Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते, एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहितं इमेहिं पच्चहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं णिच्चं आमरणंतं च एसो जोगो णेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिदो अपरिस्सावी असंकिलिट्टो सुद्धो सव्वजिणमणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तीरितं किट्टितं आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पत्रवियं परूवियं पसिद्धं सिद्धवर सासणमिणं सिद्धं आघवियं सुदेसितं प्रसत्थं, चउत्थं संवरदारं समत्तं तिबेमि ॥२७॥ द्वारं ४ (९) ॥
जंबू ! अपरिग्गहसंवुडे य समणे आरंभपरिग्गहातो विरते विरते कोहमाणमायालोभा एगे असंजमे दो चेव रागदोसा तिन्नि य दंडगारवा य गुत्तीओ तिन्नि तिन्न य विराहणाओ चत्तारि कसाया झाणसन्नाविकहा चउरो पंच य किरियाओ समिति इंदियमहव्वयाइं च छ जीवनिकाया छच्च लेसाओ सत्त भया अट्ठ य मया अट्ठ य मया नव चेव य बंभचेरवयगुत्ती दसप्पकारे य समणधम्मे एक्कारस य उवासकाणं बारस य भिक्खूणं पडिमा किरियठाणा य भूयगामा परमाधम्मिया गाहासोलसया असंजम अबंभणाय असमाहिठाणा सबला परिसहा सूयगडज्झयणदेवभावणउद्देस गुणपकप्पपावसुतमोहणिज्जे सिद्धातिगुणा य जोगसंगहे वित्तीसा आसातणा सुरिंदा आदिं एक्कातियं करेत्ता एक्कत्तरियाए वड्ढीए तीसातो जाव उ भवे तिकाहिका विस्तीपणिहीसु अविरतीसु य एवमादिसु बहुसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवट्ठिएस संकं कंखं निराकरेता सद्दहते सासणं भगवतो अणियाणे अगारवे अलुद्धे ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
५७
For Private And Personal

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79