Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
२००६ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. नीनूमिमांहे जेटला प्राणीने यावत् सर्व सत्वले तेने घात करवानो त्याग करीगुं. एटले ते उपरांत सर्व प्राण, नूत,जीव, अनें सत्व,अर्थात् जे कांइ त्रस, अनें स्थावर प्राणीयो तेने (खेमंकरे के०) तेनी दया पालीगुं.(अहमंसितव्यारेणंजेतसापाणा के)ते नूमिमांहे पण वलीजे त्रस प्राणीयोडे तेने आश्री ते श्रमणोपासकें मरणांत सुधी तेनो दंम निषेध्यो ते त्रस जीव त्यांथी पोतानुं आयुष्य त्यागीने वली तेहिज नूमिने विषे त्रसप्राणमाहे आव। उपजे एटले जेनें विषे श्रमणोपासकने पञ्चरकाण होय.जे कारण माटें त्यां जेटला त्रस जीव तेने विषे ते श्रावकनें मरणांत सुधी दंझनो निषेध ने ते कारणे ते 'श्रावकने रूहूं पञ्चरकाण कहियें. ते माटेंए तमारुं वचन रूटुं नथी. ए प्रथमनंग थयो. ए रीतें वली, बीजा बाउ नंग यागल कहेले. ॥ २६ ॥
॥दीपिका-पुनः श्रावकाणां दिग्वताश्रयेण प्रत्याख्यानविषयं दर्शयति । सेगमं नवरं (देसावगासियंत्ति) पूर्वगृहीतस्य दिग्वतस्य योजनशतादिकस्य यत्प्रतिदिनं संदिप्तयो जनगतादियानं करोति तदेशावकाशिकनच्यते । तथाहि । पुरबापायीणमिति । (पुरबात्ति) प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमेवंनूतं प्रत्याख्यानं करोति यथा प्रा चीनं पूर्वा निमुखं पूर्वदिशि एतावन्मयाऽद्य गंतव्यं प्रतीचीनं पश्चिमायां दिशि दणिस्या मुदीच्यामुत्तरस्यां एतावतव्यं एवं प्रत्यहं प्रत्याख्यानं करोति तेन च व्रतेन गृहीतपरि माणे देशे ये बारेण त्रसाः येषु श्रावकस्यादानतः प्रथमव्रतादारल्यामरणांतं दंमं त्यक्तं ते त्रसाः स्वायुष्कं परित्यज्य तत्रैव गृहीतमानदेशएव त्रसत्वेन प्रत्यायांति गृहीतपरि माणदेशे त्रसायुष्कं परित्यज्य त्रसेष्वेवोत्पद्यते तेषु श्राइस्य सुप्रत्याख्यानं स्याउनयथा पि त्रसत्वसनावादिति । शेषं सुगमम् ॥ २६ ॥
॥ टीका-पुनरपि श्रावकाणामेव दिग्वतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयि तुमाह । (नगवंचणमित्यादि ) सुगमं यावत् वयंशंसामाश्यं देशावकासियंति । देशोव काशोदेशावकाशः तत्र नवं देशावकाशिकं । इदमुक्तं नवति । पूर्वगृहीतस्य दिग्व्रतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगव्यूतिपत्तनगृहमर्यादादिकं परिमा एं विधत्ते तदेशावकाशिकमित्पुच्यते । तदेव दर्शयति । (पुरबापायीणमित्यादि) पुरवि ति प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमेवं नूतं प्रत्याख्यानं करोति तद्यथा प्राचीनं पू
निमुखं प्राच्यां दिश्येतावन्मयाऽद्य गंतव्यं तथा प्रतीचीनं प्रतीच्यामपरस्यां दिशि तथा दक्षिणानिमुखं दक्षिणस्यामेवोदीच्या दिश्येतावन्मयाऽद्य पंचयोजनमात्रं तदधिकमनतरं वा गंतव्यमित्येवंनूतं सप्रतिदिनं प्रत्याख्यानं विधत्ते तेनच गृहीतदेशावकाशिकेनोपास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050