Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे सप्तमाध्ययनं .
त्रस,
नागरिक बाहिर यारामनें विषे बेठेलाने विणाशतां व्रतजंग थाय? ए दृष्टांत खंहीं स्थावरने दें मलतो नयी केमके, ते नागरिक पुरुष जो बाहेर धारामादि कने विषे स्थित होय तो पण, तेनुं नागरिक पणु गुं जतुं रयुं ? त्यां पण ते नागरिक तेज प्रकारेंबे. तेहिज वर्णेबे, तेहिज परिणामेबे, ए दृष्टांत पर्यायें त्रसनें मजे नही, एवं जाणी, तमे युक्त बोलोबो ॥ ११ ॥
go
I
|| दीपिका - सापि हींदियादयोपि साच्यंते सास्त्रस संचारकृतेन कर्मणा । संजारोनाम कर्मणोऽवश्यं विपाकानुनवेन वेदनं । तच्च सनाम प्रत्येकनाम इत्या दिकं सत्वेन संबद्धं यदायुष्कं उदयप्राप्तं स्यात्तदा त्रसनामादिकर्मणा साउच्यते । त्र सायुर्यदा कीणं स्यात्रसकाय स्थितिश्च क्षीणा स्यात् साच जघन्येनांतर्मुहूर्त उत्कृष्टतः सातिरेकसहस्र ६ यसागरमानास्ततस्ते त्रसायुस्त्यजंति अन्यान्यपि तत्सहचरकर्माणि त्यक्त्वा स्थावरत्वेन प्रत्यायांति । स्थावराच्यपि तथैव कर्मणा स्थावरत्वेनोत्पद्यते एवंस ति स्थावरकायं प्रतः श्राद्धस्य कथं स्थूलप्राणातिपात निवृत्तित्रतनंगइति । किंच ( याव रामानंति) यदा स्थावरायुष्कमपि दीपं स्यात्तथा स्थावर काय स्थितिश्च सा जघन्येनांतर्मु हूर्त उत्कृष्टतोनंतकालमसंख्येयाः पुजलपरावर्ताः । ततस्ते स्वायुः परित्यज्य नूयः पुनर पिपरलोकतया स्थावर काय स्थितेरनावात्सामर्थ्याच्त्रसत्वेन प्रत्यायांति ते त्रसाः प्राणायप्यु यंत्राच्यं । महाकायास्ते योजनल प्रमाणशरीर विकुर्वणात् चिरस्थितिका स्ते नवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरायुष्कनावात् । ततस्त्रसनिवृत्तिरेव श्रादेन कृता न तु स्थावराणां । नागरिकदृष्टांतोप्ययुक्तः । नागरिकोन दंतव्यइति प्रतिज्ञां कृत्वा बहिः स्थितं तमेव पर्यायापन्नं नतोव्रतजंगइति त्वत्पक्षः । सचायुक्तोयोहि नगरधर्मैरुपेतः स बहिःस्थो पि नागरिक एवातः पर्यायापन्नइति विशेषणमयुक्तं । सर्वथा नगरधर्मत्यागेतु तमेवेति नो पद्यते । सचान्यएवेति तथा त्रसत्वत्यागाद्यदा स्थावरत्वं प्राप्तस्तदान्यएवायमिति तं न तोन व्रतजंगः ॥ ११ ॥
'
॥ टीका - यच्च प्रागनिहितं तद्यथा तमेव त्रसं स्थावरपर्यायापन्नं नागरिकमिव बहिः स्थं व्यापादयतोऽवश्यंभावी व्रतनंगइत्येतत् परिहर्तुकामत्र्याह । ( तसावीत्यादि ) त्रसा पिडियादयोपि स्वसंचारकृतेन कर्मणा नवंति । संजारोनामावश्यतया कर्मणो विपा कानुनवने वेदनं । तच्चेह त्रसनाम प्रत्येकनामेत्यादिकं नामकर्मान्युपगतं नवति त्रसत्वेन य परिबन्धमायुष्कं तद्यदोदयप्रातं नवति तदा ससंचारकृतेन कर्मणा साइति व्यपदि इयं न तदा कथंचित्स्थावरत्वव्यपदेशोयदाच तदायुः परिक्षीणं नवति । मिति वाक्य
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050