Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 1015
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसराः एय नूतैरुत्पन्नैर्दमोनिदिप्तोवधस्त्यक्तः । केन हेतुनेत्याह । सांसारियाइत्यादि पूर्ववत् । याव वसकाये नत्पन्नानां स्थानमेतदधात्यं स्यात् । तेच साप्राणानच्यंते त्रसायप्युच्यते । ते महाकायाश्चिरस्थितिकाः। ते त्रसाबहवोयैःश्रामस्य तु प्रत्याख्यातं नवति । नवदनिप्रा येण सर्वस्थावराणां त्रसत्वेनोत्पत्तेः । तेऽल्पतरकाः यैः श्रावस्याप्रत्याख्यानं नवति । थ ल्पशब्दोनाववाचकः। न संत्येव त्वदनिप्रायेण ते जीवाः येषु अप्रत्याख्यानमिति । एवं सेत स्य श्राइस्य महतस्त्रसकायापशांतस्य विरतस्य सुप्रत्याख्यानं स्यादिति । एवंसति य यूयं वदथान्योवा वदति यन्नास्त्यसौ पर्यायइत्यादि सुगमं यावलोणेयानएनवइत्ति ॥१३॥ ॥ टीका-एवमुदकेनानिहिते सति तदन्युपगमेनैव गौतमस्वामी दूषयितुमाह । (स वायमित्यादि ) सदाचं वादं वा तमुदकं पेढालपुत्रं गौतमस्वाम्येवमवादीत् । तद्यथा नो खल्वायुष्मन्नुदकास्माकमित्येतन्मगधदेशे धागोपालांगनादि प्रसि संस्कृतमेवोच्चार्यते त दिहापि तथैवोच्चारितमिति। तदेवमस्माकं संबंधिना वक्तव्येन नैतदशोननं किं तर्हि युष्मा कमेवानुप्रवादेनैतदशोननं। इदमुक्तं नवत्यस्मक्तव्येनास्य चोद्यस्यानुबानमेव। तथाहि । नैतनूतं न च नवति नापि कदाचिन्नविष्यति यत सर्वेपि स्थावरानिर्लेपतया त्रसत्वं प्रतिपद्यते स्थावराणामानंत्यात्रसानां चासंख्येयत्वेन तदाधारत्वानुपपत्तेरित्यनिप्रायः । तथा सायपि सर्वे न स्थावरत्वं प्रतिपन्नान प्रतिपत्स्यते । इदमुक्तं नवति । यद्यपि विवदितकालवर्तिनस्वसाः कालपर्यायेण स्थावरकायत्वेन यास्यंति तथा च परंपरापर त्रसोत्पत्त्या त्रसजात्यनुजेदान्न कदाचिदपि त्रसकायशून्यः संसारोनवतीति । तदेव मस्मन्मतेन चोद्यानुबानमेवान्युपगम्यच नवदीयं पदं युष्मदच्युपगमेनैव परिहियते तदेव परानिप्रायेण परिहरतस्तस्यासौ पर्यायः। सचायं नवदनिप्रायेण यदा सर्वेपि स्थावरास्त्रसत्वं प्रतिपद्यते यस्मिन्पर्यायेऽवस्थाविशेषे श्रमणोपासकस्य कृतप्राणा तिपातनिवृत्तेः सतःत्रसत्वेन च नवदन्युपगमेन सर्वप्राणिनामुत्पत्तेः। तैश्च सर्वप्राणिनिस्त्र सत्वेन नूतैरुत्पन्नैः करणनूतैस्तेषु वा विषयनतेषु दंमोनिक्षिप्तः परित्यक्तः । इदमुक्तं नव ति । यदा सर्वेपि स्थावराः नवदनिप्रायेण त्रसत्वेनोत्पद्यते तदा सर्वप्राणिविषयं प्रत्या ख्यानं श्रमणोपासकस्य नवतीति । एतदेव प्रश्नपूर्वकं दर्शयितुमाह । (कस्सणंहेनमित्या दि) सुगमं । यावत्रसकाये समुत्पन्नानां स्थानमेतदघात्यमघाताई तत्र विरतिसनावादि त्यनिप्रायः । तेच सानारकतिर्यरामरनाजः सामान्यसंझया प्राणिनोप्यनिधीयते त था विशेषसंझया नयचलनोपेतत्वाबसायप्युच्यते । तथा महान् कायः शरीरं येषां ते महाकायाः वैक्रियशरीरस्य योजनलप्रमाणत्वादिति । तथा चिरस्थितिकायाः त्रयस्त्रिंश सागरोपमपरिमाणत्वानवस्थितेस्तथा ते प्राणिनस्त्रसाबद्तमानयिष्ठायैः श्रमणोपास Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050