Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 1008
________________ (ए वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. तविधयाविधेयविशेषोराजानमुपस्थितोऽवादीच गजदया गिरा यथा मा कथादेवास्माकं कु लक्ष्यं गृह्यतामिदमस्मदीयं कुलकमायातं स्वनुजोपार्जितं प्रनूतं इविणजातं मुच्यतां मु च्यताममी षट् पुत्राः क्रियतामयमस्माकमनुग्रहति । एवमनिहितोराजा त६चनमाक ये पुनरपि सविशेषमादिदेश असावपि वणिक्सर्वथाशंकी सर्वमोचनान निप्रायं राजानम वेत्य पंचानां मोचनं याचितवान् तानप्यसौ राजा नमोक्तुमनाइत्येवमनिगम्य चतुर्मोच नक ते सादरं विज्ञप्तवांस्तं तयापि राजा तमनादृत्य कुपितवदनएव स्थितस्ततस्त्रयाणां वि मोचने कृतादरस्त त्पिताऽनूत् तानप्यमुंचंतं राजानं ज्ञात्वा गणितस्वापराधोध्योर्मोचनं प्रार्थितवांस्तथाप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतोराजानमेवं विज्ञप्त वांस्तद्यथा देवाऽकांमएवास्माकं कुलक्ष्यः समुपस्थितः तस्माच नवंतएव त्राणायालम तः क्रियतामेकमत्पुत्र विमोचनेन प्रसादति जणित्वा पादयोः सपौरमहत्तमः पतितोरा झापि संजातानुकंपेन मुक्तस्तदेकोज्येष्ठपुत्रशति । तदेवमस्य दृष्टांतस्य दार्टीतिकयोजनेयं । तद्यथा साधुनान्युपगतसम्यग्दर्शनमवगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोप्यशक्तितया यदा न सर्वप्राणातिपातविरतिं प्रतिपद्यते यथाऽसौ राजा वणिजोत्य र्थ विलपितोपि न षडपि पुत्रान मुमुक्षति नापि पंचचतुस्विक्षिःसंख्यान पुत्रानिति । ततएक विमोदणेनात्मानं कृतार्थमिव मन्यमानः स्थितोसावेवं साधोरपि श्रावकस्य यथाशक्तिव्रतं गृप्तहतस्तदनुरूपमेवाणुव्रतदानमविरुक्षमिति यथाच तस्य वणिजोन शेषपुत्रवधानुमिति श्योप्यस्त्येवं साधोरपि न शेषप्राणिवधानुमिति प्रत्ययजनितःकर्मबंधोनवति किं तर्हि? य देव व्रतं गृहीत्वा यानेव सत्वान् बादरान संकल्पजप्राणिवधनिवृत्त्या रक्षति तन्निमित्तः कु शलानुबंधएवेत्येतत्सूत्रेणैव दर्शयितुमाह । (तसेहिमित्यादि) त्रस्यंतीति त्रसादीडियादय स्तेन्यः सकाशान्निधाय निहाय वा परित्यज्येति यावत् दंमयतीति दमस्तं परित्यज्य त्रसेषु प्राणातिपातविरतिं गृहीत्वेत्यर्थस्तदपि च त्रसप्राणातिपातविरमणव्रतं तेषां देश विरतानां कुशलहेतुत्वात्कुशलमेव नवति ॥ १० ॥ तसावि वुच्चंति तसा तससंनारकडणं कम्मुणा लामंचणं अप्नु वगयं नव तसाम्यंचणं पलिरकीणं नव तसकायहिश्या ते तन आनयं विप्पजहंति ते तन आग्यं विष्पजदित्ता थावरत्ता ए पञ्चायति थावरावि बुच्चंति थावरा थावरसंनारकडेणं कम्मु णा णामंचणं अनुवगयं नव थावरा आनयंचणं पलिरकी णं नव थावरकायश्यिा त आनयं विप्पजति त आ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050