Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
एन्
द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे सप्तमाध्ययनं
अर्थ - हवे वादसहित उदयपेढालपुत्र, नगवंत श्रीगौतम प्रत्ये बोल्या के, घहो घायुष्यमन् गौतम ! ते कोइ पर्याय नथी के, जेणें कररी श्रमणोपासक श्रावकनें एक प्रा यातिपात विरति विषयिक दंमनो त्याग कस्यो जाय. ते केवा हेतुथी ? ए कारण देखाडे बे. संसारी प्राणी परस्पर मांहो मांहे गतिना करनारबे. स्थावरप्राणी त्रस पण उपजे, यने सप्राणी पण स्थावर पणे उपजे. दवे वली विशेष कहे. स्थावर काय farar at तावता स्थावरकायनुं त्र्यायुष्य त्यागी सर्व त्रसकाय पणे उपजे, पाउल कोइ स्थावर रहे नहीं, तथा वली सकाय थकी मूकाता एतावता सकायनुं यायुष्य त्यागीनें सर्व, स्थावरकाय मांहे उपजे, पाउल कोइ त्रस रहे नहीं, तेवारे ते श्रावकनें स्थावर मांहे उत्पन्न त्रसनुं स्थानक हलाएं, ए व्रतजंग थयो ॥ १२ ॥
॥ दीपिका - पुनरुदकः प्राह । सवादमुदको गौतममवादीत् । हे गौतम ! नास्ति सक चित्पर्यायः यस्मिन्ने प्राणातिपात विरमणेपि श्रमणोपासकस्य दंगोवधोनिक्षिप्तः परि त्यक्तः स्यात् । कोर्थः । श्रादेन त्रसमुद्दिश्य प्रत्याख्यानं कृतं । संसारिणा वान्योन्यगमन संनवासाः सर्वेपि स्थावरत्वं प्राप्तास्तदा त्रसानामनावान्निर्विषयं प्रत्याख्यानमित्यर्थः । (क सति) केन हेतुना इदमुच्यते सांसारिकाः खलु प्राणाः स्थावरास्त्रसतया त्रसाध्यपि स्थावरतया प्रत्यायांति स्थावर कायादिप्रमुच्यमानाः स्वायुषा सर्वे निरवशेषकास्त्र सकाये समुत्पद्यते सकायादपि तदायुषा मुच्यमानाः सर्वे स्थावरकाये समुत्पद्यते तेषां त्रसा न स्थावर कायोत्पन्नानां स्थानमेतद्घात्यं । यथा केनचित्प्रतिज्ञातं मया नगर निवासी न हंतव्यः तच्च न ६ सितं नगरं ततो निर्विषयं प्रत्याख्यानं । एवमत्रापि त्रसानामनावान्नि विषयत्वमिति ॥ १२ ॥
॥ टीका - पुनरप्यन्ययोदकः पूर्वपकुमारचयितुमाह । ( सवार्यचद् एइत्यादि) साचं सवादं वोदकः पेढालपुत्रोजगवंतं गौतममेवमवादीत् । तद्यथाऽयुष्मन् गौतम ! नास्त्य सौ क श्चित्पर्यायोयस्मिन्नेक प्राणातिपात विरमणेपि श्रमणोपासकस्य विशिष्टविषयामेव प्राणा तिपात निवृत्तिं कुर्वतोदमः प्राप्युपमर्दनरूपो निचिप्तपूर्वः परित्यक्तपूर्वोभवति । इदमु तं नवति । श्रावके सपर्यायमेकमुद्दिश्य प्राणातिपात विरतित्रतं गृहीतं संसारिणां च परस्परगमनसंनवात्तेच त्रसाः सर्वेपि किल स्थावरत्वमुपगतास्ततश्च त्रसानावान्निर्विषयं य प्रत्याख्यानमिति । एतदेव प्रश्नपूर्वकं संदर्शयितुमाह । (कस्सांतंहेन मित्यादि) एामिति वा क्या करे । कस्य हेतोरिदमभिधीयते केन हेतुनेत्यर्थः । सांसारिकाः प्राणाः परस्परसंसरण शीलायतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायांति त्रसाध्यपि स्थावरतया प्रत्या
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050