Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandir
भुंजिऊण वसुहं अपरिमियमणंततण्हमणुगयमहिच्छसारनियमूलो लोभकलिकसायमा पखवा चिंतासयनिचियविपुलसालो|| गारवपविरल्लियग्गविडवो नियडित्यापत्तपल्लवघरो पुफ्फफलं जस्स कामभोगा आयासविसरमा कैपियगसिहरो नरवतिसंपूजितो बहजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहमओ चरिम अहम्मदारं । १७ । तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तं०-परिग्गहरे संचयो चयो उवचओ निहाणं संभारो संको आयरो पिंडो दव्वसारो १० तहा महिच्छा पडिबंधो लोहप्पा मह (प्र० परिव्वआ) ३ (द्वी पा०) उवकरणं संरक्षणाय भारो संपाउप्यायको कलिकरंडो पवित्थरो २० अणत्यो संथवो अगुत्ती/ आयासो अवियोगो अमुत्ती तण्हा अणत्थको आसत्ती असंतोसोनिविय ३०,तस्स एयाणि एवमादीणि नामधेजाणि होति तीस ११८ तं च पुण परिग्गहं ममायंति लोभवत्या भवणवरविमाणवासिणो परिग्गहरुती परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगगलसुवण्णविज्जुजलणदीवउदहिदिसिपवणथणियअणवंनियपणवंनियइसिवातियभूतवाइयकं दियमहाकं दियकुहंडपतंगदेवापिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा य तिरियवासी पंचायत कोसिया देवा बहस्सतीचंदसर सुक्कसनिच्छराराहधूमकेउबुधा य अंगारका य तत्ततवणिजकणयवण्णा जे य ह
चरति केॐ य गतिरी अट्ठावीसतिविह। य नक्खत्तदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उवरिच। उड्ढलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाणसणंकुमारमाहिंदबंभलोगल्तगमहासुक्सहरसाआणयपाणयआरणअच्चुया | ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥
| ३७
[पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79