________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
य १० वंचणा य मिच्छापच्छाकडं च साती 3 उच्छन्नं उक्कूलं च अट्ट अब्भक्खाणं च किब्बिसं वलयं गहणं च २० मम्मणं च नूमं निययी अप्पच्चओ असमओ असच्चसंधत्तणं विवक्खो अवहीयं (आणाइयं पा०) उवहिअसुद्ध अवलोवोत्ति ३०. अविय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं सावजस्स अलियस्स वइजोगस्स अणेगाई ६॥ तं च पुण वंदति केई अलियं |पावा असंजया अविया कवडकुडिलकडुयचडुलभावा कुद्धा लुद्धा भया य हस्सट्ठिया य सक्खी चोरचारभडा खंडरक्खा जियजूईकरा य गहियगहणा कक्ककुरुगकारगा कुलिंगी उवहिया वाणियगा य कूडत्तुलकूडभाणी कुडकाहावणोवजीवी पडगारकलायकारुइज्जा वंचणपरा चारियचाटुयारनगरगोत्तियपरिचारगा दुट्ठवायिसूयकअणबलभणिया य पुव्वकालियवयणदच्छा साहसिका लहुस्सगा असच्चा गारविया असच्चद्वावणाहिचित्ता उच्चच्छंदा अणिग्गहा अणियता छंदेण मुक्कवाता भवंति अलियाहिं जे अविरया, अवरे नथिकवादिणो वामलोकवादी भणंति नस्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुत्रपावं नत्यि फलं सुक्यदुक्याणं पंचमहाभूतियं सरीरं भासंति हे! वातजोगजुत्तं, पंच य खंधे भणंति केई. मणं च मणजीविका वंदति. वाउजीवोत्ति एवमाहंसु. सरीरं सादियं सनिधणं इह भवे एगे भवे तस्स विपणासमि सव्वनासोति, एवं जपंति मुसावादी. तम्हा दाणवयपोसहाणं तवसंजमबंभचेरकलाणमाइयाणं नस्थि फलं नवि य पाणवहे अलियवयणं न चेव चोरिककरणपरदारसेवणं वा सपरिग्गहपावकम्मकरणंपि नस्थि किंचि न नेरइयतिरियमणुयाण जोणी न देवलोको वा अस्थि न य अस्थि सिद्धिगमणं अम्मापियरो ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥
| १२
पू. सागरजी म. संशोधित
For Private And Personal