Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निक्खेवे अवहरंति परस्स अत्थंमि गढियगिद्धा अभिजुंजंति य परं असंतएहिं लुद्धाय करेंति कूडसक्खित्तणं असच्चा अत्थालियं च कनालियं च भोमालियं च तह गवालियंच गरुयं भणंति अहरगतिगमणं, कारणं अनंपिय जातिरूवकुलसीलपच्च्यं मायाणिगुणं चवलपिसुणं परमट्ठभेदकमसंकं विहेसमणत्थाकरकं पावकम्ममूलं दुद्धिंदुस्सुयं अमुणियं निलज लोकगरहणिजं वहबंधपरिकिलेसबहुलं जरामरणदुक्खसोयनिम्मं असुद्धपरिणामसंकिलिटुं भणंति अलिया हिंसंति संनिविद्वा असंतगुणुदीरका य संतगुणनासका य हिंसाभूतोवधातितं अलियसंपउत्त। वयणं सावजमकुसलं साहुगरहणिजं अधम्मजणणं भांति अणभिगयपुनपावा, पुणोवि अधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमई अप्पणो परस्स य करेंति, एभेव जंपमाणा महिससूकरे य साहिति घायगाणं ससयपसयरोहिए य साहिति वागुराणं तित्तिरवकलावके य कविंजलकवायके य साहिति साउणीणं झसमगरकच्छ य साहिति मच्छियाणं संखंके खुल्लए य साहिति मगराणं (मग्गिणं पा०) अयगरगोणसमंडलिदव्वीकरे मउली य साहिति वालवीणं (वायलियाणं पा०) गोहासेहगसल्लगसरडके य साहिति लुद्धगाणं गयकुलवानर कुले साहिति पासियाणं सुकबरहिणमयणसालकोइलहंसकुले सारसे य साहिति पोसगाणं वधबंधजावणं च साहिति गोम्मियाणं धणधनगवेलए य साहिति तकराणं गामागरनगरपट्टणे य साहिति चारियाणं पारघायइयपंथघातियाओ साहति गठिभेयाणं क्यं च चोरियं नगरगोत्तियाणं लंछणनिलंछणधमणदुहणपोसणवणण- दवणवाहणादियाई साहिति बहूणि गोमियाणं धातुमणिसिलप्पवालरयणागरे य साहिति ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित || For Private And Personal

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79