Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 1022
________________ एएश वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. क्तः एवं विधास्ते विहरतोवर्षाणि चत्वारि पंच वा षट् दश वा अल्पतरं बहुतरं वा कालं देशयामादावुद्यतविहारेण विहत्य पश्चात्पतितपरिणामाः संतोगारं व्रजेयुर्गहस्थानवेयुरि त्यर्थः । निर्यथाः एष्टोत्तरमादुः । दंत व्रजेयुः तेषां सर्वप्राणियोदंमोनो निक्षिप्तः । तेषा मवस्थात्रयमाह । पूर्व गृहस्थत्वे सर्वजंतुवधोन त्यक्तः अथ यः ससाधुत्वे सर्वजंतुवध स्तेन त्यक्तः । पुनः साधुत्वं मुक्त्वेदानी गृहस्थे जाते सर्वजंतुवधोन त्यक्तः । पूर्वमसंयतः१ भारतः संयतः इदानीमसंयतः३ असंयतस्य सर्वजंतुवधोन त्यक्तः। तदेवं जानीत निर्य थास्तदेवमाज्ञातव्यं । एवं यथावस्थात्रयेप्यन्यथात्वं स्यादेवं त्रसस्थावरयोरपि झेयं ॥१५॥ ॥ टीका-सांप्रत पुनरपि पर्यायापन्नस्यान्यथात्वं दर्शयितुं दितीयं दृष्टांतं प्रत्याख्यात विषयगतं दर्शयितुमाह (जगवंचणमित्यादि) नगवानेव गौतमस्वाम्याह । तद्यथा गृह स्थाः यतीनामंतिके समागत्य धर्म श्रुत्वा सम्यक्त्वं प्रतिपद्य तउत्तरकालं संजातवैराग्याः प्रव्रज्यां गृहीत्वा पुनस्तथाविधकर्मोदयात्तामेव त्यजति तेच पूर्व गृहस्थाः सर्वारंनप्रवृत्ता स्तदा रताः प्रव्रजिताः संतोजीवोपमर्द परित्यक्तदंमाः पुनःप्रव्रज्यापरित्यागे सति नो परित्य क्तदंमाः । तदेवं तेषां प्रत्याख्यातृणां यथावस्थात्रयेप्यन्यथात्वं नवत्येवं त्रसस्थावरयोर पि इष्टव्यमेतच्च नगवंचणमुदादुरित्यादेपंथस्य सेएवमायाणियवं इत्येतत्पर्यवसानस्य तात्पर्य । अदघटना तु सुगमति स्वबुध्या कायों ॥ १५ ॥ नगवंचणं दादु णियंग खलु पुछियवा आ-संतो नियंग इह ख लु परिवाश्यवा परिवाश्ानवा अन्नयरेहितो तिबाययणहिंतो आगम्मधम्म सवणवत्तियं वसंकमेजा हंताग्वसंकमेजा किं ते सिं तदप्पगारेणं धम्मे आइस्कियत्वे दंता आइस्कियत्वे तंचेव वहा वित्तिए जाव कप्पंति दंता कपंति किं ते तहप्पगारा कप्पति संजि त्तए दंता कप्पंति तत्तेणं एयारूवेणं विदारेणं विदरमाणा तंचेव जा व आगारं वएका दंता वएका तेणं तहप्पगारा कप्पंति संनुंजित्तए णोइण सम से जे से जीवे जे परेणं तो कप्पति संतुंजित्तए से जे से जीवे आरेणं कप्पंति संनुजित्तए से जे से जीवेजे इयाणी गो कप्पंति संनुंजित्तए परेणं अस्समणे आरेणं समणे श्याणिं अस्स मणे अस्समणेणं सिद्धिं णो कप्पंति संमणेणं निग्गंथाणं संनुजि त्तए से एव मायाणद णियंग सेएव मायाणियत्वं ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050