Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun Gyanmandir
पसत्थगंभीरअतुच्छथिमितमझं अजवसाहजणाचरितं मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं सासयमव्वाबाहमपुणब्भवं पसत्थं सोमं| सुभं सिवमचलमक्खयकर जतिवसारक्खितं सुचरियं सुभासियं नवरि मुणिवरेहिं महापुरिस्थीरसूरधम्मियधितिमंताण य सया विसुद्धं| भवं भव्वजणाणुचिनं निस्संकियं निभयं नित्तुसं निरायासं निरुक्लेवं निव्वुतिघरं नियमनिष्पकंपं तवसंजममूलदलियणेम्म पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुक्यमझप्पदिन्नफलिहं सन्नद्धोच्छइयदुग्गइपहं सुगतिपहदेसगं च लोगुत्तमं| च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसंपिणद्धं जंमियभग्गमिहोइ सहसा सव्वंसंभग्गमथियचुन्नियकुसल्लियपलट्टपडियखंडियपरिसडियविणासियं विणयसीलतवनियमगुणसमहूं तं बंभं भगवंतं गहगणनक्खत्ततारगाणं व जहा उडुपती मणिमुत्तिसिलप्पवालरत्तरयणागराणं व जहा समुद्दो वेरुलिओ चेव जहा मणीणं जहा मउडो चेव भूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चेव पुष्फजेटुं गोसीसं चेव चंदणाणं हिमवंतो चेव नगाणं बम्भी ओसहीणं सीतोदा चेव निगाणं उदहीसु जहा सयंभूरमणो रुयगवरे चेव मंडलिकपव्वयाणं पवरे |एरावण इव कुंजराणं सीहोव्व जहा मिगाणं पवरे पवकाणं चेव वेणुदेवे धरणो जह पण्णगइंदराया कप्पाणं चेव बंभलोए सभासु य जहा भवे सुहम्मा ठितिसु लवसत्तभव्य पवरा दाणाणं चेव अभयदाणं किमिराओ चेव कंबलाणं संघयणे चेव वजरिसभे संठाणे चेव समचउरंसे झाणेसु य परमसुलझाणं णाणेसु य परमकेवलं तु सिद्धं लेसासु य परमसुक्कलेस्सा तित्थंकरे जहा चेव मुणीणं ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79