Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. १०१७ ॥दीपिका-ततः श्रीगौतमनदकमेवमवादीद्यथा। अस्मिन्नर्थे श्रमानं कुरु हे आर्य! प्रत्ययं रुचिं च कुरु । एवमेतद्यथा वयं वदामः तथा त्वं प्रत्येहि । ततः सनदकः श्रीगौत ममेवमवादीत् । श्वाम्यहं नवदंते युष्मत्समीपे चातुर्मासिकाच्चतुव्रतरूपाक्षात्पंचयामि कं पंच महाव्रतरूपं सप्रतिक्रमणं धर्ममुपसंपद्य स्वीकत्य विहर्तुमिति ॥ ३ ॥
॥ टीका-एवमवगम्य गौतमस्वाम्युदकमेवाह । यथास्मिन्नर्थे श्रमानं कुरु नान्यथा सर्वझोक्तं नवतीति मत्वा पुनरप्युदकएवमाह । इष्टमेवैतन्मे किंवमुष्माचातुर्यामिका मात्पंचयामिकं धर्म संप्रति सप्रतिक्रमणमुपसंपद्य विदर्तुमिलामि ॥३५॥
तएणं से नगवं गोयमे उदयं पेढालपुत्तं गदाय जेणेव समणे नगवं महावीरे तेणेव वागबनवागबश्त्ता तएणं से उदए पेढालपत्ते समणं जगवं महावीरं तिकुत्तो आयादिणं पयादिणं करे तिकुत्तो आयादि एं पयादिणं करित्ता वंदश् नमसंति नमसंतित्ता एवं वयासी श्वामिणं नंते तनं अंतिये चानडामाधम्मान पंच महत्वयं सपडिक्कमणं धम्म ग्वसंपत्तिाणं वितरित्तए तएणं समणे नगवं महावीरेन्दयं एवं वयासी अहासुदं देवाणुप्पिया मा पडिबंधं करेदि तएणं से उदए पेढालपुत्ते स मणस्स नगवान महावीरस्स अंतिए चानामा धम्मान पंच महत्व यं सपडिक्कमणं धम्म नवसंपत्तिा विहरतिबेमिति नालंदाऊं सत्तमं असयणं सम्मत्तं ॥ इति सूयगडांगबीयसुयकंधोसम्मत्तो ॥४०॥ ग्रंथा॥३२००॥ अर्थ-ते वार पड़ी एवं वचन सांजलीने नगवंत श्री गौतमस्वामी, ते उदक पेढाल पुत्र ने संघातें जश्ने ज्यां श्रमण नगवंत श्रीमहावीर देवले, त्यां याव्या. तेवार पड़ी ते उदकपे ढाल पुत्र, श्रमण नगवंत श्रीमहावीर देवने (तिरकुत्तो के० ) त्रणवार प्रदक्षिणा पूर्वक वांदी नमस्कार करे, त्रण वार प्रदक्षिणा पूर्वक नमस्कार करीने एवी रीतें बोल्या के, (इजामिणंनंते के०) हे नगवन् ! तमारा समीपें हूँ व लु.गुं ? तोके चातुर्यामिक धर्म थकी रहित थश्नें पंच महाव्रत,तथा सप्प डिक्कमण धर्म,अंगीकार करी विचरवाने वां बुं बु. तेवारें श्रमण नगवान् श्रीमहावीर देव बोल्या के, (यहासुहंदेवाणुप्पिया के०) हे देवानु प्रिय! जेम तमारे सुख उपजे,तेम करो! (मापडिबंधंकरेह के०) धर्मने विषे विलंब म करो. तेवार पड़ी ते उदक पेढालपुत्र एवं सांजलीने, श्रमण जगवंत श्रीमहावीर देवनें
१२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1045 1046 1047 1048 1049 1050