Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Siri Kailashsagarsuri Gyanmandir विसुद्धं उज्जोयकर पभासकं भवति सव्वभावाण जीवलोगे अविसंवादि जहत्थमधुरं पच्चक्खं दयिवयंव जं तं अच्छेरकारक अवत्यंतरेसु बहुएसु माणुसाणं सच्चेण महासमुद्दमझेवि चिटुंति न निमजति मूढाणियावि पोया सच्चेण य उदगसंभमंमिवि न वुझन्ति न य मरंति थाहं ते लभंति सच्चेण य अगणिसंभमंमिवि न डझंति उज्जुगा मणूसा सच्चेण य तत्ततेल्लतउलोहसीसकाई छिवंति ति न य डझंति मणूसा पव्वयकडकाहिं मुच्चं ते न य मरंति सच्चेण य परिग्गहीया असिपंजरगया छुटूंति समराओवि णिइंति अणहा य सच्चवादी वहबंधभियोगवेधोरेहिं यमुच्चंति य अमित्तमझाहिं नियंति अणहा य सच्चवादी सादेव्वाणि (प्र०सणिज्झाणिवि) य देवयाओ करेंति सच्चवयणे रताणं, तं सच्चं भगवं तित्थकरसुभासियं दसविहं चोदसपुचीहिं पाहुडत्थविदितं महरिसीण य समयप्पदिन्नं (महरिसिसमयपइन्नचिन्तं पा०) देविंदनरिंदभासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्जासाहणत्थं चारणगमणसमणसिद्धविजं मणुयगणाणं वंदणिज्जं अमरगणाणं अच्चणिजं असुरगणाणं च पूयणिज्ज अणेगपासंडिपरिग्गहितं जं तं लोकंमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओ सोमतरगं चंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरं सरयनहयलाओ सुरभितरं गंधमादणाओ जेविय लोगम्मि अपरिसेसा मंतजोगा जवा य विजा य जंभका य अत्याणि य सत्थाणि य सिक्खाओ य आगमा य सव्वाणिवि ताई सच्चे पइट्ठियाई सच्चंपियसंजमस्स उवरोहकारकं किंचि न वत्तव्वं हिंसासावजसंपउत्तं भेयविकहकारकं अणत्यवायकलहकारकं अणत्थं वजं अव (प्र०आ) वायविवायसंपउत्तं वेलंब ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ [पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79