Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 1011
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग इसराः G 1 लंकारे । काय स्थितिकं च कर्म यदा परिक्षीणं नवति तच्च जघन्यतोंतर्मुहूर्तमुत्कृष्टतः सातिरेकसहस्र ६यसागरोपमपरिमाणं तदा ततस्त्रसकाय स्थितेरभावात्तदायुष्कं ते परि त्यजत्यपरास्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरत्वेनोदयं यांति । इत्येवंच व्यवस्थिते कथं स्थावरकायं व्यापादयतोगृहीतत्रसकायप्राणातिपातनिवृत्तः श्रावकस्य व्रत गइति । किंचान्यत् (यावरायान्यंचलमित्यादि) यदा तदपि स्थावरायुष्कं परिक्षीणं नव ति तथा स्थावर काय स्थितिश्च सा जघन्यतोंतर्मुहूर्तमुत्कृष्टतोऽनंतकालमसंख्येयाः पुजलप रावतइति ततस्तत्काय स्थितेरभावात्तदायुष्कं परित्यज्य नूयः पुनरपि पारलौकिकत्वेन स्थावर काय स्थितेरभावात् त्रसत्वेन सामर्थ्यात्प्रत्यायांति । तेषांच त्रसानामन्वर्थितान्यनि धानान्यनिधातुमाह । ( तेपाणावीत्यादि ) ते त्रससंचारकृतेन कर्मणा समुत्पन्नाः संतः सामान्यसंज्ञया प्राणायप्युच्यं ते । तथा विशेषतस्त्रसनयचलन योरिति धात्वर्थानुगमानयच जनान्यामुपेतास्त्र सायप्युच्यंते तथा महान् कायोयेषां ते महाकायाः योजनल प्रमा शरीर विकुर्वणात्तथा चिरस्थितिकाय प्युच्यते । नवस्थित्यपेक्ष्या त्रयस्त्रिंशत्सागरोपमायु ष्कसद्भावात्ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं नतु स्थावर कायत्वेन व्यवस्थितानामपीति । यस्तु नागरिकदृष्टांतोजवतोपन्यस्तोऽसावपि दृष्टांतदाष्टतिकयोरसा म्यात्केवलं नवतोनुपासितगुरुकुलवा सित्वमाविष्करोति । तथाहि । नगरधर्मैरुपयुक्तो नागरिकः सच मया न हंतव्यइति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहिः स्थितं पर्यायानं तदा तस्य किल व्रतजंगइति नवतः पचइति । सच न घटते । यतोयोहि न गरधर्मैरुपेतः सबहिस्थोपि नागरिक एवातः पर्यायापन्नइत्येतद्विशेषणं नोपपद्यते यथ सामस्त्येन परित्यज्य नगरधर्म नासौ वर्तते यतस्तमेवेत्येतद्विशेषणं नोपपद्यते तदेवम त्रसः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्याय परित्यागा पर्यायान्नत्वाच्च सएवासौ न नवति तद्यया नागरिकः पद्भ्यां प्रविष्टस्तर्मापेतत्वा पूर्वधर्म परित्यागाच्च नागरिक एवासौ न नवतीति ॥ ११ ॥ सवायं नदए पेढालपुत्ते जयवं गोयमं एवं वयासी प्रानसंतो गोमा चि से के परियाए जसं समणोवासगस्स एगपाणा तिवायविर एवि दंमे निकित्ते कस्सणं तं देवं सांसारिया खलु पा पायावरावि पाणा तसत्ताए पच्चायंति तसावि पाला थावर त्ता पच्चायंति यावर कायान विप्पमुच्चमाणा सवे तसकायंसि नववति तसकायान विष्पमुच्चमा सबै थावरकायंसि नवव ति तेसिंचणं यावर कायंसि नववन्नाणं ठगणमेयं धत्तं ॥ १२ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050