Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir अमूढमणवयणकायगुत्ते १२८ जो सो वीरवरयणविरतिपवित्थरवहुविहप्पकारो सम्मत्तविसुद्धमूलो धितिकंदो विणयवेतितो निग्गततिलोकविपुलजसनिविड (प्र० चित) पीणपवरसुजातखंधो पंचमहव्वयविसालसालो भावणतयंतझाणसुभजोगनाणपल्लववरंकुरधो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणण्हवफलो पुणो (प्र० पुणोवि) य मोक्खवरबीजसारो मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिभग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्थ् न कप्पड़ गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमगयं च किंचि अप्पं व बहुं व अणुं व थूलं व तसथावरकायदव्वजायं मणसावि परिघेत्तुं " हिरन्नसुवनखेत्तवत्थु न दासीदासभयकपेसहयगयगवेलगकंबलजाणजुग्गसयणासणाइ ण छत्तकं न कुंडिता न उवाणहा न पेहुणवीयणतालियंटका ण यावि अयतउयतंबसीसककंसरयतजातरूवमणिमुत्ताधार पुडकसंखदंतमणिसिंगलसेल (लेस पा० ) कायवरचेलचम्मपत्ताई महरिहाई परस्स अझोववायलोभजण (प्र० कर) णाई परियड्ढेउं गुणवओ न यावि पुष्पफलकंदमूलादियाई सणसत्तरसाई सव्वधनाई तीहिवि जोगेहिं परिघेत्तुं ओसहभेसज्जभोयणट्टयाए संजएणं, किं कारणं?, अपरिमितणाणदंसणघरेहिं सीलगुणविणयतवसंजमनायकेहि तित्थयरेहिं सव्वजगजीववच्छलेहिं तिलोयमहिएहिं जिणवरिंदेहिं एस जोणी जंगमाणं दिट्ठा न कप्पइ जोणिसमुच्छेदोत्ति तेण वजंति समणसीहा, जंपिय ओदणकुम्मासगंजतप्पण- (प्र० लगन) मंथुभुज्जियपललसूपसकुलिवेढिमव (प्र० वे) सरकचुत्रकोसगपिंडसिहरिणिवट्टमोयगखीरदहिसप्पिनवनीततेल्लगुलखंडमच्छं डियमधुमज्जमंसखजकवंजणविधिमादिकं पणीयं उवस्सए परघरे व रन्ने ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79