SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ ए६२ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. व्यानाम गृहोपयुक्तशेषड्व्येण कृता उदकशालासीदनेकस्तनशतसन्निविष्टा प्रासादीया यावत्प्रतिरूपा तस्याश्चोत्तरपूर्व दिग्नागे हस्तियामाख्योवनखमासीत्कृमश्त्यादिवर्णकोवन खंमस्य वाच्यः ॥ ४ ॥ ॥ टीका-तस्य चैवंनूतस्य लेपोपासकस्य गृहपतेः संबंधिनी नालंदायाः पूर्वोत्तरस्य दिशि शेषव्या निधाना गृहोपयुक्त शेषव्येण कृता शेषव्ये तदेवानिधानमस्याउदकश लायाः सैवंतासीदनेकस्तंनशतसन्निविष्टा प्रासादीया दर्शनीयानिरूपाप्रतिरूपेति तस्य श्रोत्तरपूर्वदिग्विनागे दस्तियामाख्योवनखमबासीकमावनासइत्यादिवर्णकः ॥ ४ ॥ तम्सिचणं गिदपदेसंमि नगवं गोयमे विहर नगवंचणं अ हे आरामंसि अहेणं गदए पेढालपुत्ते नगवं पासावविजे नि यंठे मेयले गोत्तेणं जेणेव जगवं गोयमे तेणेव ग्यागन इन्वागबत्ता नगवं गोयमं एवं वयासी आनसंतो गोयमा अनि खलु से केश पदे से पुछियत्वे तंचमे आनसो अदास्यं अहादरिसियंमे वियागरेदि सवायं नगवं गोयमे उदय पे ढालपुत्तं एवं वयासी अवियाइ आसो सोच्चा निसम्म जा हिस्सामो सवायं उदए पेढालपुत्ते नगवं गोयम एवं वयासी ॥५॥ अर्थ-हवे (तस्सिंचणंगिहपदेसंमिनगवंगोयमे विहर के० ) ते वनखंझ गृहप्रदेशनें विषे जगवंत श्री गौतमस्वामी विचरे. (जगवंचरांबदेवारामंसि के) जगवंत श्रीगौत मस्वामी साधुना परिवार सहित आराम हेवल रह्या. (अहेणं के०) अथ हवे ए ए वे वाक्यालंकारें. ( उदएपेढालपुत्ते के०) नदकनामें निर्यथ, पेढालनो पुत्र, धने (नग वंपासावविक्रेनियंते के०) श्री पार्श्वनाथना शिष्यनो शिष्य, ( मेयगोत्ते के०) गोत्रे करी मेदायले. ते उदकनिर्मथ, (जेणेवनगवंगोयमेतेणेवनवागढ के० ) ज्यां जग वंत श्रीगौतमस्वामी ले, त्यां आव्यो. (उवागबत्ता के० ) त्यां यावीने (नगवंगोयमं एवंयासी के०) जगवंत श्रीगौतमस्वामी प्रत्यें एवं बोल्या के, (घाउसंतोगोयमा के) अहो आयुष्यमन् गौतम ! मुजनें तमारा समीपें (अनिखलुसेकेश्पदेसे पुलियत्वे के०) निचे ते कोई एक प्रदेश एटले प्रश्न पुनवो. (तंचमेधानसो के०) ते प्रश्न मुजनें, अहो आयुष्यमन् ! (बाहासुयं के) यथाश्रुतं एटले जेम तमे श्रीमहावीर स्वामी पासेंथी सांजव्युं, (अहाद रिसियंमेवियागरेहि के) जेम तमें अवधायुं होय, तेम मु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy