Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandin भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, पंचमकं हासं न सेवियव्वं, अलियाई असंत्काई जंपति हासइत्ता परपरिभवकारणं च हासं परपरिवायम्पियं च हासं परपीला - कारगं च हासं भेदविमुत्तिकारकं च हासं अन्नोन्नजणियं च होज्ज हासं अन्नोन्नगमणं च होज मम्मं अन्नोन्नगमणं च होज कम्मं कंदप्पाभियोगगमणं च होज हासं आसुरियं किव्विसत्तणं च जणेज्ज हासं तुम्हा हासं न सेवियव्वं, एवं मोणेण भाविओ भवइ अंतरण्या संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो णेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिदो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नाओ, एवं बितियं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धंसिद्धवरसासणमिणं आघवितं सुदेसियं पसत्थं बितियं संवरदारं समत्तं त्तिबेभि । २५ ॥ द्वारं २ ( ७ ) ॥ जंबू ! दत्तमणुण्णायसंवरो नाम होति ततियं सुव्वता ! महव्वतं गुणव्वतं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमणंततण्हाणुगयमहिच्छमणवयणकलुस आयाणसुनिग्गहियं सुसंजमियमणोहत्थपायनिभियं निग्गंथं णेट्ठिकं निरुत्तं निरासवं निष्भयं विमुत्तं उत्तमनरवस भपवरबलवगसुविहितजणसंमतं परमसाहु धम्मचरणं जत्थ य गामागर नगर निगमखेड कब्बड मडंबदोणमुहसंवाहपट्टणासमगयं च किंचि दव्वं मणिमुत्तिसिलप्पवालकंसदूसरययवर कणगरयणमादिं पडियं पम्हुट्टै विप्पणटुं न कम्पति कस्सति कहेउं वा गेण्हिउं ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ४९ For Private And Personal

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79