Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalashsagarsuri Gyarmandir य बद्धरुद्धा य एवं जाव गच्छंति विपुलमो हाभिभूयसना मेहुणमूलं च सुव्वए तत्थ । २१ वत्तपुव्वा संगामा जणक्खयकरा सीयाए दोवईए कए रुप्पिणीए पउभावईए ताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवनगुलियाए किनरीए सुरूबविजुमतीएरोहिणीए य अनेसु य एवमादिएसु बहवो महिलाकएसु सुव्वंति अइहंता संगामा गामधम्ममूला इहलोए ताव नट्ठा परलोएविय हा महया मोहतिमिसंघकारे घोरे तसथावरसहमबादरेस पज्जत्तमपजत्तसाहारणसरीरपत्ते यसरीरेस य अंडजपोतजजराउयरसजसंसेइमसमुच्छिमउब्भियउववादिएसु य नरगतिरियदेवमाणुसेसु जरामरणरोगसोगबहुले पलिओवमसागरोवमाइं अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियटॅति जीवा मोहवससंनिविठ्ठा, एसो सो अबंभस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महब्मओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न य अवेदइत्ता अस्थि हु मोक्खोत्ति एवमासु, नायकुलनंदणो महप्पा जिणोउ वीरवनामधेजो कहेसी यअबभस्मफलविवागं एयं, तं अबंभंपिचउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिजं एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्मदारं समत्तं तिबेमि । १६ ॥ द्वारं ४ ॥ ___ जंबू ! इत्तो परिग्गहो पंचमो 3 नियमा णाणामणिकणगरयणमहरिहपरिमलसपुत्तदारपरिजणदासीदासभयगपेसहयगयगोमहिस उट्टखरअयगवेलगसीयासगडरह जाणजुग्गसंदणसयणासणवाहणकुवियधणधनपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं चेव बहुविहीयं भरहं गणगरणियमजणवयपुरवरदोणमुहखेडकब्बडम्डंबसंबाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागर ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित || For Private And Personal

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79