेव कंबलाणं संघयणे चेव वजरिसभे संठाणे चेव समचउरंसे झाणेसु य परमसुलझाणं णाणेसु य परमकेवलं तु सिद्धं लेसासु य परमसुक्कलेस्सा तित्थंकरे जहा चेव मुणीणं ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे वणेसु जह नंदणवणं पवरं दुमेसु जहा जंबू सुदंसणा वीसुयजसा जीय नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव राया रहिए चेव जहा महारहगते, एवमणेगा गुणा अहीणा भवंति एक्कमि बंभचेरगुणे जंमि य आराहियंमि आराहियं वयमिणं सच्चं सीलं तवो य विणओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य कित्ती य पच्चओ य, तम्हा निहुएण बंभचेरं चरियव्वं सव्वओ विसुद्धं जावज्जीवाए जाव सेयद्विसंजउत्ति, एवं भणियं वयं भगवया, तं च इमं 'पंचमहव्वयसुव्वयमूलं, समणमणाइलसाहुसुचित्रं । वेरविरामणपजवसाणं, सव्वसमुद्दमहोदधितित्थं ॥१२॥ तित्थकरेहि सुदेसियमग्गं, नश्यतिरिच्छविवज्जियमग्गं । सव्वपवित्तिसुनिम्मियसारं, सिद्धिविमाण अवंगुयदारं ॥१३॥ देवनरिंदनमंसियपूयं सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायकमेक्कं, मोक्खपहस्स वडिंसक भूयं ॥ १४ ॥ जेण सुद्धचरिएणं भवइ सुबंभणो सुसमणो सुसाहू सुइसी सुमुणी सुसंजए, स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपवड्ढणकरं किंमज्झ (ज्ज) पमायदोसपासत्थसीलकरणं अब्भंगणाणि य तेल्लमज्जणाणि य अभिक्खणं कक्खासीसकर चरणवदणधोवणसंवाहणगायकम्मपरिमद्दणाणुलेवण चुन्नवासधूवणसरीरपरिमंडणबाउ सियह सिय भणियनट्टगीयवाइयन डनट्टक जल्ल मल्लपेच्छण वेलंबकजाणि य सिंगारागाराणि (प्र० रकारणाणि) य अन्नाणि य एवमादियाणि तवसंजमबं भचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं वज्जेयव्वाइं सव्वकालं, भावेयव्वो भवइ य अंतरपा इमेहिं तवनियमसीलजोगेहिं निच्चकालं, किं ते? - अण्हाण अदंतधावणसेयमलजलधारणं ॥ श्री प्रश्नव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ५४ For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मूणवयके सलोयखमदम् अचेलगखुप्पिवासलाघवसीतोसिणकट्ठसेजाभूमिनिसेज्जापरघरपवेसलद्धावलद्धमाणावमाणनिंदणदंसमसगफासनियमतवगुण विणयमादिएहिं जहा से थिरतरकं होइ बंभचेरं, इमं च अबंभचेरविरमणपरिरक्खणद्वयाए पावयणं भगवया सुकहियं अत्तहितं पेच्चाभाविकं आगमेसिभई सुद्ध नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विउसवणं, तस्स इमा पंच भावणाओ चउत्थवयस्स होति अबंभचेरवेरमणपरिरक्खणटुयाए, पढमसयणासणघरदुवार अंगणआगासगवक्खसालअभिलोयणपच्छ वत्थुकपसाहण कहाणिकावकासा अवकासा जे य वेसियाणं अच्छंति य जत्थ इथिकाओ अभिक्खणं मोहदोसरतिरागवड्ढणीओ कहिति य कहाओ बहुविहाओ तेऽवि हु वजणिजा इत्थीसंसत्तसंकिलिट्ठा अनेवि य एवमादी अवकासाते हु वजणिजा जत्थ भणोविब्भमो वा भंगो वा भस्सणा वा अट रुदं च हुज झाणं तं तं वजेज वजभीरू अणायतणं अंतपंतवासी एवमसंपत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्या आरतमणविरयगामधमे जितिंदिए बंभचेरगुत्ते, बितियं नारीजणस्स मझे न कहेयव्वा कहा विच्तिता विब्बोयविलाससंपत्ता हाससिंगारलोइयकहव्व् अणायतणं अन्तपन्तवासी एवमसंसत्तवासवसधी मोहजणणी न आवाहविवाहवरकहाविव इत्थीणं वा सुभगदुभगकहा चउस िच महिलागुणा न वनदेसजातिकुलरूवनामनेवत्थपरिजणकहा इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिंगारकलणाओ तवसंजमबंभचेरघातोवघातियाओ अणुचरमाणेणं बंभचेरं न कहेयव्वा न सुणेयव्वा न चिंतेयव्वा, एवं इत्थीकहविरतिसमितिजोगेणं भावितो भवति अंतरप्या आरतमणविरयगामधम्मे ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू.