Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 1002
________________ ‍ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे सप्तमाध्ययनं. नापि प्राणातिपातनिवृत्तौ कतायामपरपर्यायापन्नं प्राणिनं व्यापादयतोव्रतचंगोनवति त तश्व न कस्यचिदपि सम्यग्व्रतपालनं स्यादित्येवमाख्यातमनूतदोषोनावनं नवंतोददति । यदपि नवनिर्वर्तमानकालं विशेषणत्वेन किलायं नूतशब्द उपादीयतेऽसावपि व्यामोहाय केवलमुपतिष्ठते । तथाहि । नूतशब्दोयमुपमाने वर्तते । तद्यथा देवलोकनूतं नगरमिदं न देवलोकएव तथापि त्रसनूतानां ससदृशानामेव प्राणातिपातनिवृत्तिः कृता स्यान्न सानामित्यथ तादर्थ्ये नूतशब्दोयं यथा शीतीभूतमुदकं शीतमित्यर्थः । एवं सनू तास्त्रसत्वं प्राप्तास्तथा च सति त्रसशब्देनैव गतार्थत्वात्पौनरुक्त्यं स्यादथैवमपि स्थिते नूत शब्दोपादानं क्रियते तथा च सत्यतिप्रसंगः स्यात् । तथाहि । हीरनूत विकृतेः प्रत्याख्यानं करोम्येवं घृतनूतं मे ददस्वैवं घटनूतः पटनूतइत्येवमादावप्यायोज्यमिति ॥ ८ ॥ सवायं नदए पेढालपुत्ते नगवं गोयमं एवं वयासी कयरे खलु ते संतो गोयमा तुने वयह तसपाणा तसा न अन्नदा सवा यं भगवं गोयमे नदयं पेढालपुत्तं एवं वयासी आनसंतो नदगा जे तुने वयद तसनूता पाणा तसा ते वयं वयामो तसा पाणा जे वयं वयामो तसा पाणा ते तुने वयह तसनूया पाणा एए संति sवेक्षणातुल्ला एगडा किमानसो इमे ने सुप्पणीयतराए नव इतसनूया पाणा तसा इमे ने डुप्पणीयतराए नवइ तसा पाणा तसा ततो गमानसो पडिकोसद एवं अनिणंदद अयंपि नेदो से णो प्रान नवइ ॥ ए ॥ अर्थ- हवे वाद सहित नदकपेढाल पुत्र, जगवंत श्री गौतमस्वामि प्रत्यें बोल्यो के, हो घायुष्यमन् गौतम ! ( तुझे के०) तमे ( कयरे के ० ) प्राणीनें केवा (वयह के०) कहोबो ? ए टले (तसपपासा के ० ) त्रसप्राणीज जे होय तेनेंज त्रस कहोबो ( खान के ० ) अथ ar (अन्ना के ० ) कोइ बीजे प्रकारें कहोठो ? एम पुढचा थका जगवंत श्री गौतमस्वामी वादसहित उदयपेढाल पुत्र प्रत्यें बोल्या के, अहो श्रायुष्यमन् उदक ! जे तमें कहो ढोके, सनूत प्राणी त्रस एटले प्रतीत घनें अनागतनो निषेध करी, तमें वर्त्तमान काजज लीधो, ए कारण माटें जेनें तमें त्रसनूतप्राणी त्रस कहोटो, तेनें घमे सप्राणी त्रस कहियें यें, (एएसं तिडवेठाणातुना के० ) ए वे स्थानक प्रमारी तमारी वक्तव्य तायें परमार्थतो, ( एगहा के०) एकार्थ एटले सरखांजले, एमां अर्थ नेद कांही नयी (किमाचसोइमेने सुप्प एीयतराएजवइ के० ) तो केवी रीतें हो यायुष्यमन् ! ए तमारो Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050