Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 72
________________ मिगाहिवे हौति दुप्पधरिसे सास्यसलिलंव सुद्धहियये भारंडे चेव अप्पमत्त खग्गिविसाणंव एगजाते खाणुं चेव उड्ढकाए सुनागारेव्व अप्पडिकम्मे सुन्नागारावणस्संतो निवायसरणप्पदीपज्झाणमिव निष्पकंपे जहा खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चेव निरालंबे विहगेविव सवओ विष्पमुझे क्यपरनिलए जहा चेव उरए अप्पडिबद्धे अनिलोव्व जीवोव्व अपडिहयगती गामे एकरायं नगरे य पंचायं० दूइजते य जितिंदिए जितपरीसहे निब्भओ विऊ (सुद्धो पा०) सच्चित्ताचित्तमीसकेहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकंखे जीवियमरणासभयविष्पमुक्के निस्संधिं निव्वणं चरित्तं धीरे कारण फासयंते सततं अझप्प झाणजुत्ते निहुए एगे चरेज धम्म, इमं च परिम्गहवेरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विओसमणं, तस्स इमा पंच भावणाओ चरिमस्स वयस्स होति परिग्गहवेरमणरक्खणयाएपढम सोइंदिएण सोच्चा सदाइं मणुनभद्दगाई, किं ते?, वरमुत्यभुइंगपणवददुरकच्छभिवीणाविपंचीवल्लयिवद्धीसकसुघोसनंदिसुसरपरिवादिणिवंसतूणकपव्वकतंतीतलतालतुडियनिग्धोसगीयवाइयाई नडनट्टकजल्लमालमुट्ठिकवेलंबककहकपवकलासगआइक्ख कलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहूणि महरसरगीतसुस्सराति कंचीमेहलाकलावपत्तरकपहेरकपायजालगघंटियखिंखिणिरयणोरुजालियछुहियनेउरचलणमालियकणगनियलजालभूसणसवाणि लीलाचंकम्ममाणाणुदीरियाई तरुणीजणहसियभणियकलरिभितमंजुलाई गुणवयणाणि व बहूणि महरजणभासियाई अन्नेसु य ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79