Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandir
|संजएण सभियं एवं आहारसमितिजोगेणं भाविओ भवति अंतरप्या असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, पंचम आदाणनिक्खेवणासभिई पीढफलगसिज्जासंथारगवत्थपत्तकंबलदंडगरयहरणचोलपट्टगमुहपोत्तिगपायपुञ्छणादी एयंपि संजमस्स उववूहणट्टयाए वातातवदंसमसगसीयपरिरक्खणट्टयाए उवगरणं रागदोसरहितं परिहरितव्वं संजमेणं निच्चं पडिलेहणपफ्फोडणपमजणाए अहो यराओ अअप्पमत्तेणं होइ सययं निक्विवियव्वंच गिण्हियव्वं च भायणभंडोवहिउवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेण भाविओ भवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजते सुसाहू, एवमिणं संवरस्स दारं सम्म संवरियं होति सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं णिच्चं आमरणंतं च एस जोगोणेयव्यो थितिमया मतिमया। अणासवो अकलुसो अच्छिद्दो (प्र०अपरिस्सावी) असंकिलिट्टो सुद्धो सव्वजिणमणुनातो, एवं पढम् संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं आराहियं आणाते अणुपालियं भवति, एयं नायमुणिणा भगवया पत्रवियं परुवियं पसिद्धं सिद्ध सिद्धवरसासणमिणं आधवितं सुदेसितं पसत्थं पढम संवरदारं समत्तं तिबेमि । २३ ॥ संवरद्वार? १(६)॥ __ जंबू । बितियं च सच्चवयणं सुद्धं सुचियं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुदिटुं सुपतिट्ठियं सुपइट्ठियजसं |सुसंजमियवयणबुइयं सुरवर नरवसभपवरबलवगसुविहियजणबहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहदेसकं च लोगुत्तमं वयमिणं विजाहरगगणगभणविजाण साहकं सग्गभग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अस्थतो In श्री प्रश्रव्याकरणदशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79