सागरजी म. संशोधित For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalashsagarsur Gyanmandir | जितिदिए बंभचेरगुत्ते, ततीयं नारीण हसितभणितचेट्ठियविष्पेखितगइविलासकलियं विब्बोतियनगीतवातियसरीरसंठाणवनकरचरणनयणलावन्नरूवजोव्वणपयोहराधवत्थालंकारभूसणाणि य गुज्झोवकासियाई अन्नाणि य एवमादियाई तवसंजमबंभचेरघातोवधानियाई अणुचरमाणेणं बंभचे न चखुसा न मणसा न वयसा पत्थेयव्वाई पावकम्माई, एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधमे जितिंदिए बंभचेरगुत्ते, चउत्थं पुवयपुवकीलियपुव्वसंगंथसंथुया जे ते आवाहविवाहचोल्लकेसु य तिथिसु जन्नसु उस्सवेसु य सिंगारागारचारुवेसाहिं हावभावपललियविक्खेविलाससालिणीहिं अणुकूलपेम्मिकाहिं सद्धिं अणुभूया सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदणसुगंधिवर वासधूवसुहफरिसवत्थ भूसणगुणोववेयारमणिज्जाउज्जगेयपउरा नडनट्टगजलमल्लमुडिकवेलंबगकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियतालायरपकरणाणि य बहूणि महरसरगीतसुस्सराई अन्नाणि य एवमादियाणि तवसंजमबंभचेरघातोवधातियाई अणुचरमाणेणं बंभचे न तातिं समणेणं लब्मा दढुं न कहेउ नवि सुमरि जे, एवं पुव्वस्यपुव्वकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्या आरयमणविरतगामधमे जिइंदिए बंभचेरगुत्ते, पंचमगं आहारपणीयनिद्धभोयणविवज्जते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेलगुलखंडमच्छंडिकमहुमज्जमंसखज्जकविगतिपरिचत्तकयाहारे ण दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खद्धं तहा भोत्तव्यं जह से जायामाता य् भवति, न य भवति विब्भमो न भंसणा य धम्मस्स, एवं | श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते, एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहितं इमेहिं पच्चहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं णिच्चं आमरणंतं च एसो जोगो णेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिदो अपरिस्सावी असंकिलिट्टो सुद्धो सव्वजिणमणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तीरितं किट्टितं आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पत्रवियं परूवियं पसिद्धं सिद्धवर सासणमिणं सिद्धं आघवियं सुदेसितं प्रसत्थं, चउत्थं संवरदारं समत्तं तिबेमि ॥२७॥ द्वारं ४ (९) ॥ जंबू ! अपरिग्गहसंवुडे य समणे आरंभपरिग्गहातो विरते विरते कोहमाणमायालोभा एगे असंजमे दो चेव रागदोसा तिन्नि य दंडगारवा य गुत्तीओ तिन्नि तिन्न य विराहणाओ चत्तारि कसाया झाणसन्नाविकहा चउरो पंच य किरियाओ समिति इंदियमहव्वयाइं च छ जीवनिकाया छच्च लेसाओ सत्त भया अट्ठ य मया अट्ठ य मया नव चेव य बंभचेरवयगुत्ती दसप्पकारे य समणधम्मे एक्कारस य उवासकाणं बारस य भिक्खूणं पडिमा किरियठाणा य भूयगामा परमाधम्मिया गाहासोलसया असंजम अबंभणाय असमाहिठाणा सबला परिसहा सूयगडज्झयणदेवभावणउद्देस गुणपकप्पपावसुतमोहणिज्जे सिद्धातिगुणा य जोगसंगहे वित्तीसा आसातणा सुरिंदा आदिं एक्कातियं करेत्ता एक्कत्तरियाए वड्ढीए तीसातो जाव उ भवे तिकाहिका विस्तीपणिहीसु अविरतीसु य एवमादिसु बहुसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवट्ठिएस संकं कंखं निराकरेता सद्दहते सासणं भगवतो अणियाणे अगारवे अलुद्धे ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित www.kobatirth.org ५७ For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir अमूढमणवयणकायगुत्ते १२८ जो सो वीरवरयणविरतिपवित्थरवहुविहप्पकारो सम्मत्तविसुद्धमूलो धितिकंदो विणयवेतितो निग्गततिलोकविपुलजसनिविड (प्र० चित) पीणपवरसुजातखंधो पंचमहव्वयविसालसालो भावणतयंतझाणसुभजोगनाणपल्लववरंकुरधो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणण्हवफलो पुणो (प्र० पुणोवि) य मोक्खवरबीजसारो मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिभग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्थ् न कप्पड़ गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमगयं च किंचि अप्पं व बहुं व अणुं व थूलं व तसथावरकायदव्वजायं मणसावि परिघेत्तुं " हिरन्नसुवनखेत्तवत्थु न दासीदासभयकपेसहयगयगवेलगकंबलजाणजुग्गसयणासणाइ ण छत्तकं न कुंडिता न उवाणहा न पेहुणवीयणतालियंटका ण यावि अयतउयतंबसीसककंसरयतजातरूवमणिमुत्ताधार पुडकसंखदंतमणिसिंगलसेल (लेस पा० ) कायवरचेलचम्मपत्ताई महरिहाई परस्स अझोववायलोभजण (प्र० कर) णाई परियड्ढेउं गुणवओ न यावि पुष्पफलकंदमूलादियाई सणसत्तरसाई सव्वधनाई तीहिवि जोगेहिं परिघेत्तुं ओसहभेसज्जभोयणट्टयाए संजएणं, किं कारणं?, अपरिमितणाणदंसणघरेहिं सीलगुणविणयतवसंजमनायकेहि तित्थयरेहिं सव्वजगजीववच्छलेहिं तिलोयमहिएहिं जिणवरिंदेहिं एस जोणी जंगमाणं दिट्ठा न कप्पइ जोणिसमुच्छेदोत्ति तेण वजंति समणसीहा, जंपिय ओदणकुम्मासगंजतप्पण- (प्र० लगन) मंथुभुज्जियपललसूपसकुलिवेढिमव (प्र० वे) सरकचुत्रकोसगपिंडसिहरिणिवट्टमोयगखीरदहिसप्पिनवनीततेल्लगुलखंडमच्छं डियमधुमज्जमंसखजकवंजणविधिमादिकं पणीयं उवस्सए परघरे व रन्ने ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyapmandir न कप्पती तंपि सनिहिं काउं सुविहियाणं, जंपिय उद्दिट्ठठवियरचियगपज्जवजातं पकिण्णापाउकरणपामिच्चं मीसकजयां कीयकडपाहुडं च दाणढपुन्नपगडं समणवणीमगट्टयाए व कयं पच्छाकम्म पुरेकम्म निच्चकम्म मक्खियं अतिरित्तं मोहरं चेव सयग्गहमाहडं मट्टिओवलितं अच्छेज्जं चेव अणीसटुं जं तं तिहीसु जन्नेसु असवेसु य अंतो बहिं व होज समणट्टयाए ठवियं हिंसासावजसंपउत्तं न कप्पती तंपिय परिधेत्तुं, अह के रिसयं पुणाई कप्पति?, जं तं एक्कारसपिंडवायसुद्धं किणणहणणपयणक्यकारियाणुमायणनवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विष्पमुक्कं उगमउपायणेसणाए सुद्ध। ववगयचुयचवियचत्तदेहं च फासुयं ववग्यसंजोगमणिंगालं विगयधूमं छट्ठाणनिमित्तं छक्कायपरिरक्खणहाहणि २ फासुकेण|| भिक्खेण वट्टियव्वं, जंपिय समणस्स सुविहियस्स 3 रोगायंके बहुप्पकारंभि समुप्पन्ने वाताहिकपित्तसिंभअतिरित्तकुविय तह सनिवातजाते व उदयपत्ते उज्जलबलविउलतिउलकक्खडपगाढदुक्खे असुभकडुयफसे चंडफलविवांगे महब्भए जीवियंतकरणे सव्वसरीरपरितावणकरे न कप्पती तारिसेवि तह अप्पणो परस्स वा ओसहभेसज्ज भत्तपाणं' च तंपि संनिहिकयं, जंपिय समणस्स सुविहियस्स तु पडिग्गहधारिस्स भवति भायणभंडोवहिउवणं पडिग्गहो पादबंधणं पादकेसरिया पादठवणं च पडलाई तिनेव रयत्ताणं च गोच्छओ तिन्नेव य पच्छाका रयोहरणचोलपट्टकमुहणंतकमादीयं एयंपिय संजमस्स उहणट्ठयाए वायायवदंसमसगसीयपरिरक्खणट्टयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएणं णिच्चं पडिलेहणपष्फोडणपमजणाए अहो या |॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyarmandir राओय अप्पमत्तेण होइ सततं निक्विवियव्वं च गिहियव्वं च भायणभंडोवहिउवकरणं, एवं से संजते विमुत्ते निस्संगे निप्परिग्गहरुई || निम्ममे निन्नेहबंधणे सव्वपावविरते वासीचंदणसमाणकप्पे समतिणमणिमुत्तालेढुकंचणे सभे य माणावमाणणाए समियरते समितरागदोसे समिए समितीसु सम्मट्ठिी समे य जेस सव्वपाणभूतेसु से हु सभणे सुयधारते उज्जुते संजते स साहू सरणं सव्वभूयाणं सव्वजगवच्छले सच्चभासके य संसारंतहिते य संसारसमुच्छिन्ने सततं भरणाणुपारते पारगे य सव्वेसिं संसयाणं पवयणमायाहिं अहिं अट्ठकभ्मगंठीविमोयके अट्ठमयमहणे ससमयकुसले य भवति सुहदुक्खनिव्विसेसे अभिंतबाहिरंमि सया तवोवहाणंमि य सुखजुते खंते दंते य हिय-(धिति पा०) निरते ईरियासमिते भासासमिते एसणासमिते आयाणभंडमत्तनिक्खेवणासमिते उच्चारपासवणखेलसिंघाणजल्लपारिद्वावणियासमिते मणगुत्ते वयगुत्ते कायगुत्ते गुत्तिदिए गुत्तबंभयारी चाईं लज्जू धन्ने तवस्सी खंतिखमे जितिंदिए सोधिए अणियाणे अबहिल्लेस्से अममे अकिंचणे छिन्नगंथे (सोए पा०) निरूवलेवे सुविमलवरकसभायणंव मुक्कतोए संखेविव निरंजणे विगयरागदोसमोहे कुम्भोइव इंदिएसु गुत्ते जच्चकंचणगंव जायरूवे पोक्खरपत्तंव निरूवलेवे चंदो इव सोमत्ताए (भावयाए पा०) सूरोव्व दित्ततेए अचले जह मंदरे गिरिवरे अक्खोभे सागरोव्व थिमिए पुढवीव सव्वफाससहे तक्सा च्चिय (प्र० इव) भासरासिछनिव्व जाततेए जलिययासणोविव तेयसा जलते गोसीसचंदणंपिव सीयले सुगंधे य हरएविव समियतावे उग्धोसियसुनिम्मलंव आयंसमंडलतलंव पागडभावेण सुद्धभावे सोंडीर कुंजरोव्व वसभेव्व जायथामे सीहेवा जहा ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोषित For Private And Personal Page #72 -------------------------------------------------------------------------- ________________ मिगाहिवे हौति दुप्पधरिसे सास्यसलिलंव सुद्धहियये भारंडे चेव अप्पमत्त खग्गिविसाणंव एगजाते खाणुं चेव उड्ढकाए सुनागारेव्व अप्पडिकम्मे सुन्नागारावणस्संतो निवायसरणप्पदीपज्झाणमिव निष्पकंपे जहा खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चेव निरालंबे विहगेविव सवओ विष्पमुझे क्यपरनिलए