Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ए७३ पद सुप्रणीत एटले रूडो एम अमे केम जाणियें ? त्रसनूतप्राणी त्रस, ए तमारो पक्ष जे, अनें त्रसप्राणी त्रस ए अमारो पदळे, तो ते अमारो पद केवी रीतें सुप्रणीत ए टले माठो थाय? त्रसप्राणी त्रस, एम एकार्थ वर्तमान ए शब्दनो तमनें केवो व्यामो ह उपनो? जे, (ततोएगमानसोपडिकोसह के० ) तेमां तमे एक पदनी प्रशंसा क रोबो. एटले स्थापन करोडो (एकंथनिणंदह के) एक पक्ष्नी निंदा करोडो (अयं पिनेदो के०) ए तमारो नेद पगडे, (सेणोणेयानएनव के०) ते न्यायोपपन्न न होय, ए न्यायमार्ग नथी. ॥ ५ ॥
॥ दीपिका-नुदकयाह । उदकोगौतममवादीत् हे वायुष्मन् गौतम ! कतरान्प्राणिनो यूयं वदथ त्रसप्राणिनइति । अथ सहाचं गौतमउदकमवादीत् आयुष्मन्नुदक! यान्प्राणि नोयूयं वदथ त्रसजूतास्त्रसत्वेन वर्तमानानप्येष्यास्तानेव वयं वदामस्त्रसाति । ये या न वयं वदामस्त्रसांस्तान्यूयं वदथ त्रसनूतान् एते ६ स्थाने तुल्ये एकार्थे एव नात्र कश्चिद र्थनेदः। एवं सत्ययं युष्मदीयः पदः किं सूपनीततरोयुक्तियुक्तः त्रसनूताः प्राणाइत्ययंतु पदोःप्रणीततरोऽयुक्तः प्रतिनासते कोयं व्यामोहोचवतां येन शब्दनेदादिकं पक्षमाको शथ दितीयं त्वनिनंदथ । इत्ययमेवांगीकारोजवतां नो नैयायिकोन न्यायोपपन्नः उ जयोरपि पक्ष्योस्तुल्यत्वात् ॥ ५ ॥
॥ टीका-तदेवं निरस्ते नतशब्द सत्युदकाह । (सवायंउदएइत्यादि) सहाचं स वादं चोदकः पेढालपुत्रोनगवंतं गौतममेवमवादीत् । तद्यथा। हे थायुष्मन् गौतम! कतरा प्राणिनोयूयं वदथ त्रसनूतास्त्रसत्वेनाविजूताः प्राणिनस्तएव त्रसाः प्राणाश्त्युतान्यथे त्येवं दृष्टोनगवान् गौतमस्तमुदकं साचं पेढालपुत्रमेवमवादीत् । तद्यथा । वायुष्मन्नुद क! यान्प्राणिनोयूयं वदथ त्रसनूतास्त्रसत्वेनाविताः प्राणिनोनातीतानाप्येष्याः किंतु ? वर्तमानकालएव त्रसाः प्राणाति तानेव वयं वदामस्त्रसास्वसत्वं प्राप्तास्तत्कालवर्तिनएव त्रसाः प्राणाइति । एतदेव व्यत्ययेन बिनणिपुराह । (जेवयमित्यादि ) यान्वयं वदाम स्त्रसाएवप्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ त्रसनूताएवप्राणास्त्रसाः प्राणाः एवंच व्यवस्थिते एते अनंतरोक्ते हे अपि स्थाने एकार्थे तुल्ये नवतोनह्यत्रार्थनेदः कश्चिदस्त्य न्यशब्दनेदादित्येवं व्यवस्थिते किमायुष्मन् ! युष्माकमयं पदः सुष्टु प्रणीततरोयुक्तियुक्तः प्रतिनासते । तद्यथा । त्रसनूताएव प्राणास्त्रसनूताः प्राणाश्त्ययं पदोःप्रणीततरोनव ति प्रतिनासते नवतां । तद्यथा । त्रसाएव प्राणास्त्रसाः प्राणाः संति चैकार्थत्वेन नवतां कोयं व्यामोहोयेन शब्दनेदमाश्रित्यातएकं पदमाकोशथ वितीयं त्वनिनंदथ इति । तद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050