Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. एy लसत्वान् संकल्पवधनिवृत्तोरदति श्रादः। तन्निमित्तं कुशलानुबंधएवेत्याह । (तसे हिं) त्रसेन्योदंम हिंसां त्यक्त्वा यावदिरमति तावत्तस्य कुशलं पुण्यमेवेति ॥ १० ॥
॥ टीका-यच नवतास्माकं प्राग्दोषोनावनमकारि तद्यथा त्रसानां वधनिवृत्तौ तद न्येषां वधानुमतिः स्यात् साधोस्तथासूतशब्दानुपादानेनांतरमेव त्रसं स्थावरपर्यायापन्नं व्यापादयतोव्रतनंगश्त्यैतत्कुचोद्यजातं परिहतुकामयाह । (नगवंचणमित्यादि) एमि ति वाक्यालंकारे। नगवान्गौतमस्वामी चशब्दः पुनः शब्दार्थे । पुनराह ! तद्यथा । संति वि यंते एके केचन लघुकर्माणोमनुष्याः प्रव्रज्यां कर्तुमसमर्थास्त क्ष्यतिरेकेणैव धर्म चिकीर्ष वस्तेषां चैवमध्यवसायिनां साधोधर्मोपदेशप्रवणस्यायतइदमुक्तपूर्व नवति । तद्यथा। जो साधो ! न खलु वयं शक्नुमोमुंमानवितुं प्रव्रज्यां ग्रहीतुमगारागृहादनागारतां साधुनावं प्र तिपत्तुं वयं त्वानुपूर्येण क्रमशोगोत्रस्येति गां त्रायइति गोत्रं साधुत्वं तस्य साधुनावस्य पर्यायेण परिपाल्यात्मानमनुश्लेषयिष्यामः।इदमुक्तं नवति । पूर्व देश विरतिरूपतया श्रा वकधर्म गृहस्थयोग्यमनिंद्यमनुपालयामस्ततोनुक्रमेण पश्चात्त्रमणधर्ममिति । ततएवं ते सं ख्यां व्यवस्थां श्रावयंति प्रत्याख्यानं कुर्वतः प्रकाशयंति । तद्यथा । नान्यत्रानियोगेन । सचानियोगोगणानियोगोबलानियोगोदेवतानियोगोगुरुनिग्रहश्चेत्येवमा दिनानियोगेन व्या पादयतोपि त्रसं न व्रतनंगः। तथा गृहपतिचोर विमोदपतयेत्यस्यायमर्थः । कस्यचित्र हपतेः षट् पुत्रास्तैश्च सत्यपि पितृपितामहकमायाते महति वित्ते तथाविधकर्मोदयाज्ञ जकुलनांमागारे चौर्यमकारि राजपुरुषैश्च नवितव्यतानियोगेन गृहीतास्ते इत्येके । परे त्वन्यथा व्याचदते । तद्यथा। रत्नपुरे नगरे रत्नशेखरोनाम राजा तेन च परितुष्टेन रत्न मालायमहिषीप्रमुखांतःपुरस्य कौमुदीप्रचारोऽनुज्ञातस्तदवगम्य नागरलोकेनापि राजानु मत्या स्वकीयस्य स्त्रीजनस्य तथैव कीडनमनुमतं राज्ञाच नगरे समिमिमशब्दमाघोषितं । तद्यथास्तमनोपरि कौमुदीमहोत्सवे प्रवृत्ते यः कश्चित्पुरुषः समुपलभ्यते नगरमध्ये त स्या विज्ञप्तिकः शरीरनिग्रहः क्रियतइत्येवं च व्यवस्थिते सत्येकस्य वणिजः षट् पुत्रास्ते च कौमुदीदिने क्रय विक्रयसंव्यवहारव्यग्रतया ताव स्थितायावत्सवितास्तमुपगतः । तदंतर मेव स्थगितानि च नगर क्षाराणि तेषांच तत्कालात्ययान्न निर्गमनमनूततस्ते जयसंत्रां तानगरमध्यएवात्मानं गोपयित्वा स्थितास्ततोनिष्क्रांते कौमुदीप्रचारे राझा रक्षिकाः स माहूयादिष्टायथा सम्यक् निरूपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषोव्यवस्थित ? इति ।तैरप्यारदिकैः सम्यक निरूपयनिरुपलन्य षड्वणिकूपुत्रवृत्तांतोयथावस्थितएव राज्ञ निवेदितः । राझाप्याझानंगकुपितेन तेषां षण्मामपि वधः समादिष्टस्ततस्तत्पिता पुत्रवधस माकर्णनगुरुशोकविहलोऽकांमापतितकुलदयोनांतलोचनः किं कतव्यतामूढतया गणि
१२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050