Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 873
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग इसरा ८४३ जातिने यथायोग्य पापकर्म लागे, बंधाय. (पुलर विचोयएएवंबवीति के० ) वली पण नोदक शिष्य, प्राचार्य प्रत्यें एम कहे. ( तब पंजे ते एवमाहंस के० ) त्यां जे, एक के, (संतएम पावएवं के० ) पापकर्मने विषे ते मनें, ( संती याएवत्तिएपावियाए के० ) पापकर्मनें विषे ते वचने, (घसंतएका एपाव एवं के० ) पापकर्मने विषे ते कायायें करी, एटलें पापकर्मने विषे मन, वचन, धने कायाने प्रवर्त्तावतो. तथा ( ग्रहणंतस्सा मारकस्सा वियारमणवय कायवक्क सके० ) प्रण हातानें पाप उपर मन परिणाम रहित प्रविचारया मन वचन अने कायानें विषे, तेणें करी सहित. (सुविणमविपस्सनपावेकम्मेककर के० ) स्वप्नांत रें पण पापकर्म करवाने विषे, बांधवाने विषे, देखतो एवो जे होय ते पण पापक बांधे, (जे ० ) त्यां जे ते ( एवमाहंसु के० ) एम कहे . ( मिठाते एव मासु के ) ते मिथ्या एटले जुतूं कहेबे ॥ २ ॥ || दीपिका - एवं स्थिते शिष्यः प्रज्ञापकमाचार्यमेवमवादीत् अथवा प्राचार्या निप्रायं शिष्योऽनूद्य निषेधति । (संतएण मित्यादि ) असता अविद्यमानेन मनसाऽप्रवृत्तेनाऽ शोजनेन तथा वाचा कायेनच पापेनाऽसता तथा सत्वान् घ्नतः श्रमनस्कस्याविचार मनो वाक्कायवाक्यस्य स्वप्नमप्यपश्यतः स्वप्नांतिकं च कर्म नोपचयं यातीत्येवं अव्यक्तविज्ञा नस्यापि पापं कर्म न बध्यते । कस्य हेतोः केन कारणेन तत्पापं कर्म बध्यते ? । नात्र कश्चिद व्यक्त विज्ञानत्वात्पापं कर्म बंधहेतुरित्यर्थः । तदेवं शिष्यएव स्वानिप्रायेण पापक बंधहेतुमाह । ( अन्न यरेति ) कर्माश्रव धारनूतेन मनोवाक्कायानामन्यतरेण क्लिष्टेन तत्प्रत्यकिं कर्म बध्यते तथा घ्नतः सत्वान् समनस्कस्य सविचारमनोवाक्कायवाक्यस्य स्वप्नमपि पश्यतः स्पष्ट विज्ञानस्य एवं गुणजातीयस्य पापं कर्म बध्यते न पुनरेकें प्रिय वि कजेंड्रियादेः पापकर्मसंनवइति । तेषां घातकस्य मनोवाक्कायव्यापारस्यानावात् । तस्मा नैव स्वप्नांतिकम विज्ञोपचितं कर्म विद्यतइति । एवं सति ये ते एवमुक्तवंतस्तद्यथा । विद्य मानैरेवाशुनैर्योगेः पापं कर्म क्रियते मिथ्या ते एवमुक्तवंतइति ॥ २ ॥ ॥ टीका - तत्र चैवं व्यवस्थिते चोदकः प्रज्ञापकमेवमवादीत् । अत्र चाचार्या निप्राय चोदकोऽनूद्य निषेधयति । (संतएण मित्यादि) य विद्यमानेनाऽसताऽमनसाऽसत्प्रवृत्तेनाऽ शोजनेन तथा वाचा कायेनच पापेनाऽसता तथा सत्वान् घ्नतस्तथा मनस्कस्याविचारमनो वाक्कायवाक्यस्य स्वप्नमप्यपश्यतः स्वप्नांतिकंच कर्म नोपचयं यातीत्येवमव्यक्तविज्ञानस्यापि पापं कर्म न बध्यते एवंभूत विज्ञानेन पापं न क्रियतइति यावत् । कस्य हेतोः केन हेतुना केन Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050