Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kubatirth.org
Acharya Si Kailashsagarsun Gyarmandir
| निव्वुतिं उवलभंति अच्चंतविपुलदुक्खसयसंपलित्ता परस्स दव्वेहिं जे अविश्या, एसो सो अदिण्णादाणस्स फलविवागो इहलोइओ|| पारलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो ककसो असाओ वाससहस्सेहिं मुच्चति, न य अवेयइत्ता अस्थि 3 मोक्खोत्ति एवमासु, णायकुलनंदणो महप्पा जिणो ३ वीरवरनामधेजो कहेसी अदिण्णादाणस्स फलविवागं एयं, तं ततयिंपि अदिनादाणं हरदहमरणभयकलुसतासणपसंतिभेज्जलोभमूलं एवं जाव चिरपरिगतमणुगतं दुरंतं, ततियं अहम्मदारं समत्तं तिबेमि । १२॥ द्वारं ३॥ ___ जंबू!अब चचउत्थंसदेवमणुयासुरस्सलोयस्सपत्थणिजं पंकपणयपासजालभूयंथीपुरिसनपुंसवेदचिंधंतवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवजणिज उड्ढनयतिरियतिलोकपइट्ठाणं जरामरणरोगसोगबहुलं वधबंधविधातदुविधायं दसणचरित्तमोहस्स हेउभूयं चिरपरिचितमणुगयं दुरंतं, चउत्थं अधम्मदारं ११३। तस्स यणामाणि गोन्नाणि|| इमाणि होति तीसं, तं०-अबंभं मेहुण चतं संसग्गि सेवणाधिकारी संकप्यो बाहणा पदाणं दप्यो मोहो मणसंखेवो १० अणिग्गहरे वुग्गही विधाओ विभंगो विब्भमो अधम्मो असीलया गामम्मतित्ती रति राग २० कामभोगमारो वेरं रहस्सं गुझं बहुमाणो बंभचेरविग्धो वावत्ति विराहणा पसंगो कामगुणो ३० त्तिविय, तस्स एयाणि एव्मादीणि नामधेज्जाणि होति तीसं ११४। तं च पुण निसेवंति सुरगणा सअच्छ। मोहमोहियमती अशुरभुयगगरुलविजुजलणदीवउदहिदिसिपवणथणिया अणवंनिपणवंनियइसिवादियभूयवादियकंIn श्री प्रश्रव्याकरणदशाङ्गम् ॥]
। २७
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79