Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 74
________________ Mahavir Jain Aradhana Kendra www.kobatyth.org. मणुन्नभद्दएसु न तेसु समणेणं सज्जियव्वं न रज्जियव्वं जाव न सई च मई च तत्थ कुज्जा, पुणरवि चक्खिदिएण पासिय रुवाई अमणुन्नपावकाई, किं ते?, गंडिकोढिककुणिउदरिकच्छुल्ल पइल्लकुज्ज पंगुलवामणअंधिल्ल गएगचक्खुविणिहय ( पीढ ) सप्पिसलगवाहिरोगपीलियं विगयाणि य मयककलेवराणि सकिमिणकुहियं च दव्वरासिं अन्नेसु य एवमादिएस अमणुन्नपावतेसु न तेसु समणेणं रूसियव्वं जाव न दुगुंछावत्तियावि लब्भा उप्पाते, एवं चक्खिंदियभावणाभावितो भवति अंतरप्पा जाव चरेज्ज धम्मं, ततियं घाणिंदिएणं अग्घाइय गंधातिं मणुन्नभहगाई, किं ते ?, जलयथलय सरसपुप्फफलपाणभोयणकुद्वतगरपत्तचोददमणकमरु यएला रसपिक्कमंसिगोसीससरसचंदणकप्पूर लवंगअगर कुं कुमकक्कोलउ सीर से यचंदणसुगन्धसारगंजुत्तिवर धूववासे उउयपिंडिमणिहारिमगंधिएस अन्नेसु य एवमादिएस गंधेसु मणुन्नभद्दएसु न तेसु समणेण सज्जियव्वं जाव न सतिं च मई च तत्थ कुज्जा, पुणरवि घाणिंदिएण अग्घातिय गंधाणि अमणुन्नपावकाई, किं ते?, अहिमड अस्समड ह त्थिमड गोमड विगसुणगसियाल मणुयमज्जारसीहदी वियमयकुहियविणटुकिविणबहदुरभिगंधे अन्नेसु य एवमादिएस गंधेसु अमणुन्नपावएस न तेसु समणेण रूसियव्वं जाव पणिहियपंचिंदिए चरेज्ज धम्मं, चउत्थं जिब्भिंदिएण साइय रसाणि उ मणुन्नभद्दकाई, किं ते?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेल्लघयक्यभक्खेसु बहुविहेसु लवणरससंजुत्तेसु महुमंसबहुप्पगारमज्जियनिद्वाणगदालियंबसेहं बदुद्धदहिसर यमज्जवरवारुणीसीह का विसायणसायद्वारसबहुप्पगारेसु भोयणेसु य मणुन्नवन्नगंधर सफासबहुदव्वसंभितेसु अन्नेसु पू. सागरजी म. संशोधित ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ ६३ For Private And Personal

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79