Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. २०१५ ॥ टीका-तं चैवमनिप्रायमुदकं दृष्ट्वा जगवान्गौतमस्वाम्याह । तद्यथा। आयुष्मन्नुदक! यः खलु तथानूतस्य श्रमणस्य ब्राह्मणस्य वांतिके समीपे एकमपि योगमाय पद्यते गम्यते येनार्थस्तत्पदं योगदेमपदं किंनूतमार्यमार्यानुष्ठानहेतुत्वादार्य तथा धार्मिकं शोन नवचनं सुवचनं सजतिहेतुत्वात्तदेवंनूतं पदं श्रुत्वा निशम्यावगम्याचात्मनएव तदनुत्तरं योग देमपदमित्येवमवगम्य सूक्ष्मया कुशाग्रीयया बुत्थ्या प्रत्यपेक्ष्यपर्यालोच्य तद्यथाहमने नैवं नूतमर्थपदं लंनितः प्रापितः सन्नसावपि तावलौकिकस्तमुपदेशदातारमाश्यिते पू ज्योयमित्येवं जानाति तथा कल्याणं मंगल देवतामिव स्तौति पर्युपास्ते च यदप्यसौ पूज नीयः किमपि नेति तथापि तेन तस्य परमार्थोपकारिणोयथाशक्ति विधेयम् ॥ ३७॥
तएणं से उदए पेढालपुत्ते नगवं गोयम एवं वयासी एतेसिणं नंते पदाणं पुविं अन्नाणयाए असवणयाए अबोदिए अणनिगमेणं अदिघाणं असुयाणं अमुयाणं अविनायाणं अबोगडाणं अणिगूढाणं अविडि नाणं अणिसिधाणं अणिवूढाणं अणुवदारियाणं एयमणो सहदि यं णो पत्तियं णो रोश्यं एतेसिणं नंते पदाणं एम्हि जाणयाए सवपत्ता ए बोदए जाव वदारणयाए एयमई सद्ददामि पत्तियामि रोएमि एवमे व से जहेयं तुप्ने वदह ॥ ३ ॥
अर्थ-तेवार पड़ी ते उदकपेढालपुत्र, जगवंत श्रीगौतम स्वामी प्रत्ये एम बोल्या के, (एतेसिणंनंतेपदाणं के० ) हेनगवन् ! तमे एटलां पद कह्यां, ते में (पुर्विअन्नाणया ए के०) पूर्वे न जाएयां (असवणयाए के०) पूर्वे न सांजल्यां, (अबोहिए के०) जिनधर्मनी अप्राप्तिने लीधे एनी बोधि नपनी नहीं. (अणनिगमेणं के०) विस्तारें बो धिना रहितपणा थकी एनो घनिगम न थयो, (अदिहाणं के०) पूर्वे सादात् पो ताथी दीनां नहीं एटले पाम्यां नहीं. ते नणी अदृष्ट (असुयाणं के०) कोश्नी पासें थी सांनल्यां नहीं, (यमुयाणं के०) स्मरण करयां नहीं, (अविनायाणं के ) अविज्ञा त एटले विशिष्ट बोधरहित (अबोगडाणं के० ) विशेषथी गुरुये कह्यां नहीं. (अणि गूढाएं के० ) अप्रगट एटले प्रगट न थयां (यविहिन्नाणं के०) विपदादिक संदेह बेद्या नहीं. (अणिसिहाणं के०) अनिश्चित कोश्ये संनलाव्यां नहीं. (अणिवढा एं के०) अण सानन्यां मात्रै निर्वाह्यां नहीं (अणुवहारियाणं के० ) अणविरत प णे हृदयने विषे अवधास्यां नहीं (एयम के (ए प्रकारे पदोनो अर्थ, (पोसदहि यं के०) सहह्यो नही, एटले श्रदाकरी नहीं, (पोपत्तियं के०) प्रतित करी नहीं, (णो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1043 1044 1045 1046 1047 1048 1049 1050