Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 974
________________ ए४४ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे षष्टाध्ययनं. अपहसितं वा कुर्यात् यत्किंचिदा दद्यात् तथा नास्थिजंतूनां शकटनरं मारयित्वा ब्राह्म णं नोजयेदित्येवमादिका देशना विनमनांसि न रंजयतीत्यतोऽत्यर्थमसमंजस मिव ल क्ष्यते युष्मदर्शन मिति । तदेवमाईककुमारं निराकृतब्राह्मण विवादं जगवदंतिकं गतं दृष्ट्वा एकदंमिनांतराले एवोचुस्तद्यथा नोबाईककुमार! शोननं कृतं नवता यदेते सर्वार नप्रवृत्तागृहस्थाः शब्दादि विषयपरायणाः पिशिताशनेन रासकल्पाविजातयोनिराकता स्तत्सांप्रतमस्मत्सिदांतं शृणु श्रुत्वाचावधारय । तद्यथा सत्वरजस्तमसां साम्यावस्थाप्रक तिः प्रकतेमहांस्ततोहंकारस्तस्माजणश्च षोडशकस्तस्मादपि षोडशकारपंच तन्मात्राणि ते न्यः पंच जूतानि तथा चैतन्यं पुरुषस्य स्वरूपमित्येतत्त्वार्हतैरप्याश्रितमतः पंचविंशतित त्वपरिझानादेव मोदावाप्तिरित्यतोऽस्मत्सिमांतएव श्रेयान्नापरइति ॥ ४५ ॥ तथा न युष्मसिद्धांतोतिदूरेण निद्यतइत्येतदर्शयितुमाह । (उहवीत्यादि ) योयस्मार्मोनव दीयश्चाहतः सननयरूपोपि कथंचित्समानस्तथाहि युष्माकमपि जीवा स्तित्वे सति पुण्य पापबंधमोदसनावोन लोकायतिकानामिव तदनावे प्रवृत्तिर्नापि बौदानामिव सर्वाधा रजूतस्यांतरात्मनएवानावस्तथास्माकमपि पंच यमाय हिंसादयोनवतां च तएव पंचमहा व्रतरूपास्तशियनोइंडिय नियमोप्यावयोस्तुल्यएव तदेवमुनयस्मिन्नपि धर्मे बदुसमाने सम्यगुडानोबितायूयं वयंच तस्मादम सुष्टु स्थिताः पूर्वस्मिन् काले वर्तमाने एष्येच यथा गृहीतप्रतिझानिर्वोढारोन पुनरन्ये यथावतेश्वरयागविधानेन प्रव्रज्यां मुक्तवंतो मुंचंति मो इंति चेति तथाचारप्रधानं शीलमुक्तं यमनियमलणं न फल्गुवल्ककुहकाजीवनरूपमथा नंतरं शानंच मोदांगतयानिहितं तच्च श्रुतज्ञानं केवलाख्यंच यथा स्वमावयोदर्शने प्रसिई तथा संपर्यंते स्वकर्मनिाम्यते प्राणिनोयस्मिन्ससंपरायः संसारस्तस्मिश्चावयोर्न विशे पोस्ति । तथाहि । यया नवतां कारणे कार्य नैकांतेनासत्पद्यते अस्माकमपि तथैव इव्यात्मतया नित्यत्वं नवनिरप्याश्रितमेव तथोत्पाद विनाशावपि युष्मदनिप्रेतावाविर्ना वतिरोनावाश्रयादस्माकमपीति ॥ ४६ ॥ अवत्तरूवं पुरिसं महंतं, सणातणं अकयमवयं च ॥ सवे सु नूतेसु विसवतोसे, चंदोवतारादि समत्तरूवे ॥४७॥ एवं ण मिति ण संसरंती, ए मादणाखत्तिय वेसयस्सा॥ कीडाय परकीय सरीसिवाय नराय सवे तद देवलोए॥ ४ ॥ अर्थ-वली एक दंमिज कहेले. (पुरिसं के० ) पुरुष शब्दें जीव तेने जे रीतें तमें जाणोडो, ते रीतें अमें पण जाणियें बैयें. (अवत्तरूवं के०) आत्मा अव्यक्तरूप, कर चरणादिक जे अवयव तेणें करी लख्योनजाय ते कारण माटें अव्यक्तरूपले Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050