Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 983
________________ राय धनपतसिंघ बादापुरका जैनागम संग्रह नाग उसरा. ५३ त्मानं परेषां चाहितास्ते पुरुषाः। बहुवचनमार्षत्वान्न । तादृशाः केवलिनोनवंति तथा ह्येक स्य प्राणिनः संवत्सरेणापि घाते येन्ये पिशिताश्रितास्तत्संस्कारेच क्रियमाणे स्थावरजं गमाविनाशमुपयांति ते तैः प्राणिवधोपदेष्ट्रनिर्न दृष्टाः। नच तैनिरवद्योपायोमाधुकर्या व त्या योनवति सदृष्टोतस्तेन केवलमकेवलिनोविशिष्ट विवेकरहिताश्चेति । तदेवं हस्तिताप सान्निराकृत्य नगवदंतिकं गतमाईककुमारं महता कलकलेन लोकेनानिष्ट्रयमानं तं समुप लन्य अनिनवं गृहीतः संपूर्णलदाणसंपूर्णाहस्ती समुत्पन्नस्तथा विधविवेकोचितं यत् य थाईकुमारोयमपकताशेषतार्थिको निष्प्रत्यूहं सर्वज्ञपादपद्मांतिकं वंदनाय व्रजति तथाहम पियद्यप्यपगताशेषबंधनः स्यां ततएनं महापुरुषमाईककुमारं प्रतिबुतस्करपंचशतोपेतं त था प्रतिबोधितानेकवादिगणसमन्वितं परमया नक्त्यैतदंतिकं गत्वा वंदामीत्येवं यावद सौ हस्ती कत्यसंकल्पस्तावबटबटदिति त्रुटितसमस्तबंधनः सन्नाईककुमारानिमुखं प्रदत्त कर्णतालस्तथोर्ध्वप्रसारितदीर्वकरः प्रधावितस्तदनंतरं लोकेन कृतहाहारवगर्नकलकलेन प्रत्कृतं यथा धिक कष्टं हतोयमाईककुमारोमहर्षिर्महापुरुषस्तदेवं प्रलपंतोलोकाश्तश्चेत श्व प्रपलायमानाः। असावपि वनहस्ती समागत्याईककुमारसमीपं नक्तिसंचमावनतायना गोत्तमांगोनिस्तकर्णताल स्त्रिःप्रदक्षिणीकृत्य निहितधरणीतलदंतायनागः स्टष्टकरायतच रणयुगलः सुप्रणिहतमनाः प्रणिपत्य महर्षिवनानिमुखं ययाविति । तदेवमाईककुमार तपोनुनावाइंधनोन्मुखं महागजमुपलन्य सपौरजनपदः श्रेणिकराजस्तमाईककुमारं म हर्षि तत्तपःप्रनावं चानिनंद्यानिवंद्य च प्रोवाच जगवन्नाश्चर्यमिदं यदसौ वनहस्ती ताह ग्विधावस्त्रोद्यावृंखलाबंधनायुष्मत्तपःप्रनावान्मुक्तश्त्येतदतिकुष्करमित्येवमनिहिते या ईकुमारःप्रत्याह । जो श्रेणिक महाराज! नैतपुष्करं यदसौ वनहस्तीबंधनान्मुक्तोपि त्वेत दुष्करं यत्स्नेहपाशमोचनं एतच्च प्राङियुक्तिगाथया प्रदर्शितं । साचेयं । “ग छक्करं वारणपा समोयणं, गयस्स मत्तस्स वर्णमि रायं।जहा नवत्तावलिएण तंतुणा,सुक्करमे पडिहाइम्रो यणं ॥१॥ एवमाईककुमारेण राजानं प्रतिबोध्य तीर्थकरांतिकं गत्वाऽनिवंद्य च नगवंतं नक्तिनरनिरासांचके नगवानपि तानि पंचापि शतानि प्रव्राज्य तनिष्यत्वेनोपनिन्य इति ॥ ५५ ॥ सांप्रतं समस्ताध्ययनार्थोपसंहारार्थाह । (बुदस्सेत्यादि ) बुझोऽवगत तत्वः सर्वज्ञोवीरवईनस्वामी तस्याझ्या तदागमेन इमं समाधि समर्मावाप्तिलक्षणं अ वाप्यास्मिंश्च समाधौ सुष्टु स्थित्वा मनोवाकायैश्च प्रणिहतेंशियोन मिथ्याष्टिमनुमन्यते केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन न विधत्ते सएवंनूतधात्मनः परेषांच त्राण शीलस्तायी वा गमनशीलोमोदं प्रति सएवंनतस्तरीतुमतिलंध्य समुइमिव उस्तरं महानवौ घं मोक्षार्थमादीयतइत्यादानं सम्यग्दर्शनकानचारित्ररूपं तदिद्यते यस्यासावादानवान साधुः सच सम्यग्दर्शनेन सता परतीर्थिकतपःसमृधादिदर्शनेन मौनीज्ञादर्शनान्न प्रच्यव १२० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050