Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 1040
________________ २०१० तीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. त्रस जीव कह्याने तेनो सर्वथा प्रकारे श्रावकने आमरणांतसुधी पञ्चरकाणचे अनें ज्यां ज्यां स्थावर बोल्याने त्यां त्यां श्रावकें अनर्थे पञ्चरकाण कयुंडे. तेथी तेमांहे ते जीव, नपना नणा, एपण पञ्चरकाण थाय. एटले नवे नंग मांहे श्रावकनें पच्चरकाण होय. ए रीतें जाणवू. एवीरीतें घणा दृष्टांतें करीश्रावकना पञ्चरकाणनो विषय देखाइयो॥३॥ ॥ दीपिका-अत्र बारादेशवर्तिनस्त्रसाचारादेशवर्तिषु स्थावरेषूत्पद्यते ॥ २७ ॥थ त्र आरादेशवर्तिनस्त्रसागृहीतपरिमाणोदेशाबहिर्येत्रसाः स्थावराश्च तेषूत्पद्यते ॥ २७ ॥ धारादेशवर्तिनोये स्थावरास्ते बारादेशवर्तिनोये त्रसास्तेषूत्पद्यते ॥ २५ ॥ बारादेश वर्तिनोये स्थावरास्तेषु तद्देशवर्तिष्वेव स्थावरेत्पद्यते ॥ ३० ॥ धारादेशवर्तिनोये स्थावरास्ते परदेशवर्तिषु त्रसस्थावरेषूत्पद्यते ॥३१॥ परदेशवर्तिनोये त्रसाः स्थावरास्ते बारादेशवर्तिषु त्रसेषूत्पद्यते ॥ ३२ ॥ परदेशवर्तिनोये त्रसाः स्थावरास्ते बारादेशव तिषु स्थावरेषूत्पद्यते ॥ ३३ ॥ परदेशवर्तिनोये त्रसास्थावरास्ते परदेशवर्तिष्वेव त्रस स्थावरेषूत्पद्यते । एवं नवापि सूत्राणि नणितानि तत्र, यत्र यत्र त्रसास्तत्रादानशःप्रथम व्रतग्रहणादारन्य श्रावकेणामरणांतोदंमः परित्यक्तइति योज्यं । यत्र तु स्थावरास्तत्रार्था य दंमोन निदिप्तोन त्यक्तः अनर्थाय च दंमः परित्यक्तइति । शेष सुगमम् ॥ ३४ ॥ ॥ टीका-एवमन्यान्यप्यष्ट सूत्राणि इष्टव्यानि सर्वाण्यपि नवरं तत्र प्रथमे सूत्रे तदेवं यख्याख्यातं तच्चैवं नूतं तद्यथा गृहीतपरिमाणे देशे ये त्रसास्ते गृहीतपरिमाणदेशास्तेष्वे व । तथा वितीयं सूत्रं वाराद्देशवर्तिनस्त्रसाः बारादेशवर्तिषु स्थावरेपूत्पद्यते ॥ २७ ॥ तृतीये त्वारादेशवर्तिनस्त्रसागृहीतपरिमाणादेशाद्वहिर्ये त्रसाः स्थावरास्तेषूत्पद्यते॥२॥ तथा चतुर्थसूत्रे त्वारादेशवर्तिनोये स्थावरास्ते तदेशवर्तिष्वेव त्रसेषूत्पद्यते ॥ २ए ॥ पं चमं सूत्रं तु आराद्देशवर्तिनोये स्थावरास्तेषु तदेशवर्तिष्वेव स्थावरेत्पद्यते ॥ ३० ॥ षष्ठं सूत्रं तु दूरदेशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणास्तेषुत्रसस्थावरेषूत्पद्यते ॥३१॥ सप्तमसूत्रंत्विदं परदेशवर्तिनोये त्रसाः स्थावरास्ते आराद्देशवर्तिषु त्रसेषूत्पद्यते ॥३२॥ अष्टमसूत्रं तु परदेशवर्तिनोये त्रसाः स्थावरास्ते बारादेशवर्तिषु स्थावरेपूत्पद्यते ॥३३ ॥ नवमसूत्रं तु परदेशवर्तिनोये त्रसाः स्थावरास्ते परदेशवर्तिष्वेव प्रसस्थाव रेषूत्पद्यते । एवमनया प्रक्रियया नवापि सूत्राणि नणनीयानि । तत्र यत्र यत्र त्रसास्त त्रादानशादेरारन्य श्रमणोपासकेनामरंणांतोदंमस्त्यक्तइत्येवं योजनीयं । तत्र तु स्था वरास्तत्रार्थाय दंमो न निदिप्तोन परित्यक्तोऽनायच दमः परित्यक्तइति । शेषाद्रघट ना तु स्वबुध्या विधेयेति ॥ ३४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050