SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailashsagarsuri Gyanmandir कप्पवर विभाणवासिणो सुरगणा गेवेज्जा अणुत्तरा दुविहा कम्पातीया विमाणवासी महिड्ढिका उत्तमा सुरवरा एवं च ते चउविहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नाणाविहवत्थभूसणा पवरपहरणाणि य नाणामणिपंचवन्नदिव्वं च भायणविहिं नाणाविह कामरूवे वेउव्वित अच्छरगणसंघाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वणसंडे पव्वते य गाभनगराणि य आरामुज्जाणकाणणाणि य कूवसरतलागवाविदीहियदेवकुलसभम्पवावसहिमाइयाई बहुकाई कित्तणाणि य परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्तिं न तुट्ठि उवलभंति अच्छंतविपुललोभाभिभूतसत्ता वासहरइक्खुगार वट्टपव्वयकुंडलरुचगवर माणुसोत्तर कालोदधिलवणसलिलदह पतिरतिकर अंजणकसेलदहिमुहऽवपातुष्पायकंचण कचित्तविचित्तकजमकवर सिहर कूडवासी वक्खार अकम्मभूमिसु सुविभत्तभागदेसासु कम्मभूमिसु, जेऽवि य नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावती इब्भा सेट्ठी रट्ठिया पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा कोडुंबिया अमच्चा एए अन्ने य एवमाती परिग्गहं संचिणंति अणंतं असरणं दुरंतं अधुवमणिच्चं असासयं पावकम्मनेभ्मं अवकिरियव्वं विणासमूलं वह बंधपरिकि लेसबहुलं अनंतसकिलेसकारणं, ते तं धुणकणगरयणनिचयं पिंडिंता चेव लोभघत्था संसारं अतिवयंति सव्वदुक्ख (प्र० भय ) संनिलयणं, परिग्गहस्सेव य अट्ठाए सिप्पसयं सिक्खए बहुजणो कॅलाओ य बावत्तरिं सुनिपुणाओ लेहाइयाओ सउणरुयावसाणाओ गणियप्पहाणाओं चउसद्धिं च महिलागुणे रतिजणणे सिप्पसेवं असिमसिकिसिवाणिज्जं ववहारं ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ ३८ पू. सागरजी म. संशोधित Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal
SR No.021012
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages79
LanguageSanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy