Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyarmandir य एवमादिएसु रसेसु मणु-नभइएसु न तेसु समणेण सजियव्वं जाव न सई च मतिं च तत्थ कुजा, पुणरवि जिब्भिंदिएण साथिय|| रसातिं अमणुन्नपावगाई, किं ते?, असविरससीयलुक्खणिजप्यपाणभोयणाई दोसीणवावन्नकुहियपूइयअभणुन्नविणसूयबहुदुब्भिगंधियाई तित्तकडुयकसायअंबिलरसलिंडनीरसाइं अनेसु य एवमातिएसु रसेसु अभणुन्नपावरसुन तेसु समणेणं रूसियव्वं जाव चरेज धम्म, पंचमगं फासिदिएण फासिय फासाई मणुन्नभद्दकाई, किं ते?, दगमंडवहारसेयचंदणसीयलविमलजलविविहकुसुमसत्थरओसीरमुत्तियमुणालदोसिणापेहुणउक्खेवगतालियंटवीयणगजणियसुहसीयले २ पवणे गिम्हकाले सुहफासाणि य बहूणि सयणाणि आसणाणि य पाउरणगुणे य सिसिरकाले अंगारपतावणा य आयवनिद्धमउयसीयउसिणलहुया य जे उदुसुहफासा अंगुसहनिव्वुइकरा ते अन्नेसु य एवमादितेसु गिझ्यिव्वं न फासेसु मणुन्नमद्दएसुन तेसु सभणेण सज्जियव्यं न रजियव्वं न मुज्झियव्वं न मुच्छियव्वं न विणिग्यायं आवजियव्वं न लुभियव्वं न अझोववजियव्वं न तूसियव्वं न हसिव्वं न सतिं च मतिं च तत्थ कुजा, पुणरविफासिदिएण फासिय फासातिं अमणुन्नपावकाई, किं ते?,अणेगवधबंधतालणतज्जणअतिभारारोवणए अंगभंजणसूतीनखथ्यवेसगायपच्छायण लक्खारसखारतेल्लकलकलंतत: असीसककाललोहसिंचणह डिबंधणरज्जु निगलसंकलहत्थंडुयकुं भिपाकदहणसीहपुच्छणउब्बंधण सूलभेयगयचलणमलणकरचरणकत्रनासोटसीसछे यणजिभंछणवसणनयणहिय्यदंतभंजणजोत्तलयकसप्पहारपादपण्हिजाणुपत्थरनिवायपीलणकविकच्छुअगाणि विच्छ्यडकवायातवदंसमसकनिवाते दुट्टणिसेजणि ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79