SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दुरुद्धराई अणिट्टसर फरु सवयणतजणनिष्भच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुई उवलभंति अच्छंतविपुलदुक्खसयसंपलि ( प्र०३ ) ता. एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो। बहुदुक्खो महम्भओ बहरयम्पगाढो दारुणो कक्सो असाओ वाससहस्सेहिं मुच्चइ, न य अवेदयित्ता अस्थि हु मोक्खोति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसीय अलियवयणस्स फलविवागं एयं ते बितीयंपि अलियवयणं लहुसगलहचवलभणियं भयंकरं दुहकरं अयसकरं वेरकरगं अरतिरतिरागदोंसमणसंकिलेसविरयणं अलियणियडिसादिजोगबहुलं नीयजणनिसेवियं निस्संसं अष्पच्चयकारकं परमसाहुगरहणिजं पर पीलाकारगं परमकण्हलेससहियं दुग्गतिविनिवायवड्ढणं पुणम्भवकरं चिरपरिचियमणुगयं दुरंतं, बितियं अधम्मदारं समत्तंत्तिबेमि ८ ॥ द्वारं २ ॥ जंबू ! तइयं च अदत्तादाणं हरदहमरणभयकलुसतासण पर संतिगऽभेज्जलोभमूलं कालविसमसंसियं अहोऽच्छिन्नतहपत्थाणपत्याइमइयं अकित्तिकरणं अणज्जं छिद्दमंतर विधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणक्खिवणघायणपराणिहयपरिणामतकर जणबहुमयं अकलुणं रायपुरिसरक्खियं सया साहुगरहणिज्जं पियजणमित्तजणभेदविष्पीतिकारकं रागदोसबहुलं पुणो य उप्पूर (प्र०थूर ) समर संगामडमर कलिकलहवे (प्र०व) हकरणं दुग्गइविणिवायवड्ढणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं, तइयं अधम्मदारं ।९। तस्स य णामाणि गोत्राणि होंति तीसं. नं० - चोरिक्कं परहडं अदत्तं कूरिकडं (कुसटुयकयं पा० ) परलाभो ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ १७ पू. सागरजी म. संशोधित For Private And Personal
SR No.021012
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages79
LanguageSanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy