Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 1043
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. १०१३ कर्मनें थण करवा नणी उठ्यो. एटले सावधान थयो. ( सेखलुपरसोगंपलिमंथत्ताए चिके०) ते पण निश्च परलोकना विघात नणी तिष्टे, एटले रहे, एटले शुं कर्तुं ? तोके, चारित्रि पुरुष घणोज गुणवान् होय परंतु यथोक्त श्रमण ब्राह्मणनी निंदा करे, ते परलोकनो, तथा संयमनो विराधक कहेवाय. हवे जे गुणवंतना गुण ग्रहण करे, ते नां फल देखाडेले. जे महासत्ववंत पुरुष रत्नाकरनी पेरें गंजीर, श्रमण ब्राह्मणने निंदे नही, ते सहित थको तेनी साथें मैत्री नाव पोषण करे, सम्यक् ज्ञान, सम्यक् दर्शन, अने सम्यक् चारित्रने यथोक्त पालतो बतो, पापकर्मने अण करवा नणी नग्यो एटले सावधान थयो. ते निश्चे थकी परलोकनो तथा संयमनो आराधक थाय. ए कारण मानें श्रमण ब्रह्मणनी निंदा न करे ! ते पुरुष रूडो जावो. एवं जाणीने ए निंदा परिहरवी. घने सूधो संयम पालवो. (तएणंसे के०) तेवार पड़ी ते उदक पेढाल पुत्र, नगवन श्री गौतम समीपें एवा अर्थो सांजलीने, श्रीगौतम स्वामीने बादर दीधा विना पूख्या विना जे दिशा थकीआव्यो हतो, तेहिज दिशा तरफ फरीगमन चिंतवन करतो हवो॥३६॥ ___॥ दीपिका-अथोपसंहारमाह । गौतमस्वाम्याह । आयुष्मन्नुदक ! यः खलु श्रमणं य थोक्तक्रियाकारिणं माहनं वा सद्ब्रह्मचर्योपेतं परिजापते मैत्री मन्यमानोपि निंदति स म्यक् ज्ञानदर्शनं चारित्रं च बागम्य प्राप्य पापकर्मणामकरणायोजितः खलु तुलप्रकतिः। पंमितमन्यः परलोकस्य सजतेः पलिमंथाय विघाताय तिष्ठति यः पुनर्महासत्वः सागर वजनीरः श्रमणादीन्न परिनाषते न निंदति तेषुच परमां मैत्री मन्यते सम्यक् झानादीन्य नुगम्य पापकर्मणामकरणायोचितः सखलु परलोक विशुझ्या तिष्ठति धनेन वाक्येन पर निंदावर्जनाद्यथावस्थितार्थकथनेन श्रीगौतमः स्वौइत्यं परिहरतिस्म एवं श्रीगौतमे न यथास्थितार्थज्ञापितोप्पुदकोयदा गौतममनायिमाणोयस्याएव दिशः प्राउजूतस्ता मेव दिशं गमनाय प्रधारितवान् चिंतितवान् ॥ ३६ ॥ . ॥ टीका-सांप्रतमुपसंजिघृक्षराह । (जगवंचएंउदाहुरित्यादि) गौतमस्वाम्याह । था युष्मन्नुदक! यः खलु श्रमणं वा यथोक्तकारिणं माहनं वा सद्ब्रह्मचर्योपतं परिनाषते निं दति मैत्री मन्यमानोपि तथा सम्यक्झानमागम्य तथा दर्शनं चारित्रं च पापानां कर्म णामकरणाय समुक्तिः स खलु लघुप्रकृतिः पंमितंमन्यः परलोकस्य सुगतिलक्षणस्य तत्कारणस्य वा सत्संयमस्य पत्तिमंथाय तदिलोडनाय तविघाताय तिष्ठति यस्तु पुन महासत्वोरत्नाकरवजनीरोन श्रमणादीन् परिनापते तेषु च परमां मैत्री मन्यते सम्यग्द शनचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोचितःस खलु परलोकविशु-यावतिष्ठ ते धनेन च परपरिभाषावर्जनेन यथावस्थितार्थस्वरूपदर्शनतोगौतमस्वामिना स्वौइत्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050