Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir ओजधेजबहलं निल्लज्ज लोयगरहणिजं दुट्टिं दुस्सुयं अमुणियं अपणो थवणा परेसु निंदा न तंसि मेहावी ण तंसि धन्नो न तंसि पियधम्मो न त कुलीणो न तंसि दाणवती न तंसि सूरो न तंसि पडिरूवो न तंसि लट्ठो न पंडिओ न बहुस्सुओ नवि य तं तवस्सी ण यावि पलोगणिच्छियमती सि सव्वकालं जातिकुलरूववाहिरोगेण वाविजं होइ वजणिजं दुहिलं (पा०दुहओ) उव्यारमतिकंत् एवंविहं सच्चंपि न वत्तव्यं, अह केरिसकं पुणाई सच्चं तु भासियव्वं?. जंतं दव्वेहिं पनवेहि य गुणेहिं कम्मेहिं बहुविहेहिं सिप्पेहि आगमेहि य नामक्खायनिवाउवसग्गतद्धिय समाससंधिपदहेउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवनजुत्तं तिकलं दसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ दुवालसविही होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहंतमणुनायं समिक्खियं संजएण कालंमि य वत्तव्यं ।२४। इमं च अलियपिसुणफसकडुयचवलवयणपरिरक्खणट्ठयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभ सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाणं विओसमणं, तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवयणस्स वेरमणपरिरक्खणढयाए पढमं सोऊणं संवरटुं प्रमहूँ सुतु जाणिऊण न वेगियं न तुरियं न चवलं न, कडुयं न फसं न साहसं न य प्रस्स पीला सावजं सच्चं च हियं च मियं च गाहगं च सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्यं, एवं अणुवीतिसमितिजोगेण भाविओ भवति अंतरप्या संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपुत्रो, बितियं कोहो ण सेवियव्वो, कुद्धो चंडिकिओ मणूसो अलियं भणेज पिसुणं भणेज फसं भणेज अलियं पिसुणं फसं भणेज In श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79