Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एवमादिएस सद्देसु मणुन्नभद्दएसु ण तेसु समणेणं सज्जियव्वं न रजियव्वं न गिज्झियव्वं न मुज्झियव्वं न विनिग्धायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सई च भई च तत्थ कुज्जा, पुणरवि सोइंदिएण सोच्या सद्दाई अमणुन्नपावकाई, किं ते ?, अक्कोसफरु सखिंसणअवमाणणतजणनिष्भंछणदित्तवयणतासणउक्कूजियरुन्नरडियकं दियनिग्घुट्टर सियकलुणविलवियाई अन्नेसु य एवमादिएसु सद्देसु अमणुण्णपावएसु न तेसु समणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियव्वं न छिंदियव्वं न भिंदियव्वं न वहेवयव्वं न दुर्गुछावत्तियाए लब्भा उप्पाएउं, एवं सोनिंदियभावणाभावितो भवति अंतरप्या मणुन्नामणुन्नसुब्भिदुब्भिरागदो सम्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिंदिए चरेज्ज धम्मं, बितियं चक्खिदिएणं पासिय रुवाणि मणुन्नाई भद्दकाई सचित्ताचित्तमीसकाई कट्ठे पोत्थे य चित्तकम्मे लेप्पकम्मे सेले य दंतकम्मे य पंचहिं वण्णेहिं अणेगसंठगणसंथियाई गंठिमवेढिमपूरिमसंघातिमाणि य मल्लाई बहुविहाणि य अहियं नयनमणसुहकराई वणसंडे पव्वते य गामागरनगराणि य खुद्दियपुक्खरिणिवावीदी हियगुंजालिय- सरसरपंतियसागर बिल पंतियखादियनदी सरतलागवप्पिणी फुल्लुप्पल परमसंड परिमंडियाभिरामे अणेगसउणगणमिहणविचरिए वरमंडवविविहभवणतोरणचेतियदेव कुलसभम्पवावसह सुक्यस्यणासणसीयर हसयड जाणजुग्गसंदणनरनारीगणे य सोमपडिरूवदरिसणिजे अलंकितविभूसिते पुव्वकयतवय्यभावसोहग्गसंपत्ते नडनट्टगजल्लभल्लमुट्ठियवेलंबगकहगपवगलासगआइक्खगलं खमखतूणइल तुंबवीणियतालायर पकरणाणि य बहूणि सुकरणाणि अन्नेसु य एवमादिएसु रूवेसु ॥ श्री प्रश्नव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ६२ For Private And Personal

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79