Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे वणेसु जह नंदणवणं पवरं दुमेसु जहा जंबू सुदंसणा वीसुयजसा जीय नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव राया रहिए चेव जहा महारहगते, एवमणेगा गुणा अहीणा भवंति एक्कमि बंभचेरगुणे जंमि य आराहियंमि आराहियं वयमिणं सच्चं सीलं तवो य विणओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य कित्ती य पच्चओ य, तम्हा निहुएण बंभचेरं चरियव्वं सव्वओ विसुद्धं जावज्जीवाए जाव सेयद्विसंजउत्ति, एवं भणियं वयं भगवया, तं च इमं 'पंचमहव्वयसुव्वयमूलं, समणमणाइलसाहुसुचित्रं । वेरविरामणपजवसाणं, सव्वसमुद्दमहोदधितित्थं ॥१२॥ तित्थकरेहि सुदेसियमग्गं, नश्यतिरिच्छविवज्जियमग्गं । सव्वपवित्तिसुनिम्मियसारं, सिद्धिविमाण अवंगुयदारं ॥१३॥ देवनरिंदनमंसियपूयं सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायकमेक्कं, मोक्खपहस्स वडिंसक भूयं ॥ १४ ॥ जेण सुद्धचरिएणं भवइ सुबंभणो सुसमणो सुसाहू सुइसी सुमुणी सुसंजए, स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपवड्ढणकरं किंमज्झ (ज्ज) पमायदोसपासत्थसीलकरणं अब्भंगणाणि य तेल्लमज्जणाणि य अभिक्खणं कक्खासीसकर चरणवदणधोवणसंवाहणगायकम्मपरिमद्दणाणुलेवण चुन्नवासधूवणसरीरपरिमंडणबाउ सियह सिय भणियनट्टगीयवाइयन डनट्टक जल्ल मल्लपेच्छण वेलंबकजाणि य सिंगारागाराणि (प्र० रकारणाणि) य अन्नाणि य एवमादियाणि तवसंजमबं भचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं वज्जेयव्वाइं सव्वकालं, भावेयव्वो भवइ य अंतरपा इमेहिं तवनियमसीलजोगेहिं निच्चकालं, किं ते? - अण्हाण अदंतधावणसेयमलजलधारणं ॥ श्री प्रश्नव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित ५४ For Private And Personal

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79