Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

Previous | Next

Page 993
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ए६३ जनें कहो. ( सवार्यनगवंगोयमेउदयपेढालपुत्तएवंवयासी के० ) हवे नगवंत श्री गौत मस्वामी वादसहित उदकपेढालपुत्र प्रत्यें एवं बोल्या के, (अवियाश्यानसोसोचानिस म्मजाणिस्सामो के०) अपि संनावनायें अहो आयुष्यमन् उदक ? तमारो प्रश्न सां नलीने गुणदोषनी विचारणायें हैयामां सम्यक् रीतें धारण करीनै हुँ जाणीश, तेवी रीतनो प्रश्न यथायोग्य पूडो. (सवायंउदएपेढालपुत्तेनगवंगोयमंएवंवयासी के ) ते वारे ते उदकपेढालपुत्र, वादसहित या प्रकारे जगवंत श्रीगौतमस्वामी प्रत्ये बोल्या.॥५॥ ॥दीपिका-तस्मिन् वनखंमगृहप्रदेशे नगवान् गौतमोविहरति तस्मिन्नारामे स्थितः। अथ उदकारख्योनिग्रंथः पेढालपुत्रः पार्थापत्यस्य पार्श्व शिष्यस्यापत्यं शिष्यः सच मेदा योगोत्रेण (जेणेवत्ति) यस्यां दिशि गौतमस्तत्रागत्येदं प्राह । थायुष्मन् नो गौतम! अस्ति मम कश्चित्प्रदेशः प्रष्टव्यः तं प्रदेशं मम यथाश्रुतं त्वया यथा दर्शितं श्रीवीरेण त था व्यागृणीहि कथय सचायं नगवान् यदिवा सह वादेन सवादं दृष्टस्तमुदकं पेढाल लघुपुत्रमेवमवादीत् । थपिचायुष्मन्नुदक ! श्रुत्वा त्वदीयं प्रथं निशम्य चावधार्य गुणदोष विचारेण सम्यक् ज्ञास्येहं तऽच्यतां विश्रब्धं त्वया स्वानिप्रायः सचायं ससाचंवा उद कः पेढालपुत्रोगौतममेवमवादीत् ॥ ५ ॥ ॥टीका-तस्मिंश्च वनखमप्रदेशे नगवान् गौतमस्वामी श्रीवर्धमानस्वामिगणधरोवित रति । अथानंतरं जगवान् गौतमस्वामी तस्मिन्नारामे सह साधुनिर्व्यवस्थितोऽथानंतरंण मिति वाक्यालंकारे उदकाख्यो निर्यथः पेढालात्रः पार्थापत्यस्य पार्श्वस्वामिशिष्यस्याप त्यं शिष्यः पार्थापत्यीयः सच मेदार्योगोत्रेण । येनैवेति सप्तम्यर्थे तृतीया । यस्यां दिशि य स्मिन्वा प्रदेशे नगवान श्रीगौतमस्वामी तस्यां दिशि तस्मिन्वा प्रदेशे समागत्येदं वक्ष्यमाणं प्रोवाचेति । यत्र नियुक्तिकारोऽध्ययनोबानं तात्पर्यच गाथया दर्शयितुमाह । “पासावगि जो पुहियाइन यङगोयमं नदगो॥ सावगपुन्ना धम्मं सोउ कहियंमि नवसंता" ॥१॥ (पासावविञ्चत्यादि) पार्श्वनाथ शिष्यनदकानिधानथायेगौतमं दृष्टवान् किं तनावकगतं श्रावकविषयं प्रश्नं तद्यथा नो इंश्नूते साधो ! श्रावकाणुव्रतदाने सति स्थूलप्राणातिपाता दिविषये तदन्येषां सूक्ष्मबादराणां प्राणिनामुपघाते सत्यारंनजनिते तदनुमतिप्रत्ययज नितः कर्मबंधः कस्मान्न नवति ? तथा स्थूलप्राणातिपातादि विषये व्रतिनस्तमेव पर्यायां तरगतं व्यापादयतोनागरिकवधनिवृत्तस्य तमेवं बहिस्थं व्यापादयतश्व तद्वतनंगजनि तः कर्मबंधः कस्मान्न नवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोदणोपमया दत्तवान् तच श्रावकप्रश्नस्यौपम्यं गौतमस्वामिना कथितं श्रुत्वोदकारख्यो निर्यथाउपशांतोपगतसं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050