Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsur Gyanmandir
गवेसेज्जा न य विसमं समं करेजा न निवायपवायउस्सुगत्तं न डंसमसगेसु खुभियव्वं अग्गी धूमो न कायव्वो, एवं संजभबहुले । संवरबहले संवुडबहुले समाहिबहुले धीरे कारण फासयंतो सययं अझप्पज्झाणजुत्ते समिए एगेरेज धम्म, एवं सेजासमितिजोगेण भावितो भवति अंतरप्या निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती, चउत्थं साहारणपिंडपातलाभे भोत्तव्वं संजएणं समियं न सायसूयाहिकं न खद्धं, वेगितं न तुरियं न चवलं न साहसं न य पस्स पीलाकर सावज तह भोतव्य जह से ततियवयं न सीदति साहारणपिंडवायला सुहुम अदिनादाण (विरमणवयनियमणं, व्यनियमवेरमणं पा०)एवं साहारणपिंडवायलाभेसभितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती, पंचभगं साहम्भिए विणओ पजियव्वो उवकरणपारणासु विणओ पउंजियव्वो वायणपरियट्टणासु विणओ पजियव्वो दाणगहणपुच्छणासु विणओ पजियव्यो निक्खमणपवेसणासु विणओ पजियव्यो अनेसु य एवमादिसु बहुसु कारणसएसु विणओ पउंजियव्वो, विणओवि तवो तवोवि धम्मो तम्हा विणओ पजियव्यो गुरूसु साहूसु तवस्सीसु य, एवं विणतेण भाविओ भवइ अंतरप्या णिच्चं अधिकरणकरणकारावणपावकम्मविरते दत्तमणुनायउग्गहरुई, एवमिणं संवरस्स दारं सम्म संवरियं होइ सुपणिहियं एवं जाव आघवियं सुदेसितं पसत्थी ततियं संवरदारं समत्तं तिबेभिार६॥ द्वारं ३(८२॥
जंबू! एत्तो य बंभचे उत्तमतवनियमणाणदसणचरित्तसम्मत्तविणयमूलं यमनियमगुणप्पहाणजुत्तं हिमवंतमहंततेयमंत |॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥
[पू. सागरजी म. संशोधित ||
For Private And Personal

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79