________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दुरुद्धराई अणिट्टसर फरु सवयणतजणनिष्भच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुई उवलभंति अच्छंतविपुलदुक्खसयसंपलि ( प्र०३ ) ता. एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो। बहुदुक्खो महम्भओ बहरयम्पगाढो दारुणो कक्सो असाओ वाससहस्सेहिं मुच्चइ, न य अवेदयित्ता अस्थि हु मोक्खोति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसीय अलियवयणस्स फलविवागं एयं ते बितीयंपि अलियवयणं लहुसगलहचवलभणियं भयंकरं दुहकरं अयसकरं वेरकरगं अरतिरतिरागदोंसमणसंकिलेसविरयणं अलियणियडिसादिजोगबहुलं नीयजणनिसेवियं निस्संसं अष्पच्चयकारकं परमसाहुगरहणिजं पर पीलाकारगं परमकण्हलेससहियं दुग्गतिविनिवायवड्ढणं पुणम्भवकरं चिरपरिचियमणुगयं दुरंतं, बितियं अधम्मदारं समत्तंत्तिबेमि ८ ॥ द्वारं २ ॥
जंबू ! तइयं च अदत्तादाणं हरदहमरणभयकलुसतासण पर संतिगऽभेज्जलोभमूलं कालविसमसंसियं अहोऽच्छिन्नतहपत्थाणपत्याइमइयं अकित्तिकरणं अणज्जं छिद्दमंतर विधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणक्खिवणघायणपराणिहयपरिणामतकर जणबहुमयं अकलुणं रायपुरिसरक्खियं सया साहुगरहणिज्जं पियजणमित्तजणभेदविष्पीतिकारकं रागदोसबहुलं पुणो य उप्पूर (प्र०थूर ) समर संगामडमर कलिकलहवे (प्र०व) हकरणं दुग्गइविणिवायवड्ढणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं, तइयं अधम्मदारं ।९। तस्स य णामाणि गोत्राणि होंति तीसं. नं० - चोरिक्कं परहडं अदत्तं कूरिकडं (कुसटुयकयं पा० ) परलाभो ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥
१७
पू. सागरजी म. संशोधित
For Private And Personal