जहा चेव उरए अप्पडिबद्धे अनिलोव्व जीवोव्व अपडिहयगती गामे एकरायं नगरे य पंचायं० दूइजते य जितिंदिए जितपरीसहे निब्भओ विऊ (सुद्धो पा०) सच्चित्ताचित्तमीसकेहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकंखे जीवियमरणासभयविष्पमुक्के निस्संधिं निव्वणं चरित्तं धीरे कारण फासयंते सततं अझप्प झाणजुत्ते निहुए एगे चरेज धम्म, इमं च परिम्गहवेरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विओसमणं, तस्स इमा पंच भावणाओ चरिमस्स वयस्स होति परिग्गहवेरमणरक्खणयाएपढम सोइंदिएण सोच्चा सदाइं मणुनभद्दगाई, किं ते?, वरमुत्यभुइंगपणवददुरकच्छभिवीणाविपंचीवल्लयिवद्धीसकसुघोसनंदिसुसरपरिवादिणिवंसतूणकपव्वकतंतीतलतालतुडियनिग्धोसगीयवाइयाई नडनट्टकजल्लमालमुट्ठिकवेलंबककहकपवकलासगआइक्ख कलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहूणि महरसरगीतसुस्सराति कंचीमेहलाकलावपत्तरकपहेरकपायजालगघंटियखिंखिणिरयणोरुजालियछुहियनेउरचलणमालियकणगनियलजालभूसणसवाणि लीलाचंकम्ममाणाणुदीरियाई तरुणीजणहसियभणियकलरिभितमंजुलाई गुणवयणाणि व बहूणि महरजणभासियाई अन्नेसु य ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एवमादिएस सद्देसु मणुन्नभद्दएसु ण तेसु समणेणं सज्जियव्वं न रजियव्वं न गिज्झियव्वं न मुज्झियव्वं न विनिग्धायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सई च भई च तत्थ कुज्जा, पुणरवि सोइंदिएण सोच्या सद्दाई अमणुन्नपावकाई, किं ते ?, अक्कोसफरु सखिंसणअवमाणणतजणनिष्भंछणदित्तवयणतासणउक्कूजियरुन्नरडियकं दियनिग्घुट्टर सियकलुणविलवियाई अन्नेसु य एवमादिएसु सद्देसु अमणुण्णपावएसु न तेसु समणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियव्वं न छिंदियव्वं न भिंदियव्वं न वहेवयव्वं न दुर्गुछावत्तियाए लब्भा उप्पाएउं, एवं सोनिंदियभावणाभावितो भवति अंतरप्या मणुन्नामणुन्नसुब्भिदुब्भिरागदो सम्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिंदिए चरेज्ज धम्मं, बितियं चक्खिदिएणं पासिय रुवाणि मणुन्नाई भद्दकाई सचित्ताचित्तमीसकाई कट्ठे पोत्थे य चित्तकम्मे लेप्पकम्मे सेले य दंतकम्मे य पंचहिं वण्णेहिं अणेगसंठगणसंथियाई गंठिमवेढिमपूरिमसंघातिमाणि य मल्लाई बहुविहाणि य अहियं नयनमणसुहकराई वणसंडे पव्वते य गामागरनगराणि य खुद्दियपुक्खरिणिवावीदी हियगुंजालिय- सरसरपंतियसागर बिल पंतियखादियनदी सरतलागवप्पिणी फुल्लुप्पल परमसंड परिमंडियाभिरामे अणेगसउणगणमिहणविचरिए वरमंडवविविहभवणतोरणचेतियदेव कुलसभम्पवावसह सुक्यस्यणासणसीयर हसयड जाणजुग्गसंदणनरनारीगणे य सोमपडिरूवदरिसणिजे अलंकितविभूसिते पुव्वकयतवय्यभावसोहग्गसंपत्ते नडनट्टगजल्लभल्लमुट्ठियवेलंबगकहगपवगलासगआइक्खगलं खमखतूणइल तुंबवीणियतालायर पकरणाणि य बहूणि सुकरणाणि अन्नेसु य एवमादिएसु रूवेसु ॥ श्री प्रश्नव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ६२ For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Mahavir Jain Aradhana Kendra www.kobatyth.org. मणुन्नभद्दएसु न तेसु समणेणं सज्जियव्वं न रज्जियव्वं जाव न सई च मई च तत्थ कुज्जा, पुणरवि चक्खिदिएण पासिय रुवाई अमणुन्नपावकाई, किं ते?, गंडिकोढिककुणिउदरिकच्छुल्ल पइल्लकुज्ज पंगुलवामणअंधिल्ल गएगचक्खुविणिहय ( पीढ ) सप्पिसलगवाहिरोगपीलियं विगयाणि य मयककलेवराणि सकिमिणकुहियं च दव्वरासिं अन्नेसु य एवमादिएस अमणुन्नपावतेसु न तेसु समणेणं रूसियव्वं जाव न दुगुंछावत्तियावि लब्भा उप्पाते, एवं चक्खिंदियभावणाभावितो भवति अंतरप्पा जाव चरेज्ज धम्मं, ततियं घाणिंदिएणं अग्घाइय गंधातिं मणुन्नभहगाई, किं ते ?, जलयथलय सरसपुप्फफलपाणभोयणकुद्वतगरपत्तचोददमणकमरु यएला रसपिक्कमंसिगोसीससरसचंदणकप्पूर लवंगअगर कुं कुमकक्कोलउ सीर से यचंदणसुगन्धसारगंजुत्तिवर धूववासे उउयपिंडिमणिहारिमगंधिएस अन्नेसु य एवमादिएस गंधेसु मणुन्नभद्दएसु न तेसु समणेण सज्जियव्वं जाव न सतिं च मई च तत्थ कुज्जा, पुणरवि घाणिंदिएण अग्घातिय गंधाणि अमणुन्नपावकाई, किं ते?, अहिमड अस्समड ह त्थिमड गोमड विगसुणगसियाल मणुयमज्जारसीहदी वियमयकुहियविणटुकिविणबहदुरभिगंधे अन्नेसु य एवमादिएस गंधेसु अमणुन्नपावएस न तेसु समणेण रूसियव्वं जाव पणिहियपंचिंदिए चरेज्ज धम्मं, चउत्थं जिब्भिंदिएण साइय रसाणि उ मणुन्नभद्दकाई, किं ते?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेल्लघयक्यभक्खेसु बहुविहेसु लवणरससंजुत्तेसु महुमंसबहुप्पगारमज्जियनिद्वाणगदालियंबसेहं बदुद्धदहिसर यमज्जवरवारुणीसीह का विसायणसायद्वारसबहुप्पगारेसु भोयणेसु य मणुन्नवन्नगंधर सफासबहुदव्वसंभितेसु अन्नेसु पू. सागरजी म. संशोधित ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ ६३ For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyarmandir य एवमादिएसु रसेसु मणु-नभइएसु न तेसु समणेण सजियव्वं जाव न सई च मतिं च तत्थ कुजा, पुणरवि जिब्भिंदिएण साथिय|| रसातिं अमणुन्नपावगाई, किं ते?, असविरससीयलुक्खणिजप्यपाणभोयणाई दोसीणवावन्नकुहियपूइयअभणुन्नविणसूयबहुदुब्भिगंधियाई तित्तकडुयकसायअंबिलरसलिंडनीरसाइं अनेसु य एवमातिएसु रसेसु अभणुन्नपावरसुन तेसु समणेणं रूसियव्वं जाव चरेज धम्म, पंचमगं फासिदिएण फासिय फासाई मणुन्नभद्दकाई, किं ते?, दगमंडवहारसेयचंदणसीयलविमलजलविविहकुसुमसत्थरओसीरमुत्तियमुणालदोसिणापेहुणउक्खेवगतालियंटवीयणगजणियसुहसीयले २ पवणे गिम्हकाले सुहफासाणि य बहूणि सयणाणि आसणाणि य पाउरणगुणे य सिसिरकाले अंगारपतावणा य आयवनिद्धमउयसीयउसिणलहुया य जे उदुसुहफासा अंगुसहनिव्वुइकरा ते अन्नेसु य एवमादितेसु गिझ्यिव्वं न फासेसु मणुन्नमद्दएसुन तेसु सभणेण सज्जियव्यं न रजियव्वं न मुज्झियव्वं न मुच्छियव्वं न विणिग्यायं आवजियव्वं न लुभियव्वं न अझोववजियव्वं न तूसियव्वं न हसिव्वं न सतिं च मतिं च तत्थ कुजा, पुणरविफासिदिएण फासिय फासातिं अमणुन्नपावकाई, किं ते?,अणेगवधबंधतालणतज्जणअतिभारारोवणए अंगभंजणसूतीनखथ्यवेसगायपच्छायण लक्खारसखारतेल्लकलकलंतत: असीसककाललोहसिंचणह डिबंधणरज्जु निगलसंकलहत्थंडुयकुं भिपाकदहणसीहपुच्छणउब्बंधण सूलभेयगयचलणमलणकरचरणकत्रनासोटसीसछे यणजिभंछणवसणनयणहिय्यदंतभंजणजोत्तलयकसप्पहारपादपण्हिजाणुपत्थरनिवायपीलणकविकच्छुअगाणि विच्छ्यडकवायातवदंसमसकनिवाते दुट्टणिसेजणि ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सीहियदुब्भिकक्खडगुरु सीयउ सिणलुक्खेसु बहुविहेसु अन्देसु य एवमाइएस फासेसु अमणुन्नपावकेसु न तेसु समणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न गरहियव्वं न खिंसियव्वं न छिंदियव्वं न भिंदियव्वं न वहेयव्वं न दुगुंछावत्तियं च लब्मा उप्पाएउ, एवं फासिंदियभावणाभावितो भवति अंतरप्पा अमणुन्नामणुन्नसुब्भिअसुब्भिरागदोसपणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिंदिए चरिज धम्मं । एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयकायपरिरक्खिए हिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिदो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं पंचमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पत्रवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थंी पंचमं संवरदारं समत्तं तिबेमि ॥ द्वारं ५ ( १० ) ॥ एयातिं वयाई पंचवि सुव्वयमहव्वयाई हेउसयविचित्तपुक्खलाई कहियाई अरिहंतसासणे पंच समासेण संवरा वित्थरेण उ पणवीसतिसमियसहियसंवुडे सया जयणघडणसुविसुद्धदंसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति । २९ । पण्हावगारणे णं एगो सुयक्खंधो दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिसिज्जंति एगंतरेस आयंबिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंगं जहा आयारस्स ३० ॥ इति श्रीप्रश्रव्याकरणदशाङ्गम् सूत्रं संपूर्णं ॥ प्रभु महावीर स्वामीनी पट्टपरंपरानुसार कोटीगण-वैरी शाखा॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ६५ For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir चान्द्रकुल प्रचंड प्रतिभा संपन्न, वादी विजेता परभोपास्य पू. मुनि श्री झवेरसागरजी म.सा. शिष्य बहुश्रुतोपासक, सैलाना नरेश प्रतिबोधक, देवसूर तपागच्छ, समाचारी संरक्षक, आगमोध्धारक पूज्यपाद आचार्यदेवेश् श्री आनंदसागर सूरीश्वरजी महाराजा शिष्य प्रौढ प्रतापी-सिध्धचक्र आराधक समाज संस्थापक पूज्यपाद आचार्य श्री चन्द्रसागर सूरीश्वरजी म. सा. शिष्य चारित्र चूडामणी, हास्य विजेतामालवोध्धारक महोपाध्याय श्री धर्मसागरजी म.सा. शिष्य आगम विशारद, नमस्कार महामंत्र समाराधक पूज्यपाद |पंन्यास प्रवर श्री अभयसागरजी म. सा. शिष्य शासन प्रभावक, नीडर वक्ता पू. आ. श्री अशोकसागर सूरिजी म.सा. शिष्य परमात्म भक्ति रसभूत पू. आ. श्री जिनचन्द्रसागर सू.म.सा. लघुगुरुभ्राता प्रवचन प्रभावक पू.आ. श्री हेमचन्द्रसागर म.सा. शिष्य पू. गणी श्री पूर्णचन्द्रसागरजी म. सा. आ आगमिक सूत्र अंगेसं. २०५८/५९/६० वर्ष दरम्यान संपादन कार्य माटे महेनत की प्रकाशन |दिने पू. सागरजी म. संस्थापित प्रकाशन कार्यवाहक जैनानंद पुस्तकालय, सुरत द्वारा प्रकाशित करेल छे... | श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shri Matavi Jan Aradhana Kendra www kohatirth.org Acharya Shri Kalashsagarsun Gyarmandir For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyarmandir For Private And Personal