Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 1030
________________ १००० दितीये सूत्रकृतांगे दितीय श्रुतस्कंधे सप्तमाध्ययनं. सुशीलाः साधवः एते च सामान्यश्रावकास्तेपि त्रसेष्वेव देवेषूत्पद्यते ततोपि न नि विषयं प्रत्यारल्यानं ॥ २० ॥ ॥ टीका-पुनरन्येन प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह । (नगवंचणंउदा दुरित्यादि) पूर्वोक्तेन्योमहारंनपरिग्रहवदा दिन्योविपर्यस्ताः सुशीलाः सुप्रत्यानंदाः सा धवश्त्यादि सुगमं । यावत् (मोणेयानएनवत्ति)। एते च सामान्यश्रावकास्तेपि त्रसेष्वे वान्यतरेषु देवेषूत्पद्यते ततोपि न निर्विषयं प्रत्याख्यानमिति ॥ २० ॥ नगवंचणं नदादु संतेगश्या मणुस्सा नवंति तं जदा अप्पेबा अ प्पारंना अप्पपरिग्गदा धम्मिया धम्माणुया जाव एगचान परि गहा अप्पडिविरया जहिंसमणोवासगस्स आयाणसो आम रणंताए दंमेणिरिकत्ते ते तन आनगं विप्पजति ततो नुको सग मादाए सग्गगामिणो नवंति ते पाणावि वुच्चंति जाव णो णेया नए नव॥२१॥ अर्थ-वली गौतम स्वामी कहेले. निश्चें या जगत् माहे कोई एक मनुष्य, एवा दो य, ते कहेले. अल्पश्वा एटले थल्पलोनी, अल्पारंनी, अल्पपरियही, धार्मिक धर्मानु ग, प्राणातिपातादिक थकी एकपदें विरति, अने एकपदें अविरति, ए कारण मानें ते विरताविरत कहेवाय. जेनें विषे श्रमणोपासकने व्रतग्रहणकाल प्रारंनी मरणांतसु धी जीवघातरूप दंमनो निषेधले. ते विरताविरत पुरुष, ते नव संबंधी आयुष्य बांझीने, पनी पोतानां पूर्वोपार्जित गुन कर्म लेइने, सजतियें जाय. ते त्यां बतां प्राण पण क हेवाय, त्रस पण कहेवाय, इत्यादिक पाठ सर्व, पूर्ववत् जाणवो. ज्यां सुधी तमाएं बो लवू न्यायमार्ग, नथी. ॥ २१ ॥ ॥दीपिका-किंच । सुगममिदं सूत्रं एते चाल्पेबादिविशेषणाअवश्यं प्रतिनइतया सजतिगामित्वेन त्रसेषूत्पद्यते ॥ २१ ॥ ॥ टीका-किंचान्यत् । (नगवंचनदादुरित्यादि) सुगमं यावलोणेयानएत्ति । ए ते चाल्पेबादि विशेषणविशिष्टाअवश्यं प्रकतिनश्तया सजतिगामित्वेन त्रसकायेषूत्पा तइति इष्टव्यं ॥ २१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050