Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandir |मणेण पावतेणं पावगं किंचिवि झायव्वं एवं मणसमितिजोगेण भावितो भवति अंतरप्या असबलमसंकिलिनिव्वणचरित्नभावणाए|| अहिंसए संजए सुसाहू, ततियं च वतीते अपावियाते (३० अहम्मियं दारूणं नीसंसं वहबंधपरिकिलेससंकिलिटुं न कयाइ वईए |पावियाए) पावकं न किंचिवि भासियव्वं एवं वतिसमितिजोगेण भावितो भवति अंतरप्या असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू, चउत्थं आहारएसणाए सुद्धं उञ्छं गवेसियव्वं अनाए (अगढिते पा०) (प्र०अगिद्धे ) अदुढे अदीणे (प्र० अविमणे) अकलुणे अविसादी अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपओगजुत्ते भिक्खू भिक्खेसणाते जुत्ते समुदाणेऊण भिक्खचरियं उञ्छं घेत्तूण आगतो गुरुजणस्स पासं गमणागमणातिचारे पडिक्कमणपडिकंते आलोयणदायणं च दाऊण गुरुजणस्स गुरुसंदिगुस्स वा जहोवएसं निरइयारं च अप्पमत्तो, पुणरवि असणाते पयतो पडिक्कमित्ता पसंते आसीणसुहनिसने मुहत्तभेत्तं च झाणसुहजोगनाणसझायगोवियमणे धम्ममणेअविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिजरमणे पवतणवच्छल्लभावियमणे उठेऊण य पहतुढे जहारायणियं निमंतइत्ता य साहवे भावओ य विइण्णे य गुरुजणेणं उपविढे संपमजिऊण ससीसं कायं तहा करतलं अमुच्छिते अगिद्धे अगढिए अगरहिते अणझोववण्णे अणाइले अकुद्धे अणत्तहिते असुरसुरं अचवचवं अदुतमविलंबियं अपरिसाडिं आलोयभायणे जयं पय (प्र० जयमप्यम) तेण ववगयसंजोगमणिंगाल च विगयधूमं अक्खोवंजणाणुलेवणभूयं संजमजायामायानिमित्तं संजमभारवहणट्ठयाए भुंजेजा (प्र०भोत्तव्वं) पाणधारणट्टयाए ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ | ४४ पू. सागरजी म. संशोधित || For Private And Personal

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79