SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ए६३ जनें कहो. ( सवार्यनगवंगोयमेउदयपेढालपुत्तएवंवयासी के० ) हवे नगवंत श्री गौत मस्वामी वादसहित उदकपेढालपुत्र प्रत्यें एवं बोल्या के, (अवियाश्यानसोसोचानिस म्मजाणिस्सामो के०) अपि संनावनायें अहो आयुष्यमन् उदक ? तमारो प्रश्न सां नलीने गुणदोषनी विचारणायें हैयामां सम्यक् रीतें धारण करीनै हुँ जाणीश, तेवी रीतनो प्रश्न यथायोग्य पूडो. (सवायंउदएपेढालपुत्तेनगवंगोयमंएवंवयासी के ) ते वारे ते उदकपेढालपुत्र, वादसहित या प्रकारे जगवंत श्रीगौतमस्वामी प्रत्ये बोल्या.॥५॥ ॥दीपिका-तस्मिन् वनखंमगृहप्रदेशे नगवान् गौतमोविहरति तस्मिन्नारामे स्थितः। अथ उदकारख्योनिग्रंथः पेढालपुत्रः पार्थापत्यस्य पार्श्व शिष्यस्यापत्यं शिष्यः सच मेदा योगोत्रेण (जेणेवत्ति) यस्यां दिशि गौतमस्तत्रागत्येदं प्राह । थायुष्मन् नो गौतम! अस्ति मम कश्चित्प्रदेशः प्रष्टव्यः तं प्रदेशं मम यथाश्रुतं त्वया यथा दर्शितं श्रीवीरेण त था व्यागृणीहि कथय सचायं नगवान् यदिवा सह वादेन सवादं दृष्टस्तमुदकं पेढाल लघुपुत्रमेवमवादीत् । थपिचायुष्मन्नुदक ! श्रुत्वा त्वदीयं प्रथं निशम्य चावधार्य गुणदोष विचारेण सम्यक् ज्ञास्येहं तऽच्यतां विश्रब्धं त्वया स्वानिप्रायः सचायं ससाचंवा उद कः पेढालपुत्रोगौतममेवमवादीत् ॥ ५ ॥ ॥टीका-तस्मिंश्च वनखमप्रदेशे नगवान् गौतमस्वामी श्रीवर्धमानस्वामिगणधरोवित रति । अथानंतरं जगवान् गौतमस्वामी तस्मिन्नारामे सह साधुनिर्व्यवस्थितोऽथानंतरंण मिति वाक्यालंकारे उदकाख्यो निर्यथः पेढालात्रः पार्थापत्यस्य पार्श्वस्वामिशिष्यस्याप त्यं शिष्यः पार्थापत्यीयः सच मेदार्योगोत्रेण । येनैवेति सप्तम्यर्थे तृतीया । यस्यां दिशि य स्मिन्वा प्रदेशे नगवान श्रीगौतमस्वामी तस्यां दिशि तस्मिन्वा प्रदेशे समागत्येदं वक्ष्यमाणं प्रोवाचेति । यत्र नियुक्तिकारोऽध्ययनोबानं तात्पर्यच गाथया दर्शयितुमाह । “पासावगि जो पुहियाइन यङगोयमं नदगो॥ सावगपुन्ना धम्मं सोउ कहियंमि नवसंता" ॥१॥ (पासावविञ्चत्यादि) पार्श्वनाथ शिष्यनदकानिधानथायेगौतमं दृष्टवान् किं तनावकगतं श्रावकविषयं प्रश्नं तद्यथा नो इंश्नूते साधो ! श्रावकाणुव्रतदाने सति स्थूलप्राणातिपाता दिविषये तदन्येषां सूक्ष्मबादराणां प्राणिनामुपघाते सत्यारंनजनिते तदनुमतिप्रत्ययज नितः कर्मबंधः कस्मान्न नवति ? तथा स्थूलप्राणातिपातादि विषये व्रतिनस्तमेव पर्यायां तरगतं व्यापादयतोनागरिकवधनिवृत्तस्य तमेवं बहिस्थं व्यापादयतश्व तद्वतनंगजनि तः कर्मबंधः कस्मान्न नवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोदणोपमया दत्तवान् तच श्रावकप्रश्नस्यौपम्यं गौतमस्वामिना कथितं श्रुत्वोदकारख्यो निर्यथाउपशांतोपगतसं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy