Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. एएए ॥ दीपिका-पुनः प्रत्याख्यान विषयमाह । न प्रथमव्रतग्रहणं ततधारन्य मरणांत या वमोनिक्षिप्तस्त्यक्तः। तेच तस्मानवात्स्वायुषं जहंति त्यक्त्वा त्रसजीवितं स्वकं पाप मादाय गृहीत्वा मुर्गतिगामिनः स्युः। महारंपरिग्रहत्वात्ते मृतानरके नारकत्रसत्वेनोत्प नाः सामान्येन प्राणिननच्यते विशेषतस्तु त्रसामहाकायाश्त्यादि पूर्ववत् ॥ १५ ॥
॥ टीका-पुनरन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाह। (जगवंचणंउदादरित्यादि) नगवानाह । एके केचन मनुष्याएवंनूतानवंति । तद्यथा महेबामहारंजामहापरिग्रहा इत्यादि सुगमं । यावद्यैर्येषु वा श्रमणोपासकस्यादीयतश्त्यादानं प्रथमव्रतग्रहणं ततथा रज्याऽऽमरणांतादंमोनिदिप्तः परित्यक्तोनवति। तेच ताग्विधास्तस्मानवात्कालात्स्वा युषं विजहंति त्यक्त्वा त्रसजीवितं ते नूयः पुनः स्वकर्म स्वरूतकिल्बिषमादाय गृही वा उर्गतिगामिनोनवंति एतउक्तं नवति । महारंनपरिग्रहत्वात्ते मृताः पुनरन्यतरप्टथिव्यां नारकत्रसत्वेनोत्पद्यते तेच सामान्यसंझया प्राणिनोविशेषसंझया त्रसामहाकायाः चिर स्थितिकाइत्यादिपूर्ववद्यावत् (णोणेयानएत्ति) ॥ १५ ॥
नगवंचणं नदादु संतेगश्या मणुस्सा नवंति तंजदा अणारंना अ परिग्गदा धम्मिया धम्माणुया जाव सबा परिग्गदान पडिवि रया जाव जीवाए जेहिं समणोवासगस्स आयाणसो आम रणंताए दंजिस्कित्ते ते तानगं विप्पजति ते तनुको सग मादाए सग्गागामिणो नवंति ते पाणावि बुच्चंति जाव णो णेयान
ए नव॥२०॥ अर्थ-वली एहिज अर्थ दीपाववा नणी, गौतम स्वामी कहे के, या जगत् माहे को ३ एक मनुष्य, एवा दोय के, निरारंनी, निःपरिग्रही, धार्मिक धर्मनीज अनुमोदना क रनार, इत्यादिक त्यां सुधी कहेवु, ज्यां सुधी सर्वपरिग्रह थकी विरति एटले निवृत्त्याने सर्व विरतिना पालनार, जावजीव सुधी, जेने विषे श्रमणोपासकनें प्रथम व्रतग्रहण का ल प्रारंनी मरणांतसुधी घातनो निषेध कस्यो. ते तेवा सर्व विरति वाला मनुष्य, नव सं बधीनुं आयुष्य बांझीने पोतानां पूर्वोपार्जित गुन कर्म लेने सजतिगामि थाय. ते त्यां बता प्राण पण कहेवाय. इत्यादिक बीजो पात, सर्व पूर्ववत् जाणवो. ए कारणे ए तमारु वचन रूडूं न्याय मागेनुं नथी. ॥ २० ॥
॥ दीपिका-पुनः प्रत्याख्यानविषयं दर्शयति । पूर्वोक्तेन्योमहारंजादिन्योविपरीताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050