________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. एy लसत्वान् संकल्पवधनिवृत्तोरदति श्रादः। तन्निमित्तं कुशलानुबंधएवेत्याह । (तसे हिं) त्रसेन्योदंम हिंसां त्यक्त्वा यावदिरमति तावत्तस्य कुशलं पुण्यमेवेति ॥ १० ॥
॥ टीका-यच नवतास्माकं प्राग्दोषोनावनमकारि तद्यथा त्रसानां वधनिवृत्तौ तद न्येषां वधानुमतिः स्यात् साधोस्तथासूतशब्दानुपादानेनांतरमेव त्रसं स्थावरपर्यायापन्नं व्यापादयतोव्रतनंगश्त्यैतत्कुचोद्यजातं परिहतुकामयाह । (नगवंचणमित्यादि) एमि ति वाक्यालंकारे। नगवान्गौतमस्वामी चशब्दः पुनः शब्दार्थे । पुनराह ! तद्यथा । संति वि यंते एके केचन लघुकर्माणोमनुष्याः प्रव्रज्यां कर्तुमसमर्थास्त क्ष्यतिरेकेणैव धर्म चिकीर्ष वस्तेषां चैवमध्यवसायिनां साधोधर्मोपदेशप्रवणस्यायतइदमुक्तपूर्व नवति । तद्यथा। जो साधो ! न खलु वयं शक्नुमोमुंमानवितुं प्रव्रज्यां ग्रहीतुमगारागृहादनागारतां साधुनावं प्र तिपत्तुं वयं त्वानुपूर्येण क्रमशोगोत्रस्येति गां त्रायइति गोत्रं साधुत्वं तस्य साधुनावस्य पर्यायेण परिपाल्यात्मानमनुश्लेषयिष्यामः।इदमुक्तं नवति । पूर्व देश विरतिरूपतया श्रा वकधर्म गृहस्थयोग्यमनिंद्यमनुपालयामस्ततोनुक्रमेण पश्चात्त्रमणधर्ममिति । ततएवं ते सं ख्यां व्यवस्थां श्रावयंति प्रत्याख्यानं कुर्वतः प्रकाशयंति । तद्यथा । नान्यत्रानियोगेन । सचानियोगोगणानियोगोबलानियोगोदेवतानियोगोगुरुनिग्रहश्चेत्येवमा दिनानियोगेन व्या पादयतोपि त्रसं न व्रतनंगः। तथा गृहपतिचोर विमोदपतयेत्यस्यायमर्थः । कस्यचित्र हपतेः षट् पुत्रास्तैश्च सत्यपि पितृपितामहकमायाते महति वित्ते तथाविधकर्मोदयाज्ञ जकुलनांमागारे चौर्यमकारि राजपुरुषैश्च नवितव्यतानियोगेन गृहीतास्ते इत्येके । परे त्वन्यथा व्याचदते । तद्यथा। रत्नपुरे नगरे रत्नशेखरोनाम राजा तेन च परितुष्टेन रत्न मालायमहिषीप्रमुखांतःपुरस्य कौमुदीप्रचारोऽनुज्ञातस्तदवगम्य नागरलोकेनापि राजानु मत्या स्वकीयस्य स्त्रीजनस्य तथैव कीडनमनुमतं राज्ञाच नगरे समिमिमशब्दमाघोषितं । तद्यथास्तमनोपरि कौमुदीमहोत्सवे प्रवृत्ते यः कश्चित्पुरुषः समुपलभ्यते नगरमध्ये त स्या विज्ञप्तिकः शरीरनिग्रहः क्रियतइत्येवं च व्यवस्थिते सत्येकस्य वणिजः षट् पुत्रास्ते च कौमुदीदिने क्रय विक्रयसंव्यवहारव्यग्रतया ताव स्थितायावत्सवितास्तमुपगतः । तदंतर मेव स्थगितानि च नगर क्षाराणि तेषांच तत्कालात्ययान्न निर्गमनमनूततस्ते जयसंत्रां तानगरमध्यएवात्मानं गोपयित्वा स्थितास्ततोनिष्क्रांते कौमुदीप्रचारे राझा रक्षिकाः स माहूयादिष्टायथा सम्यक् निरूपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषोव्यवस्थित ? इति ।तैरप्यारदिकैः सम्यक निरूपयनिरुपलन्य षड्वणिकूपुत्रवृत्तांतोयथावस्थितएव राज्ञ निवेदितः । राझाप्याझानंगकुपितेन तेषां षण्मामपि वधः समादिष्टस्ततस्तत्पिता पुत्रवधस माकर्णनगुरुशोकविहलोऽकांमापतितकुलदयोनांतलोचनः किं कतव्यतामूढतया गणि
१२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org