SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Sari Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyarmandir कंचि जणं न यावि णासेति दिनसुकयं दाऊण य न होइ पच्छाताविए संभागसीले संगहोवगहकुसले से तारिसते आराहते वयमिणं,|| इमं च परदव्वहरणवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहियं अत्तहितं पेच्चाभावितं आगमेसिभ सुद्धं नेयाउयं अकुडिल अणुत्तरं सव्वदुक्खपावाण विओसमणं, तस्स इमा पंच भावणातो ततियस्स वयस्स होति परदव्वहरणवेरमणपरिरक्खणट्टयाए, पढदं देवकुलसभष्पवावसहरुक्खमूलआरामकंदरागरगिरिगुहा कम्मउजाणजाणसालाकुवितसालामंडवसुन्नधरसुसाणलेणआवणे अन्नंमि य एवमादियंमि दगमट्टियबीजहरिततसपाणअसंसत्ते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरियव्वं, आहाकम्मबहुले य जे से आसितसंमजिउस्सित्तसोहियछायण (प्र०छगण) दूमणलिंपणअणुलिंपणजलणभंडचालणे अंतो. बहि च असंजमो जत्थ वट्टती संजयाण अट्ठा वजेयव्यो हु उवस्सओ से तारिसए सुत्तपडिकुटे, एवं विवित्तवासवसहिसमितिजोगेण भावितो भवति अंतरप्या निच्चं अहिकरणकरणकारावणपावकम्मविरतो दत्तमणुनायओग्गहरु ती, बितीयं आरामुजाणकाणणवणप्पदेसभागे जं किंचि इकडं व कढिणगं च जंतुगं च परामेरकुच्चकुसडब्भपलालभूयगवक्यपुष्फफलतयप्पवालकंदमूलतणकट्ठसकरादी गेण्हइ सेजोवहिस्स अट्टे न कप्पए उग्गहे अदिमि गिण्हे जे हणि २ उग्गहं अणुनविय गेण्हिय्व्वं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्या निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुनायओग्गहरुती, ततीय पीढफ्लगसेज्जासंथारगट्टयाए रुक्खा न छिंदियव्वा नवि छेदणेण भेयणेण सेज्जा कारेयव्वा जस्सेव उवस्सने वसेन्च सेज तत्व ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संतोकिला For Private And Personal
SR No.021012
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages79
LanguageSanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy