Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दुरुद्धराई अणिट्टसर फरु सवयणतजणनिष्भच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुई उवलभंति अच्छंतविपुलदुक्खसयसंपलि ( प्र०३ ) ता. एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो। बहुदुक्खो महम्भओ बहरयम्पगाढो दारुणो कक्सो असाओ वाससहस्सेहिं मुच्चइ, न य अवेदयित्ता अस्थि हु मोक्खोति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसीय अलियवयणस्स फलविवागं एयं ते बितीयंपि अलियवयणं लहुसगलहचवलभणियं भयंकरं दुहकरं अयसकरं वेरकरगं अरतिरतिरागदोंसमणसंकिलेसविरयणं अलियणियडिसादिजोगबहुलं नीयजणनिसेवियं निस्संसं अष्पच्चयकारकं परमसाहुगरहणिजं पर पीलाकारगं परमकण्हलेससहियं दुग्गतिविनिवायवड्ढणं पुणम्भवकरं चिरपरिचियमणुगयं दुरंतं, बितियं अधम्मदारं समत्तंत्तिबेमि ८ ॥ द्वारं २ ॥ जंबू ! तइयं च अदत्तादाणं हरदहमरणभयकलुसतासण पर संतिगऽभेज्जलोभमूलं कालविसमसंसियं अहोऽच्छिन्नतहपत्थाणपत्याइमइयं अकित्तिकरणं अणज्जं छिद्दमंतर विधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणक्खिवणघायणपराणिहयपरिणामतकर जणबहुमयं अकलुणं रायपुरिसरक्खियं सया साहुगरहणिज्जं पियजणमित्तजणभेदविष्पीतिकारकं रागदोसबहुलं पुणो य उप्पूर (प्र०थूर ) समर संगामडमर कलिकलहवे (प्र०व) हकरणं दुग्गइविणिवायवड्ढणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं, तइयं अधम्मदारं ।९। तस्स य णामाणि गोत्राणि होंति तीसं. नं० - चोरिक्कं परहडं अदत्तं कूरिकडं (कुसटुयकयं पा० ) परलाभो ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥ १७ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79