________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyarmandir
राओय अप्पमत्तेण होइ सततं निक्विवियव्वं च गिहियव्वं च भायणभंडोवहिउवकरणं, एवं से संजते विमुत्ते निस्संगे निप्परिग्गहरुई || निम्ममे निन्नेहबंधणे सव्वपावविरते वासीचंदणसमाणकप्पे समतिणमणिमुत्तालेढुकंचणे सभे य माणावमाणणाए समियरते समितरागदोसे समिए समितीसु सम्मट्ठिी समे य जेस सव्वपाणभूतेसु से हु सभणे सुयधारते उज्जुते संजते स साहू सरणं सव्वभूयाणं सव्वजगवच्छले सच्चभासके य संसारंतहिते य संसारसमुच्छिन्ने सततं भरणाणुपारते पारगे य सव्वेसिं संसयाणं पवयणमायाहिं अहिं अट्ठकभ्मगंठीविमोयके अट्ठमयमहणे ससमयकुसले य भवति सुहदुक्खनिव्विसेसे अभिंतबाहिरंमि सया तवोवहाणंमि य सुखजुते खंते दंते य हिय-(धिति पा०) निरते ईरियासमिते भासासमिते एसणासमिते आयाणभंडमत्तनिक्खेवणासमिते उच्चारपासवणखेलसिंघाणजल्लपारिद्वावणियासमिते मणगुत्ते वयगुत्ते कायगुत्ते गुत्तिदिए गुत्तबंभयारी चाईं लज्जू धन्ने तवस्सी खंतिखमे जितिंदिए सोधिए अणियाणे अबहिल्लेस्से अममे अकिंचणे छिन्नगंथे (सोए पा०) निरूवलेवे सुविमलवरकसभायणंव मुक्कतोए संखेविव निरंजणे विगयरागदोसमोहे कुम्भोइव इंदिएसु गुत्ते जच्चकंचणगंव जायरूवे पोक्खरपत्तंव निरूवलेवे चंदो इव सोमत्ताए (भावयाए पा०) सूरोव्व दित्ततेए अचले जह मंदरे गिरिवरे अक्खोभे सागरोव्व थिमिए पुढवीव सव्वफाससहे तक्सा च्चिय (प्र० इव) भासरासिछनिव्व जाततेए जलिययासणोविव तेयसा जलते गोसीसचंदणंपिव सीयले सुगंधे य हरएविव समियतावे उग्धोसियसुनिम्मलंव आयंसमंडलतलंव पागडभावेण सुद्धभावे सोंडीर कुंजरोव्व वसभेव्व जायथामे सीहेवा जहा ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥
पू. सागरजी म. संशोषित
For Private And Personal