Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
६
द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे सप्तमाध्ययनं
तन्निर्विषयं श्रावकस्य सवध निवृत्तिरूपप्रत्याख्यानं । तदधुना बहुप्रकारत्रस संभूत्याऽशून्य तां संसारस्य दर्शयति । नगवानाह । संति विद्यते शांतिप्रधानावा एके केचन श्रमणो पासकाजवंति तेषां चेदमुक्तपूर्वं नवति संनाव्यते च श्रावकाणामेवंभूतस्य वचसः संभव इति । तद्यथा । न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुं किंतु ? वयं । समिति वाक्यालंकारे । चतुर्दश्यष्टमी पौर्णमासीषु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधं सम्यगनुपालयं तो विहरिष्यामः तथा स्थूलप्राणातिपातमृषावादादत्तादानमैथुन परिय हं प्रत्याख्यास्यामोदिविधमिति कृतकारितप्रकार श्येनानुमतेः श्रावकस्याप्रतिषिधत्वात्तथा त्रिविधेनेति मनसा वाचा कायेन च तथा माइति निषेधे खलु इति वाक्यानं कारे मदर्थ पचनपाचनादिकं पौषधस्य मम कृते मा कार्ष्ट तथा परेण मा कारयत तत्राप्यनुमतावपि सर्वथा यदसंभवति तत्प्रत्याख्यास्यामः ते एवंभूतकृतप्रतिज्ञाः संतः श्रावकाः प्रनुक्त्वाऽ पीत्वाऽस्नात्वा च पौषधोपेतत्वादासंदीपीठिकातः प्रत्यारुह्यावतीर्य सम्यक् पौषधं गृही त्वा कालं कृतवंतस्ते तथाप्रकारेण कृतकालाः संतः किं सम्यक्कृतका लावता सम्यगिति ? कथं वक्तव्यं स्यादित्येवं प्रष्टैर्निर्ययैरवश्यमेवं वक्तव्यं स्यात् सम्यक्कालगता इत्येवं कालग तानामवश्यंभावी तेषां देवलोकेषूत्पादस्तत्पन्नश्च त्रसएव ततश्च कथं निर्विषयता प्रत्याख्यानस्योपासकस्येति ॥ १७ ॥
भगवंचणं दादु संतेगइया समणोवासगा नवंति तेसिंचणं ए वं वृत्तं पुवं नवइ पो खलु वयं संवाएमो मुंमा नवित्ता आगा राजा पवत्तणो खलु वयं संवाएमो चानद्दस हमुदि ६पुस मासिणीसु जाव णुपालेमाणा विहरितए वयं णं पचिम मारतियं संखेदणा जूसणा जूसिए नत्तपाणं पडियार किया जाव कालं प्रणवकखमाणा विहरिस्सामो सवं पाणाश्वायं पच्च काइस्सामा जाव सवं परिग्गदं पच्च का इस्सामो तिविदं तिविदे
माखनु ममा किंचिवि जाव आसंदी पेढियान पच्चारुदित्ता एते तहा कालगयाइ किं वत्तद्वंसिया सम्मं कालगयाइ वत्तवं सिया ते पाणावि बुच्चति जाव प्रयंपि भेदे से लो यानए नवइ ॥ १८॥
अर्थ- वली गौतम स्वामी कहेबे कोई एक श्रमणोपासक एवा होय, तेथे एवं पूर्वे व्रत उच्चारवानुं वचन कयुं होय के, निमे मुम थइने गृहस्थावास थका यावत् श्र
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050